ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page119.

Sattakanipātajātakaṭṭhakathā kukkuvaggavaṇṇanā ----------- kukkujātakaṃ diyaḍḍhakukkūti idaṃ satthā jetavane viharanto rājovādaṃ ārabbha kathesi. Paccuppannavatthuṃ tesakuṇajātake āvībhavissati. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa atthadhammānusāsako amacco ahosi. Rājā agatigamane patiṭṭhāya adhammena rajjaṃ kāresi janapadaṃ pīḷetvā dhanameva saṃharati. Bodhisatto rājānaṃ ovaditukāmo ekaṃ upamaṃ upadhārento carati. Rañño ca uyyāne vāsāgāraṃ vippkataṃ hoti aniṭṭhitacchadanaṃ. Dārukaṇṇikaṃ āropetvā gopāṇasiyo pavesitamattā honti. Rājā kīḷanatthāya uyyānaṃ gantvā tattha vicaritvā taṃ gehaṃ pavisitvā olokento kaṇṇikamaṇḍalaṃ disvā attano uparipatanabhayena nikkhamitvā bahi ṭhito puna oloketvā kiṃ nu kho nissāya kaṇṇikā ṭhitā kiṃ nissāya gopāṇasiyoti cintetvā bodhisattaṃ pucchanto paṭhamaṃ gāthamāha diyaḍḍhakukku udayena kaṇṇikā vidatthiyo aṭṭha parikkhipanti naṃ

--------------------------------------------------------------------------------------------- page120.

Sā sīsapā sāramayā apheggukā kuhiṃ ṭhitā uparito na dhaṃsatīti. Tattha diyaḍḍhakukkūti diyaḍḍharatanāni. Udayenāti uccatarena. Parikkhipanti nanti taṃ panetaṃ aṭṭha vidatthiyo parikkhipanti parikkhepato aṭṭhavidatthippamāṇāti attho. Kuhiṃ ṭhitāti kattha patiṭṭhitā hutvā. Na dhaṃsatīti na patati. Taṃ sutvā bodhisatto laddho dāni me rañño ovādanatthāya upāyoti cintetvā imā gāthā āha yā tiṃsati sāramayā apheggukā parikiriya gopāṇasiyo samaṭṭhitā tāhi susaṅgahītā balasā ca pīḷitā samaṭṭhitā uparito na dhaṃsati. Evaṃpi mittehi daḷhehi paṇḍito abhejjarūpehi sucīhi mantibhi susaṅgahīto siriyā na dhaṃsati gopāṇasībhāravahāva kaṇṇikāti. Tattha yā tiṃsati sāramayāti yā etā sārarukkhamayā tiṃsati gopāṇasiyo. Parikiriyāti parivāretvā. Samaṭṭhitāti samabhāgena ṭhitā. Balasā ca pīḷitāti tāhi tāhi gopāṇasīhi balehi ca pīḷitā suṭṭhu saṅgahitā ekābaddhā hutvā. Paṇḍitoti ñāṇasampanno rājā. Sacīhīti sucisamācārehi kalyāṇamittehi. Mantibhīti mantakusalehi.

--------------------------------------------------------------------------------------------- page121.

Gopāṇasībhāravahāva kaṇṇikāti yathā gopāṇasīnaṃ bhāraṃ vahamānā kaṇṇikā na dhaṃsati evaṃ rājāpi vuttappakārehi mantīhi abhejjahadayehi susaṅgahito siritopi na dhaṃsati na patati na parihāyati. Rājā bodhisatte kathenteyeva attano kiriyaṃ sallakkhetvā kaṇṇikāya asatiyā gopāṇasiyo na tiṭṭhanti gopāṇasīhi asaṅgahitā kaṇṇikā na tiṭṭhati gopāṇasīsu bhijjantīsu kaṇṇikā patati evameva adhammiko rājā attano mittāmacce ca balakāye ca brāhmaṇa- gahapatike ca asaṅgaṇhanto tesu bhijjantesu tehi asaṅgahito issariyā dhaṃsati raññā nāma dhammikena bhavitabbanti. Athassa tasmiṃ khaṇe paṇṇākāratthāya mātuluṅgaṃ āhariṃsu. Rājā sahāya imaṃ mātuluṅgaṃ khādāti bodhisattaṃ āha. Bodhisatto taṃ gahetvā mahārāja imaṃ khādituṃ ajānantā tittakaṃpi karonti ambilaṃ jānantā paṇḍitā tittakaṃ hāretvā ambilaṃ anīharitvā mātuluṅgarasaṃ anāsetvā pacchā khādantīti rañño imāya upamāya dhanasaṃharaṇupāyaṃ dassento dve gāthā abhāsi kharattacaṃ bellaṃ yathāpi satthavā anomasantopi karoti tittakaṃ samāharaṃ sādhukaroti patthavā asādhukayirā tanubandhamuddharaṃ. Evaṃ gāmanigamesu ca paṇḍito asāhasaṃ vajjadhanāni saṃharaṃ

--------------------------------------------------------------------------------------------- page122.

