ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Dabbapupphajātakaṃ
     anutīracārī bhaddanteti idaṃ satthā jetavane viharanto upanandaṃ
sakyaputtaṃ ārabbha kathesi.
     So hi sāsane pabbajitvā appicchādiguṇe pahāya mahātaṇho
ahosi. Vassūpanāyikāya dve tayo vihāre pariggahetvā ekasmiṃ
chattaṃ vā upāhanaṃ vā ekasmiṃ kattarayaṭṭhiṃ vā udakatumbaṃ vā

--------------------------------------------------------------------------------------------- page138.

Ṭhapetvā ekasmiṃ sayaṃ vasati. So ekasmiṃ janapadavihāre vassaṃ upagantvā bhikkhunā nāma appicchena bhavitabbanti ākāse candaṃ uṭṭhāpento viya bhikkhūnaṃ paccayasantosadīpakaṃ ariyavaṃsapaṭipadaṃ kathesi. Taṃ sutvā bhikkhū manāpāni pattacīvarāni chaḍḍetvā mattikapattāni ceva paṃsukūlacīvarāni ca gaṇhiṃsu. So tāni attano vasanaṭṭhāne ṭhapetvā vutthavasso pavāretvā yānakaṃ pūretvā jetavanaṃ gacchanto antarāmagge ekassa araññikavihārassa piṭṭhibhāge pāde valliyā palibuddhā addhā ettha kiñci laddhabbaṃ bhavissatīti taṃ vihāraṃ pāvisi. Tattha dve mahallakā bhikkhū vassaṃ upagacchiṃsu. Te dve ca thūlasāṭake ekañca sukhumaṃ kambalaṃ labhitvā bhājetuṃ asakkontā taṃ disvā thero no bhājetvā dassatīti tuṭṭhacittā mayaṃ bhante imaṃ vassāvāsikaṃ bhājetuṃ na sakkoma imaṃ no nissāya vivādo hoti idaṃ amhākaṃ bhājetvā dethāti āhaṃsu. So sādhu bhājessāmīti dve thūlasāṭake dvinnaṃ bhājetvā ayaṃ amhākaṃ vinayadharānaṃ pāpuṇātīti kambalaṃ gahetvā pakkāmi. Tepi therā kambale sālayā teneva saddhiṃ jetavanaṃ gantvā vinayadharānaṃ bhikkhūnaṃ etamatthaṃ ārocetvā labbhati nu kho bhante vinayadharānaṃ evaṃ vilopaṃ khāditunti āhaṃsu. Bhikkhū upanandattherena ābhataṃ patta- cīvararāsiṃ disvā mahāpuññosi tvaṃ āvuso bahuṃ te pattacīvaraṃ laddhanti vadiṃsu. So kuto me āvuso puññaṃ iminā me upāyena idaṃ laddhanti sabbaṃ kathesi. Bhikkhū dhammasabhāyaṃ kathaṃ

--------------------------------------------------------------------------------------------- page139.

Samuṭṭhāpesuṃ āvuso upanando sakyaputto mahātaṇho mahālobhoti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave upanandena paṭipadāya anucchavikaṃ kataṃ parassa paṭipadaṃ kathentena nāma bhikkhunā paṭhamaṃ attano anucchavikaṃ katvā pacchā paro ovaditabboti attānameva paṭhamaṃ paṭirūpe nivesaye athaññamanusāseyya na kilisseyya paṇḍitoti imāya dhammapade gāthāya dhammaṃ desetvā na bhikkhave upanando idāneva pubbepesa mahālobhova na ca pana idāneva pubbepesa imesaṃ santakaṃ vilumpiyevāti vatvā atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto nadītīre rukkhadevatā ahosi. Tadā eko sigālo māyāviṃ nāma bhariyaṃ gahetvā nadītīre ekasmiṃ ṭhāne vasi. Athekadivasaṃ sigālī sigālaṃ āha dohaḷo me sāmi uppanno allarohitamacchaṃ khādituṃ icchāmīti. Sigālo appossukkā hohi āharissāmi teti nadītīre caranto valliyā pāde palibuddho anutīrameva agamāsi. Tasmiṃ khaṇe gambhīracārī ca anutīracārī cāti dve uddā macche pariyesantā tīre aṭṭhaṃsu. Tesu gambhīracārī mahantaṃ rohitamacchaṃ disvā vegena udakaṃ pavisitvā taṃ naṅguṭṭhe gaṇhi. Balavā maccho parikaḍḍhanto pāyāsi. So gambhīracāriuddo mahāmaccho ubhinnaṃpi

--------------------------------------------------------------------------------------------- page140.

