ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page144.

Dasaṇṇakajātakaṃ dasaṇṇakaṃ tikhiṇadhāranti idaṃ satthā jetavane viharanto purāṇa- dutiyikapalobhanaṃ ārabbha kathesi. Taṃ hi bhikkhuṃ satthā saccaṃ kira tvaṃ ukkaṇṭhitoti pucchitvā saccaṃ bhanteti kena ukkaṇṭhāpitoti purāṇadutiyikāyāti vutte bhikkhu ayaṃ itthī tuyhaṃ anatthakārikā pubbepi tvaṃ imaṃ nissāya cetasikarogena maranto paṇḍite nissāya jīvitaladdhoti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ maddavamahārāje rajjaṃ kārente bodhisatto brāhmaṇakule nibbatti. Senakakumārotissa nāmaṃ akaṃsu. So vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā bārāṇasiṃ paccā- gantvā maddavarañño atthadhammānusāsako amacco ahosi. Senaka- paṇḍitoti vutto sakalanagare cando viya suriyo viya ca paññāyati. Tadā rañño purohitaputto rājūpaṭṭhānaṃ āgato sabbālaṅkāra- paṭimaṇḍitaṃ uttamarūpadharaṃ rañño aggamahesiṃ disvā paṭibaddhacitto hutvā gehaṃ gantvā nirāhāro nipajjitvā sahāyakehi puṭṭho tamatthaṃ ārocesi. Rājā purohitaputto na dissati kahannukhoti pucchitvā tamatthaṃ sutvā taṃ pakkosāpetvā ahaṃ te satta divasāni dammi imaṃ sattāhaṃ ghare katvā aṭṭhame divase āneyyāsīti

--------------------------------------------------------------------------------------------- page145.

Āha. So sādhūti sampaṭicchitvā taṃ gehaṃ netvā tāya saddhiṃ abhirami. Te aññamaññaṃ paṭibaddhacittā hutvā kiñci ajānāpetvā aggadvāreneva palāyitvā aññassa rañño vijitaṃ agamaṃsu. Koci gataṭṭhānaṃ na jānāti nāvāya gatamaggo viya ahosi. Rājā nagare bheriñcārāpetvā nānappakārena vicinantopi tassa gataṭṭhānaṃ na aññāsi. Athassa taṃ nissāya balavasoko uppajji. Hadayaṃ uṇhaṃ hutvā lohitaṃ pagghari. Tato paṭṭhāyapissa kucchito lohitaṃ nikkhami. Byādhi mahanto ahosi. Mahantāpi rājavejjā tikicchituṃ nāsakkhiṃsu. Bodhisatto imassa rañño byādhi natthi bhariyaṃ pana apassanto cetasikarogena phuṭṭho upāyena naṃ tikicchissāmīti āyurañca pukkusañcāti dve rañño paṇḍitaamacce āmantetvā rañño deviyā adassanena cetasikarogaṃ ṭhapetvā rañño rogo natthi bahūpakāro kho amhākaṃ rājā tasmā upāyena naṃ tikicchissāma rājaṅgaṇe samajjaṃ kāretvā asiṃ gilituṃ jānante asiṃ gilāpetvā rājānaṃ sīhapañjare katvā samajjaṃ olokāpessāma rājā asiṃ gilantaṃ disvā atthi nu kho ito aññaṃ dukkarataranti pañhaṃ pucchissati taṃ samma āyura tvaṃ asukannāma dadāmīti vacanaṃ ito dukkarataranti byākareyyāsi tato samma pukkusa taṃ pucchissati athassa tvaṃ mahārāja dadāmīti vatvā adadato sā vācā aphalā hoti tathārūpiṃ vācaṃ na keci upajīvanti

--------------------------------------------------------------------------------------------- page146.

