ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       gumbiyajātakaṃ
     madhuvaṇṇaṃ madhurasanti idaṃ satthā jetavane viharanto ukkaṇṭhitaṃ
bhikkhuṃ ārabbha kathesi.
     Taṃ hi satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti pucchitvā
Saccaṃ bhanteti vutte kiṃ disvāti vatvā alaṅkatamātugāmaṃ
bhanteti vutte bhikkhu ime pañca kāmaguṇā nāma ekena gumbiyena
yakkhena halāhalavisaṃ pakkhipitvā magge ṭhapitamadhusadisāti vatvā tena
yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
satthavāhakule nibbattitvā vayappatto bārāṇasito pañcahi sakaṭasatehi
bhaṇḍaṃ ādāya vohāratthāya gacchanto mahāvattaniaṭavīdvāraṃ
patvā satthake sannipātetvā ambho imasmiṃ magge
visapaṇṇapupphaphalādīni atthi tumhe kiñci akhāditapubbaṃ khādantā maṃ
apucchitvā mā khādatha amanussāpi visaṃ pakkhipitvā bhattapūṭamadhukkhandhaphalādīni
magge ṭhapenti tānipi maṃ anāpucchā mā khādathāti
ovādaṃ datvā maggaṃ paṭipajji. Atheko gumbiyo nāma yakkho
aṭaviyā majjhaṭṭhāne magge paṇṇāni attharitvā halāhalavisasaṃyuttāni
madhupiṇḍāni ṭhapetvā sayaṃ maggasāmante madhuṃ gaṇhanto viya
rukkhe koṭṭento vicarati. Ajānantā puññatthāya ṭhapitāni
bhavissantīti khāditvā jīvitakkhayaṃ pāpuṇanti. Amanussā āgantvā
te khādanti. Bodhisattassa satthakamanussāpi tāni disvā ekacce
lolajātikā adhivāsetuṃ asakkontā khādiṃsu. Paṇḍitajātikā
pucchitvā khādissāmāti gahetvā aṭṭhaṃsu. Bodhisatto te disvā
hatthagatāni chaḍḍāpesi. Yehi paṭhamataraṃ khāditāni te mariṃsu. Yehi
aḍḍhakhāditāni tesaṃ vamanavirecanaṃ datvā vantakāle catumadhuraṃ adāsi.
Iti te tassa ānubhāvena jīvitaṃ paṭilabhiṃsu. Bodhisatto sotthinā
icchitaṭṭhānaṃ gantvā bhaṇḍaṃ visajjetvā attano gehameva agamāsi.
     Tamatthaṃ kathento satthā imā abhisambuddhagāthā abhāsi
             madhuvaṇṇaṃ madhurasaṃ         madhugandhaṃ visaṃ ahu
             gumbiyo ghāsamesāno    araññe odahī visaṃ
             madhu iti maññamānā      ye taṃ visamasāyisuṃ
             tesantaṃ kaṭukaṃ āsi      maraṇaṃ tenupāgamuṃ
             ye ca kho paṭisaṅkhāya    visanti 1- parivajjayuṃ
             te āturesu sukhitā     dayhamānesu nibbutā
             evameva manussesu      visakāmā samohitā
             āmisaṃ bandhanañcetaṃ      maccuvaso guhāsayo
             evameva ime kāme    āturā paricārike
             ye sadā parivajjanti     saṅgaṃ loke upaccagāti.
     Tattha gumbiyoti tasmiṃ vanagumbe vicaraṇena evaṃ laddhanāmo
yakkho. Ghāsamesānoti taṃ visaṃ khāditvā mate khādissāmīti evaṃ
attano ghāsaṃ pariyesanto. Odahīti taṃ madhunā samānavaṇṇagandharasaṃ
visaṃ nikkhipi. Kaṭukaṃ āsīti tikhiṇaṃ ahosi. Maraṇaṃ tenupāgamunti
tena visena te sattā maraṇaṃ upagatā. Āturesūti visavegena
āsannamaraṇesu. Dayhamānesūti visatejeneva dayhamānesu.
Visakāmā samohitāti yathā tasmiṃ vattanimahāmagge visaṃ samohitaṃ
@Footnote: 1. visantaṃ.
Nikkhittaṃ evaṃ manussesupi teyeva ete rūpādayo pañca vatthukāmā
tattha tattha samohitā nikkhittā te visanti veditabbā. Āmisaṃ
bandhanañcetanti ete pañca kāmaguṇā nāma evaṃ imassa maccubhūtassa
lokassa 1- māravālisikena pakkhittaṃ āmisañcetaṃ bhavābhavato
nikkhamituṃ appadānena adduādibhedaṃ nānappakāraṃ bandhanañca.
Maccuvaso guhāsayoti sarīraguhāya vasanato maraṇaṃ maccuvaso.
Evameva ime kāmeti yathā vattanimahāmagge visaṃ nikkhittaṃ evaṃ
tattha tattha nikkhitte ime kāme. Āturāti ekantamaraṇadhammatāya
āturā āsannamaraṇā paṇḍitamanussā. Paricāriketi
kilesaparicārike kilesabandhake. Ye sadā parivajjantīti ye
vuttappakārā paṇḍitapurisā niccaṃ ete evarūpe kāme vajjenti.
Saṅgaṃ loketi loke saṅganaṭṭhena 2- saṅganti laddhanāmaṃ rāgādibhedaṃ
kilesajātaṃ. Upaccagāti atītā nāmāti veditabbā. Atikkamantīti
vā attho.
     Satthā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne
ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā satthavāho ahamevāti.
                     Gumbiyajātakaṃ chaṭṭhaṃ
                     ------------
@Footnote: 1 lāmakassa. 2 lagganaṭaṭhena.



             The Pali Atthakatha in Roman Book 38 page 479-482. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=9963              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=9963              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=778              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3630              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3591              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3591              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]