ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                    Vannarohavaggavannana
                      -----------
                      vannarohajatakam
     vannarohenati idam sattha savatthiyam upanissaya jetavane
viharanto dve aggasavakatthere arabbha kathesi.
     Ekasmim hi samaye ubhopi mahathera imam antovassam
arannavasam anubruhessamati sattharam apucchitva ganam ohaya
sayameva pattacivaramadaya jetavana nikkhamitva ekam paccantagamam
nissaya aranne viharimsu. Annataropi vighasadapuriso theranam
upatthanam karonto tattheva ekamante vasi. So theranam
samaggavasam disva ime ativiya samagga vasanti sakka nukho ete
annamannam bhinditunti cintetva sariputtattheram upasankamitva
kinnukho bhante ayyena mahamoggallanattherena saddhim tumhakam
kinci veram atthiti pucchi. Kim panavusoti. Esa bhante
mamagatakale sariputto nama jatigottakulappadesehi va
suttaganthehi 1- va pativedhaiddhihi va maya saddhim kim pahotiti tumhakam
agunameva kathesiti. Thero sitam katva gaccha tvam avusoti
aha. So aparasmimpi divase mahamoggallanattherampi upasankamitva
tatheva kathesi. Sopi nam sitam katva gaccha tvam
@Footnote: 1 sutagandhehi.
Avusoti vatva sariputtattheram upasankamitva avuso esa
vighasado tumhakam santike kinci kathesiti pucchi. Avuso
mayapi saddhim kathesi imam niharitum vattatiti. Sadhu avuso
niharati vutte thero ma idha vasiti accharam paharitva tam
nihari. Te ubhopi samaggasamvasam vasitva satthu santikam gantva
vanditva nisidimsu. Sattha patisantharam katva sukhena vassam
vasitthati pucchi. Bhante eko vighasado amhe bhinditukamo
hutva bhinditum asakkonto palayiti vutte nakho so sariputta
idaneva pubbepesa tumhe bhindissamiti bhinditum asakkonto
palayiti vatva tehi yacito atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
aranne rukkhadevata ahosi. Tada siho ca byaggho ca aranne
pabbataguhayam vasanti. Eko sigalo te upatthahanto tesam vighasam
khaditva mahakayo hutva ekadivasam cintesi maya sihabyagghanam
mamsam na khaditapubbam maya ime dve jane bhinditum vattati tato
tesam kalaham katva matanam mamsam khadissamiti. So siham
upasankamitva kim sami tumhakam byagghena saddhim kinci veram atthiti
pucchi. Kim pana sammati. Esa bhante mama agatakale siho
nama sariravannena va arohaparinahena va jatibalaviriyehi va
mama kalabhagampi na papunatiti tumhakam agunameva kathesiti.
Atha nam siho gaccha tvam na so evam kathessatiti aha.
Byagghampi upasankamitva eteneva upayena kathesi. Tam sutva
byaggho siham upasankamitva samma tvam kira idancidanca vadesiti
pucchanto pathamam gathamaha
        vannarohena jatiya     balanikkamanena ca
        subahu na maya seyyo    sudadho iti bhasasiti.
     Tattha balanikkamanena cati kayabalena ceva viriyabalena ca.
Subahu na maya seyyoti ayam subahu nama byaggho etehi
karanehi maya neva sadiso na uttaritaroti saccam kira tvam
sobhanahi dadhahi samannagato sudadho migaraja evam vadesiti.
     Tam sutva sudadho sesa catasso gatha abhasi
        vannarohena jatiya     balanikkamanena ca
        sudadho na maya seyyo   subahu iti bhasasi
        evance mam viharantam      subahu samma dubbhasi
        nadanaham taya saddhim      samvasamabhirocaye
        yo paresam vacanani       saddahetha yathatatham
        khippam bhijjetha mittasmim     veranca pasave bahum
             na so mitto yo sada appamatto
             bhedasanki randhamevanupassi
             yasminca seti urasiva putto
             save mitto yo abhejjo parebhiti.
     Tattha sammati vayassa. Dubbhasiti yadi evam taya saddhim
Samaggavasam vasantam mam sigalassa katham gahetva tvam dubbhasi hanitum
icchasi itodani patthaya aham taya saddhim vasam na abhirocaye.
Yathatathanti tattato yathatatham yathataccham avisamvadakena ariyena
vuttam vacanam saddhayitabbam. Evam yo yesanca tesanca paresam
vacanani saddahethati attho. Yo sada appamattoti yo niccam
appamatto hutva mittassa vissasam na deti so mitto nama
na hotiti attho. Bhedasankiti ajja bhijjissati sve bhijjissatiti
evam mittassa bhedameva asankati. Randhamevanupassiti chiddam
vivarameva passanto. Urasiva puttoti yasmim mitte matu hadaye
putto viya nirasanko nibbhayo seti.
     Iti imahi catuhi gathahi sihena mittagune kathite byaggho
mayham dosoti siham khamapesi. Te tatheva samaggavasam vasimsu.
Sigalo pana palayitva annattha gatoti.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi tada
sigalo vighasado ahosi siho sariputto byaggho moggallano
tam karanam paccakkhato disva tasmim vane nivuttharukkhadevata
pana ahamevati.
                    Vannarohajatakam pathamam
                       --------



             The Pali Atthakatha in Roman Book 38 page 467-470. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=9694&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=9694&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=753              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3553              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3517              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3517              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]