ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                     Suvaṇṇakakkaṭakajātakaṃ
     siṅgamigoti idaṃ satthā veḷuvane viharanto ānandattherassa
attano atthāya jīvitapariccāgaṃ ārabbha kathesi. Vatthuṃ yāva
dhanuggahappayojanā kaṇḍahālajātake dhanapālavissajjanaṃ cullahaṃsajātake
kathitaṃ.
     Tadā hi dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso dhamma-
bhaṇḍāgārikaānandatthero sekhapaṭisambhidappatto hutvā dhanapālake
āgacchante sammāsambuddhassa jīvitaṃ pariccajīti. Satthā āgantvā
kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave idāneva pubbepi ānando mayhaṃ

--------------------------------------------------------------------------------------------- page88.

Jīvitaṃ pariccajantoyevāti vatvā atītaṃ āhari atīte rājagahassa pubbuttarapasse halindiyo nāma brāhmaṇa- gāmo ahosi. Tadā bodhisatto tasmiṃ gāme kāsikabrāhmaṇakule nibbattitvā vayappatto kuṭumbaṃ saṇṭhapetvā tassa gāmassa pubbuttarāya disāya ekasmiṃ magadhakkhette asītisahassamattaṃ kasiṃ kārāpesi. So ekadivasaṃ manussehi saddhiṃ khettaṃ gantvā kamma- kārake kammaṃ karissathāti āṇāpetvā mukhadhovanatthāya khettakoṭiyaṃ mahantaṃ sobbhaṃ upasaṅkami. Tasmiṃ kho pana sobbhe eko suvaṇṇa- vaṇṇo kakkaṭako paṭivasati abhirūpo pāsādiko. Bodhisatto dantakaṭṭhaṃ khāditvā taṃ sobbhaṃ otari. Tassa mukhadhovanakāle kakkaṭako bodhisattassa santikaṃ āgamāsi. Atha naṃ so ukkhipitvā attano uttarisāṭakantare nipajjāpetvā gahetvā khette kattabbakiccaṃ katvā gacchanto tattheva naṃ sobbhe pakkhipitvā gehaṃ agamāsi. Tato paṭṭhāya khettaṃ āgacchanto paṭhamaṃ taṃ sobbhaṃ gantvā kakkaṭakaṃ uttarisāṭakantare nipajjāpetvā pacchā kammantaṃ vicāreti. Iti nesaṃ aññamaññaṃ vissāso daḷho ahosi. Bodhisatto nibaddhaṃ khettaṃ āgacchati. Akkhīsu ca panassa pañca pasādāni tīṇi maṇḍalāni suvisuddhāni hutvā paññāyanti. Athassa khettassa koṭiyaṃ ekasmiṃ tālake kākakulāvake kākī tassa akkhīni disvā khāditukāmā hutvā kākaṃ āha sāmi dohaḷo me uppannoti. Kiṃ dohaḷo nāmāti. Etassa brāhmaṇassa akkhīni khāditukāmamhīti.

--------------------------------------------------------------------------------------------- page89.

Duddohaḷo te uppanno ko etāni āharituṃ sakkhissatīti. Tvaṃ na sakkosīti. Āma na sakkomīti. Ahametaṃ jānāmi yo panesa tālassa avidūre vammiko ettha kaṇhasappo vasati taṃ upaṭṭhāhi so etaṃ ḍaṃsitvā marissati athassa akkhīni uppāṭetvā tvaṃ āharissasīti. So sādhūti sampaṭicchitvā tato paṭṭhāya kaṇhasappaṃ upaṭṭhahi. Bodhisattenāpi vāpitasassānaṃ gabbhaggahaṇakāle kakkaṭako mahā ahosi. Athekadivasaṃ sappo kākamāha samma tvaṃ kiṃkāraṇā nibaddhaṃ maṃ upaṭṭhahasi kiṃ te karomīti. Sāmi tumhākaṃ dāsiyā etassa khettasāmikassa akkhīsu dohaḷo uppajji svāhaṃ tumhākaṃ ānubhāvena tassa akkhīni labhissāmīti tumhe upaṭṭhahāmīti. Sappo hotu nayidaṃ garukaṃ labhissasīti taṃ assāsetvā punadivase brāhmaṇassa āgamanamagge kedāramariyādaṃ nissāya tiṇehi paṭicchanno hutvā tassāgamanaṃ olokento nipajji. Bodhisatto āgacchanto paṭhamaṃ sobbhaṃ otaritvā mukhaṃ dhovitvā sinehaṃ paccupaṭṭhapetvā suvaṇṇa- kakkaṭakaṃ āliṅgitvā uttarisāṭakantare nipajjāpetvā khettaṃ pāvisi. Sappo taṃ āgacchantaṃ disvā vegena pakkhanditvā piṇḍikamaṃse ḍaṃsitvā tattheva pātetvā vammikaṃ sandhāya palāyi. Bodhisattassa patanañca kakkaṭakassa sāṭakantarato laṅghanañca kākassa āgantvā bodhisattassa ure nilīyanañca apacchā apurimaṃ ahosi. Kāko nilīyitvā akkhīni tuṇḍena pāsāresi. Kakkaṭako imaṃ kākaṃ

