ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       rathalaṭṭhijātakaṃ
     api hantvā hato brūtīti idaṃ satthā jetavane viharanto
kosalarañño purohitaṃ ārabbha kathesi.
     So kira rathena attano bhogagāmakaṃ gacchanto sambādhe
magge rathaṃ pājento ekaṃ sakaṭasatthakaṃ disvā tumhākaṃ sakaṭaṃ
apanethāti gacchanto sakaṭe anapanīyamāne kujjhitvā

--------------------------------------------------------------------------------------------- page358.

Patodayaṭṭhiyā purimasakaṭe sākaṭikassa rathadhūre pahari. Sā rathadhūre paṭihatā nivattitvā tasseva nalāṭaṃ pahari. Tāvadeva nalāṭe gaṇḍo uṭṭhahi . So nivattitvā sākaṭikehi pahaṭomhīti rañño ārocesi. Sākaṭike pakkosāpetvā vinicchinantā tasseva dosaṃ addasaṃsu. Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso rañño kira purohito sākaṭikehi pahaṭomhīti aṭṭaṃ karonto sayameva parajjhatīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepesa evarūpaṃ karotiyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tasseva vinicchayāmacco ahosi. Atha rañño purohito rathena attano bhogagāmakaṃ gacchantoti sabbaṃ purimasadisameva. Idha pana tena rañño ārocite rājā sayaṃ vinicchaye nisīditvā sākaṭike pakkosāpetvā kammaṃ asodhetvāva tumhehi mama purohitaṃ koṭṭetvā nalāṭe gaṇḍo uṭṭhāpitoti vatvā sabbaṃ sahassaharaṇaṃ nesaṃ karothāti āha. Atha naṃ bodhisatto tumhe mahārāja kammaṃ asodhetvāva etesaṃ sabbaṃ sahassaṃ harāpetha ekacce pana attanāva attānaṃ paharitvāpi parena pahaṭamhāti vadanti tasmā avinicchinitvā kātuṃ na yuttaṃ rajjaṃ kārentena nāma nisāmetvā kammaṃ kātuṃ vaṭṭatīti vatvā imā gāthā abhāsi

--------------------------------------------------------------------------------------------- page359.

Api hantvā hato brūti jetvā jitoti bhāsati pubbamakkhāyino rāja etadatthuṃ na saddahe tasmā paṇḍitajātiyo suṇeyya itarassapi ubhinnaṃ vacanaṃ sutvā yathā dhammo tathā kare alaso gihī kāmabhogī na sādhu asaññato pabbajito na sādhu rājā na sādhu anisammakārī yo paṇḍito kodhano taṃ na sādhu nisamma khattiyo kayirā nānisamma disampati nisammakārino rañño yaso kittī ca vaḍḍhatīti. Tattha api hantvāti api eko attanāva attānaṃ hantvā parena pahaṭomhīti brūti katheti. Jetvā jitoti sayaṃ vā pana paraṃ jinitvā ahaṃ jitomhīti bhāsati. Etadatthunti mahārāja pubbameva rājakulaṃ gantvā akkhāyantassa pubbamakkhāyino etadatthuṃ na saddahe ekaṃsena vacanaṃ na saddaheyya. Tasmāti yasmā paṭhamataraṃ āgantvā kathentassa ekaṃsena vacanaṃ na saddahātabbaṃ tasmā. Yathā dhammoti yathā vinicchayasabhāvo ṭhito tathā kareyya. Asaññatoti kāyādīhi asaññato dussīlo. Taṃ na sādhūti taṃ tassa paṇḍitassa ñāṇavato puggalassa addhānaggāhivasena 1- daḷhakopasaṅkhātaṃ kodhanaṃ taṃ na sādhu. Nānisammāti na anisāmetvā. Disampatīti disānaṃ @Footnote: 1 aṭṭhānaggāhivasena.

--------------------------------------------------------------------------------------------- page360.

Pati mahārāja. Yaso kittī cāti issariyaparivāro ceva kittisaddo ca vaḍḍhatīti. Rājā bodhisattassa vacanaṃ sutvā dhammena vinicchini. Dhammena vinicchiyamāne brāhmaṇasseva doso jātoti. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā brāhmaṇo etarahi brāhmaṇova ahosi paṇḍitāmacco pana ahamevāti. Rathalaṭṭhijātakaṃ dutiyaṃ -----------


             The Pali Atthakatha in Roman Book 38 page 357-360. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7423&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7423&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=626              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3053              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3015              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3015              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]