Na khādanti na pivanti ye na tassa vacanassānucchavikaṃ karonti yathā- paṭiññātamatthaṃ detiyeva tato dukkarataranti evaṃ byākareyyāsi ito paraṃ kattabbaṃ ahaṃ jānissāmīti vatvā samajjaṃ akāsi. Atha te tayopi paṇḍitā rañño santikaṃ gantvā mahārāja rājaṅgaṇe samajjaṃ vattati taṃ olokentānaṃ dukkhaṃpi na dukkhaṃ hoti ehi gacchāmāti rājānaṃ netvā sīhapañjaraṃ vivaritvā samajjaṃ olokāpesuṃ. Bahū janā attano jānanasippaṃ dassesuṃ. Eko puriso tettiṃsagulaṃ tikhiṇadhāraṃ asiratanaṃ gilati. Rājā taṃ disvā ayaṃ puriso evaṃ asiṃ gilati atthi nu kho ito aññaṃ dukkarataranti ime paṇḍite pucchissāmīti cintetvā āyuraṃ pucchanto paṭhamaṃ gāthamāha dasaṇṇakaṃ tikhiṇadhāraṃ asiṃ sampannapāyinaṃ parisāyaṃ puriso gilati kinnu dukkarataraṃ ito yadaññaṃ dukkaraṃ ṭhānaṃ taṃ me akkhāhi pucchitoti. Tattha dasaṇṇakanti dasaṇṇakaraṭṭhe uppannaṃ. Sampannapāyinanti sannampannaparalohitapāyinaṃ. Parisāyanti parisamajjhe dhanalobhena ayaṃ puriso gilati. Yadaññanti yaṃ aññaṃ ito asigilanato yaṃ aññaṃ dukkarataraṃ kāraṇaṃ taṃ mayā pucchito kathehi. Athassa so kathento dutiyaṃ gāthamāha gileyya puriso lobhā asiṃ sampannapāyinaṃ yo ca vajjā dadāmīti taṃ dukkarataraṃ tato sabbaññaṃ sukaraṃ ṭhānaṃ evaṃ jānāhi māgadhāti.

--------------------------------------------------------------------------------------------- page147.

Tattha vajjāti vadeyya. Taṃ dukkarataranti taṃ dadāmīti vacanaṃ tato asigilanato dukkarataraṃ. Sabbaññanti asukannāma tava dassāmīti vacanaṃ ṭhapetvā aññaṃ sabbaṃpi kāraṇaṃ sukaraṃ. Māgadhāti rājānaṃ gottenālapati. Rañño āyurapaṇḍitassa vacanaṃ sutvā asigilanato kira idaṃ nāma dammīti vacanaṃ dukkaraṃ ahañca purohitaputtassa deviṃ dammīti avacaṃ atidukkaraṃ vata me katanti taṃ vīmaṃsantasseva hadaye soko thokaṃ tanukaṃ gato. So tato parassa idaṃ nāma dammīti vacanato panaññaṃ dukkarataraṃ atthi nu khoti cintetvā pukkusapaṇḍitena saddhiṃ sallapanto tatiyaṃ gāthamāha byākāsi āyuro pañhaṃ atthaṃ dhammassa kovido pukkusaṃ dāni pucchāmi kiṃ dukkarataraṃ tato yadaññaṃ dukkaraṃ ṭhānaṃ taṃ me akkhāhi pucchitoti. Tattha pañhaṃ atthanti pañhassa atthaṃ byākāsīti vuttaṃ hoti. Dhammassa kovidoti tadatthajotake atthe kusalo. Tatoti tato vacanato kiṃ dukkarataraṃ. Athassa byākaronto pukkusapaṇḍito catutthaṃ gāthamāha na vācamupajīvanti aphalaṃ giramudīritaṃ yo ca datvā avākayirā taṃ dukkarataraṃ tato sabbaññaṃ sukaraṃ ṭhānaṃ evaṃ jānāhi māgadhāti. Tattha datvāti asukaṃ nāma demīti paṭiññaṃ datvā. Avākayirāti

--------------------------------------------------------------------------------------------- page148.