--------------------------------------------------------------------------------------------- page90.

Nissāya mama sahāyassa bhayaṃ uppannaṃ etasmiṃ gahite sappo āgacchissatīti saṇḍāsena gaṇhanto viya kākassa givāyaṃ aḷena daḷhaṃ gahetvā kilametvā thokaṃ sithilamakāsi. Kāko kissa maṃ samma chaḍḍetvā palāyasi eso maṃ kakkaṭako viheṭhesi yāva na marāmi tāvadeva ehīti sappaṃ pakkosanto paṭhamaṃ gāthamāha siṅgamigo āyatacakkhunetto aṭṭhittaco vārisayo alomo tenābhibhūto kapaṇaṃ rudāmi hare sakhā kissa nu maṃ jahāsīti. Tattha siṅgamigoti siṅgasuvaṇṇavaṇṇatāya vā aḷasaṅkhātānaṃ vā siṅgānaṃ atthitāya kakkaṭako vutto. Āyatacakkhunettoti dīghehi cakkhusaṅkhātehi nettehi samannāgato. Aṭṭhimeva taco assāti aṭṭhittaco. Hare sakhāti ālapanametaṃ. Ambho sahāyāti attho. Sappo taṃ sutvā mahantaṃ phaṇaṃ katvā kākaṃ assāsento agamāsi. Satthā tamatthaṃ dīpento abhisambuddho hutvā dutiyaṃ gāthamāha so assasanto mahatā phaṇena bhujaṅgamo kakkaṭakajjhapatto sakhā sakhāraṃ paritāyamāno bhujaṅgamaṃ kakkaṭako aggahesīti.

--------------------------------------------------------------------------------------------- page91.

Tattha kakkaṭakajjhapattoti kakkaṭakassa santikaṃ patto. Sakhā sakhāranti sahāyo sahāyaṃ. Sakakhārantipi pāṭho. Attano sahāyanti attho. Paritāyamānoti rakkhamāno. Aggahesīti dutiyena aḷena givāyaṃ daḷhaṃ gahetvā atha naṃ kilametvā thokaṃ sithilamakāsi. Atha naṃ sappo kakkaṭako nāma neva kākamaṃsaṃ khādati na sappamaṃsaṃ kena nu kho kāraṇena ayaṃ amhe gaṇhatīti cintetvā taṃ pucchanto tatiyaṃ gāthamāha na vāyasaṃ no pana sapparājaṃ ghāsatthiko kakkaṭako adeyya pucchāmi taṃ āyatacakkhunetta atha kissa hetumha ubho gahītāti. Tattha ghāsatthikoti āhāratthiko hutvā. Ādeyyāti ādiyeyya na bhojanena yojetvā gaṇhīti attho. Taṃ sutvā kakkaṭako gahaṇakāraṇaṃ kathento dve gāthā abhāsi ayaṃ puriso mama atthakāmo yo maṃ gahetvā udakāya neti tasmiṃ mate dukkhamanappakamme ahañca eso ca ubho na homa. Mamañca disvāna pavaḍḍhakāyaṃ sabbo jano hiṃsitumevamicche

--------------------------------------------------------------------------------------------- page92.

