ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page115.

Maṇijātakaṃ cirassaṃ vata passāmīti idaṃ satthā jetavane viharanto lolabhikkhuṃ ārabbha kathesi. Paccuppannavatthuṃ heṭṭhā vuttanayameva. Atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto pārāvato hutvā bārāṇasīseṭṭhissa mahānase nilīyapacchiyaṃ vasati. Kākopi tena saddhiṃ vissāsaṃ katvā tattheva vasīti sabbaṃ vitthāretabbaṃ. Bhattakārako kākassa pattāni luñcitvā piṭṭhena taṃ makkhitvā ekaṃ khārakhaṇḍaṃ vijjhitvā kaṇṭhe mālaṃ pilandhitvā pacchiyaṃ pakkhipi. Bodhisatto araññato āgantvā taṃ disvā parihāsaṃ karonto paṭhamaṃ gāthamāha carissaṃ vata passāmi sahāyaṃ maṇidhārinaṃ sukatāya massukuttiyā sobhate vata me sakhāti. Tattha massukuttiyāti imāya massukiriyāya. Taṃ sutvā kāko dutiyaṃ gāthamāha parūḷhakacchanakhalomo ahaṃ kamme subyāvaṭo cirassaṃ nahāpitaṃ laddhā lomaṃ antamahārayīti. Tattha kamme subyāvaṭoti ahaṃ samma rājakamme subyāvaṭo okāsaṃ alabhanto parūḷhakacchanakhalomo ahosinti vadati. Ahārayīti ajja ahāresi.

--------------------------------------------------------------------------------------------- page116.

Tato bodhisatto tatiyaṃ gāthamāha yaṃ nu lomaṃ ahāresi dullabhaṃ laddhakappakaṃ atha kiñci hi te samma kaṇṭhe kiṃnikilāyatīti. Tassattho yathā dullabhaṃ kappakaṃ labhitvā lomaṃ ahārāpesi imaṃ pihayasi massukuttikāritaṃ kārayissāmi taṃ ahārāpaya atha kiñci hi te vāyasa idaṃ kaṇṭhe kiṃnikilāyatīti. Tato kāko dve gāthā abhāsi manussasukhumālānaṃ maṇi kaṇṭhesu lambati tesāhaṃ anusikkhāmi mā tvaṃ maññe davā kataṃ. Sacepimaṃ pihayasi massukuttiṃ sukāritaṃ kārayissāmi te samma maṇiṃ cāpi dadāmi teti. Tattha maṇīti evarūpānaṃ manussānaṃ ekaṃ maṇiratanaṃ kaṇṭhesu lambati. Tesāhanti tesaṃ ahaṃ. Mā tvaṃ maññeti tvaṃ pana etaṃ mayā davā katanti mā maññi. Pihayasīti sace idaṃ mama sukataṃ massukuttikaṃ icchasi. Taṃ sutvā bodhisatto chaṭṭhaṃ gāthamāha tvaññeva maṇinā channo sukatāya ca massuyā āmanta kho taṃ gacchāmi piyaṃ me tava dassananti. Tattha maṇināti maṇino. Ayameva vā pāṭho. Idaṃ vuttaṃ hoti samma vāyasa tvaññeva imassa maṇino anucchaviko imissā ca sukatāya massuyā mama pana tava dassanameva piyaṃ tasmā taṃ

--------------------------------------------------------------------------------------------- page117.

Āmantayitvā gacchāmīti. Evañca pana vatvā uppatitvā aññattha gato. Kāko pana tattheva jīvitakkhayaṃ patto. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi. Tadā kāko lolabhikkhu ahosi pārāvato pana ahamevāti. Maṇijātakaṃ dasamaṃ. Khuraputtavaggo dutiyo. Iti jātakaṭṭhakathāya vīsatijātakapaṭimaṇḍitassa chakkanipātassattha- vaṇṇanā nāma samattā. Maṇiharitagirigāmissa rañño ācariyassa sampannasīlassa tipiṭakadharassa atthadhammesu kusalassa sāsanassa nāma therassa sissesu ekasammatena upasampadā dvivassikena sattavassika- kālato paṭṭhāya pabbajjāya onamitacittena pariyodātamānasena abhaya- saṅgahassa rañño anuputtena buddhasāsane āraddhaviriyena aggañāṇa- nāmakena upasampannena likkhitaṃ idaṃ pakaraṇaṃ catusattatādhike aṭṭhasata- sakkarāje migasiramāse sukkapakkhe sattamīdivase vikāle dasamapadavāre samattaṃ. Chakkanipātajātakaṃ niṭṭhitaṃ. ---------------

--------------------------------------------------------------------------------------------- page118.

@Footnote: @*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***


             The Pali Atthakatha in Roman Book 39 page 115-118. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=2281&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=2281&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=963              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4248              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4254              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4254              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]