Dhammānuvattī paṭipajjamāno phātiṃ kayirā aviheṭhayaṃ paranti. Tattha kharattacanti thaddhatacaṃ. Bellanti mātuluṅgaṃ. Bālantipi pāṭho. Ayameva attho. Satthavāti satthakahattho. Anomasantoti bahitacaṃ tanukampi atacchanto imaṃ phalaṃ tittakaṃ karoti. Samāharanti samāharanto bahitacaṃ tacchanto anto ca ambilaṃ anīharanto sātaṃ karoti. Patthavāpi rājānamālapati. Tanubandhamuddharanti tanukaṃ pana tacaṃ uddharanto sabbaso tittakassa anapanītattā taṃ asādhumeva kayirā. Evanti evaṃ paṇḍito rājāpi asāhasaṃ sāhasiyā taṇhāya vasaṃ agacchanto agatigamanaṃ pahāya raṭṭhaṃ apīḷetvā upacikānaṃ vammikavaḍḍhananiyāmena madhukarānaṃ reṇuṃ gahetvā madhukaraniyāmeneva dhanaṃ haranto dānaṃ sīlaṃ pariccāgaṃ ājjavaṃ maddavaṃ tapaṃ akkodhaṃ avihiṃsañca khantī ca avirodhananti imesaṃ dasannaṃ rājadhammānaṃ anuvattanena dhammānuvattī hutvā paṭi- pajjamāno so attano ca paresañca phātiṃ vuḍḍhiṃ kareyya paraṃ aviheṭhayantoyevāti. Rājā bodhisattena saddhiṃ mantentova pokkharaṇītīraṃ gantvā tattha supupphitaṃ bālasuriyavaṇṇaṃ udakena anupalittaṃ padumaṃ disvā āha sahāya imaṃ padumaṃ udake jātameva udakena alimpamānaṃ ṭhitanti. Atha naṃ bodhisatto mahārāja raññāpi evarūpeneva

--------------------------------------------------------------------------------------------- page123.

Bhavitabbanti ovadanto gāthā āha odātamūlaṃ sucivārisambhavaṃ jātaṃ yathā pokkharaṇīsu ambujaṃ padumaṃ yathā agginibhāsiphālimaṃ na kadamo na rajo na vāri lippati. Evaṃpi vohārasuciṃ asāhasaṃ visuddhakammantamapetapāpakaṃ na limpati kammakilesa tādiso jātaṃ yathā pokkharaṇīsu ambujanti. Tattha odātamūlanti paṇḍaramūlaṃ. Ambujanti padumasseva vevacanaṃ. Agginibhāsiphālimanti agginibhāsinā suriyena phālitaṃ vikasitanti attho. Na kadamo na rajo na vāri lippatīti neva kaddamo na rajo na udakaṃ limpati na makkhatīti attho. Limpaticceva vā pāṭho. Bhummatthe vā etāni paccattāni. Etesu kaddamādīsu na limpati na allīyatīti attho. Vohārasucinti porāṇehi dhammika- rājūhi likkhāpetvā ṭhapite vinicchayavohāre suciṃ agatigamanaṃ pahāya dhammena vinicchayakārakanti attho. Asāhasanti dhammikavinicchaye ṭhitattāyeva sāhasikakiriyā rahitaṃ. Visuddhakammanti teneva asāhasikattena visuddhakammantaṃ saccavādiṃ akkodhaṃ majjhattaṃ tulābhūtaṃ. Apetapāpakanti apetapāpakammaṃ. Na limpati kammakilesāti taṃ rājānaṃ pāṇātipāto adinnādānaṃ kāmesu micchācāro musāvādoti ayaṃ kammakileso na

--------------------------------------------------------------------------------------------- page124.

Allīyati. Kiṃkāraṇā. Tādiso jātaṃ yathā pokkharaṇīsu ambujanti. Tādiso hi rājā yathā pokkharaṇīsu jātaṃ padumaṃ anupalittaṃ evaṃ anupalitto nāma hoti mahārājāti. Rājā bodhisattassa ovāde ṭhatvā tato paṭṭhāya dhammena rajjaṃ kārento dānādīni puññāni katvā saggaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā rājā ānando ahosi paṇḍitāmacco pana ahamevāti. Kukkujātakaṃ paṭhamaṃ.


             The Pali Atthakatha in Roman Book 39 page 119-124. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=2342&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=2342&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=969              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4277              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4285              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4285              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]