Sādhuñca thūlañca muduñca maṃsaṃ kākāpi maṃ disvāna viheṭhayeyyunti. Tattha ayanti bodhisattaṃ niddisati. Atthakāmoti hitakāmo. Udakāya netīti yo maṃ sampiyāyamāno uttarisāṭakena gahetvā udakāya neti attano vasanakasobbhaṃ pāpeti. Tasmiṃ mateti sace so imasmiṃ ṭhāne marissati etasmiṃ mate mama kāyikacetasikaṃ mahantaṃ dukkhaṃ bhavissatīti dīpeti. Ubho na homāti dvepi janā na bhavissāma. Mamañca disvāti gāthāya ayamattho idañca aparaṃpi kāraṇaṃ imasmiṃ mate anāthaṃ nippaccayaṃ maṃ pavaḍḍhitakāyaṃ disvā sabbo jano imassa kakkaṭakassa sādhuñca thūlañca muduñca maṃsañca maṃ māretuṃ iccheyya na kevalañca jano tiracchānabhūtā kākāpi maṃ disvā viheṭheyyunti māreyyuṃ. Taṃ sutvā sappo cintesi ekenupāyena imaṃ vañcetvā kākañca attānañca mocessāmīti. Atha naṃ vañcetukāmo chaṭṭhaṃ gāthamāha sace tassa hetumha ubho gahītā uṭṭhātu poso visamāvamāmi mamañca kākañca pamuñca khippaṃ pure visaṃ gāḷhamupeti maccanti. Tattha sace tassa hetūti sace tassa kāraṇā. Uṭṭhātūti nibbiso hotu. Visamāvamāmīti ahamassa visaṃ ākaḍḍhāmi puna

--------------------------------------------------------------------------------------------- page93.

Nibbisantaṃ karomīti. Pure visaṃ gāḷhamupeti maccanti imamhi maccaṃ mayā anāvamiyamānaṃ visaṃ gāḷhaṃ balavaṃ hutvā upagaccheyya taṃ yāva na upagacchati tāvadeva amhe dvepi jane muñcāti. Taṃ sutvā kakkaṭako cintesi ayaṃ ekenupāyena maṃ dvepi jane vissajjāpetvā palāyitukāmo mayhaṃ upāyakosallaṃ na jānāti ahaṃ dāni yathā sappo sañcarituṃ sakkoti evaṃ aḷaṃ sithilaṃ karissāmi kākaṃ pana neva vissajjissāmīti evaṃ cintetvā sattamaṃ gāthamāha sappaṃ pamokkhāmi na tāva kākaṃ paṭibaddhako hoti hi tāva kāko purisañca disvāna sukhiṃ arogaṃ kākaṃ pamokkhāmi yatheva sappanti. Tattha paṭibaddhakoti pāṭibhogo. Yatheva sappanti yathā bhavantaṃ sappaṃ muñcāmi tathā kākaṃpi pamokkhāmi kevalaṃ tvaṃ imassa brāhmaṇassa sarīrato sīghaṃ visaṃ āvamāhīti. Evañca pana vatvā tassa mukhasañcaraṇatthaṃ aḷaṃ sithilamakāsi. Sappo visaṃ āvamitvā mahāsattassa sarīraṃ nibbisaṃ akāsi. So niddukkho uṭṭhāya pakativaṇṇeneva aṭṭhāsi. Kakkaṭako sace ime dvepi janā arogā bhavissanti mayhaṃ sahāyassa vuḍḍhi nāma na bhavissati vināsessāmi teti cintetvā kattarikāya uppaladalaṃ viya aḷehi ubhinnaṃpi sīsaṃ kappetvā jīvitakkhayaṃ pāpesi. Kākīpi

--------------------------------------------------------------------------------------------- page94.

Tamhā ṭhānā palāyi. Bodhisatto sappassa sarīraṃ daṇḍakena veṭhitvā vammikaṃ khipi suvaṇṇakakkaṭakaṃ sobbhe vissajjetvā nahātvā halindiyagāmameva gato. Tato paṭṭhāyapissa kakkaṭakena saddhiṃ adhikataro vissāso ahosi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānento osānagāthamāha kāko tadā devadatto ahosi vāraṇo pana kaṇhasappo ahosi ānandabhadro kakkaṭako ahosi ahaṃ tadā brāhmaṇo homi satthāti. Saccapariyosāne bahū sotāpannādayo ahesuṃ. Kākī pana gāthāya na vuttā. Sā ciñcamāṇavikā ahosīti. Suvaṇṇakakkaṭakajātakaṃ catutkaṃ.


             The Pali Atthakatha in Roman Book 39 page 87-94. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=1727&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=1727&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=923              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4128              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4110              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4110              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]