Taṃ paṭiññātamatthaṃ dadanto tasmiṃ lobhaṃ avakareyya chindeyya tañca bhaṇḍaṃ dadeyyāti vuttaṃ hoti. Tatoti tato asigilanato asukannāma te demīti vacanato ca tadeva dukkarataraṃ. Raññopi taṃ vacanaṃ sutvā ahaṃ purohitaputtassa deviṃ demīti paṭhamaṃ vatvā vācāya anucchavikaṃ katvā taṃ adāsiṃ dukkaraṃ vata me katanti parivitakkentassa soko tanukataro jāto. Athassa etadahosi senakapaṇḍitato añño paṇḍitataro nāma natthi imaṃ pañhaṃ etaṃ pucchissāmīti tato taṃ pucchanto pañcamaṃ gāthamāha byākāsi pukkuso pañhaṃ atthaṃ dhammassa kovido senakaṃ dāni pucchāmi kiṃ dukkarataraṃ tato yadaññaṃ dukkaraṃ ṭhānaṃ taṃ me akkhāhi pucchitoti. Athassa byākaronto senako chaṭṭhaṃ gāthamāha dadeyaya puriso dānaṃ appaṃ vā yadi vā bahuṃ yo ca datvā nānutappe taṃ dukkarataraṃ tato sabbaññaṃ sukaraṃ ṭhānaṃ evaṃ jānāhi māgadhāti. Tattha nānutappeti attano atikantaṃ atimanāpaṃ piyabhaṇḍaṃ parassa datvā kimatthaṃ mayā idaṃ dinnanti evantaṃ piyabhaṇḍaṃ ārabbha yo pacchā na tappati na socati etaṃ asigilanato ca asukaṃ nāma te demīti vacanato ca tassa dānato ca dukkarataraṃ. Iti mahāsatto rājānaṃ saññāpento kathesi. Dānaṃ hi datvā aparacetanā dusaddhāniyā tassā dusaddhāniyadukkaratā

--------------------------------------------------------------------------------------------- page149.

Vessantarajātakepi dīpitā. Vuttaṃ hetaṃ ādū cāpaṃ gahetvāna khaggaṃ bandhitva vāmato āneyyāmi sake putte puttānaṃ hi vadho dukkho aṭṭhānametaṃ dukkharūpaṃ yaṃ kumārā vihaññare satañca dhammamaññāya ko datvā anutappatīti. Rājāpi kho bodhisattassa vacanaṃ sutvā sallakkhesi ahaṃ attano maneneva purohitaputtassa deviṃ datvā sakamanaṃ sandhāretuṃ na sakkomi socāmi kilamāmi na me idaṃ anucchavikaṃ sace sā mayi sasinehā bhaveyya imaṃ issariyaṃ chaḍḍetvā na palāyeyya mayi pana sinehaṃ akatvā palātāya kiṃ nāma mayhanti. Tassetaṃ cintentassa padumapattato udakabindu viya sabbasoko nivattitvā gato. Taṃ khaṇññevassa kucchi parisaṇṭhāti. So nirogo sukhito hutvā bodhisattassa thutiṃ karonto osānagāthamāha byākāsi āyuro pañhaṃ atho pukkusaporiso sabbe pañhe abhibhoti yathā bhāsati senakoti. Tattha yathā bhāsatīti yathā paṇḍito bhāsati tatheva taṃ dānannāma datvā neva anutappitabbanti. Imaṃ panassa thutiṃ katvā tuṭṭho bahuṃ dhanaṃ adāsi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi saccapariyosāne so ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā rājamahesī purāṇadutiyikā ahosi rājā

--------------------------------------------------------------------------------------------- page150.

Ukkaṇṭhitabhikkhu āyurapaṇḍito moggallāno pukkusapaṇḍito sārīputto senakapaṇḍito pana ahamevāti. Dasaṇṇakajātakaṃ chaṭṭhaṃ.


             The Pali Atthakatha in Roman Book 39 page 144-150. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=2854&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=2854&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1007              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4386              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4409              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4409              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]