No pahossati ehi me sahāyo hohīti itarena saddhiṃ sallapanto paṭhamaṃ gāthamāha anutīracārī bhaddante sahāyamanudhāva maṃ mahā me gahito maccho so maṃ harati vegasāti. Tattha sahāyamanudhāva manti sahāya anudhāva maṃ. Sandhivasena makāro vutto idaṃ vuttaṃ hoti yathāhaṃ iminā macchena na saṃharāmi evaṃ maṃ naṅguṭṭhakkhaṇḍaṃ gahetvā tvaṃ anudhāvāti. Taṃ sutvā itaro dutiyaṃ gāthamāha gambhīracārī bhaddante daḷhaṃ gaṇhāhi thāmasā ahaṃ taṃ uddharissāmi supaṇṇo uragammivāti. Tattha thāmasāti thāmena. Uddharissāmīti nīharissāmi. Supaṇṇo uragammivāti garuḷo sappaṃ viya. Atha dvepi te ekato hutvā rohitamacchaṃ nīharitvā thale ṭhapetvā māretvā bhājehi tvaṃ bhājehīti kalahaṃ katvā bhājetuṃ asakkontā ṭhapetvā nisīdiṃsu. Tasmiṃ khaṇe sigālo taṃ ṭhānaṃ anuppatto. Te taṃ disvā ubhopi paccuggamanaṃ katvā ayaṃ samma dabbapuppha maccho amhehi ekato hutvā gahito taṃ no bhājetuṃ asakkontānaṃ vivādo uppanno samakaṃ no bhājetvā dehīti tatiyaṃ gāthamāhaṃsu vivādo no samuppanno dabbapuppha suṇohi me samehi medhagaṃ samma vivādo vūpasammatūti.

--------------------------------------------------------------------------------------------- page141.

Tattha dabbapupphāti dabbapupphasamānavaṇṇatāya taṃ ālapanti. Medhaganti kalahaṃ. Tesaṃ kathaṃ sutvā sigālo attano balaṃ dīpento imaṃ gāthamāha dhammaṭṭhohaṃ pure āsiṃ bahuaṭṭaṃva tīritaṃ samehi medhagaṃ samma vivādo vūpasammatūti. Imaṃ gāthaṃ vatvā bhājento imaṃ gāthamāha anutīracārī naṅguṭṭhaṃ sīsaṃ gambhīracārino accāyaṃ majjhimo khaṇḍo dhammaṭṭhassa bhavissatīti. Tattha paṭhamagāthāya ayamattho ahaṃ pubbe rājūnaṃ vinicchayāmacco āsiṃ tena mayā vinicchaye nisīditvā bahuaṭṭaṃva tīritanti tesaṃ tesaṃ brāhmaṇagahapatikādīnaṃ bahuaṭṭā tīritā vinicchitā svāhaṃ tumhādisānaṃ samajātikānaṃ catuppadānaṃ aṭṭaṃ tīretuṃ kinna sakkhissāmi ahaṃ vo samemi medhagaṃ samma maṃ nissāya tumhākaṃ vivādo vūpasammatu upasammatūti. Evañca pana vatvā macchaṃ tayo koṭṭhāse katvā anutīracārika tvaṃ naṅguṭṭhaṃ gaṇha sīsaṃ gambhīracārino hotu accāyaṃ majjhimo khaṇḍoti api ca ayaṃ majjhimo koṭṭhāso. Athavā accāti aticca ime dve koṭṭhāse atikkamitvā ṭhito ayaṃ majjhimo khaṇḍo dhammaṭṭhassa vinicchayasāmikassa mayhaṃ bhavissati. Evaṃ taṃ macchaṃ vibhajitvā tumhe kalahaṃ akatvā naṅguṭṭhañca sīsañca khādathāti vatvā majjhimakkhaṇḍaṃ mukhena ḍaṃsitvā tesaṃ passantā- naññeva pāyāsi. Te sahassaparājitā viya dummukhā nisīditvā

--------------------------------------------------------------------------------------------- page142.

Chaṭṭhaṃ gāthamāhaṃsu ciraṃpi bhakkho abhavissa sace na vivademase asīsakaṃ anaṅguṭṭhaṃ sigālo harati rohitanti. Tattha ciraṃpīti dve tayo divase sandhāya vuttaṃ. Sigālopi ajja bhariyaṃ rohitamacchaṃ khādāpessāmīti tuṭṭhacitto tassā santikaṃ āgami. Sā taṃ āgacchantaṃ disvā abhinandamānā imaṃ gāthamāha yathāpi rājā nandeyya rajjaṃ laddhāna khattiyo evāhamajja nandāmi disvā puṇṇamukhaṃ patinti. Imaṃ gāthaṃ vatvā adhigamupāyaṃ pucchantī imaṃ gāthamāha kathannu thalajo santo udake macchaṃ parāmasi puṭṭho me samma akkhāhi kathaṃ adhigataṃ tayāti. Tattha kathannūti khāda bhaddeti macchakkhaṇḍe purato ṭhapite kathaṃ nu tvaṃ thalajo samāno udake macchaṃ gaṇhīti pucchi. Sigālo tassā adhigamupāyaṃ ācikkhanto anantaraṃ gāthamāha vivādena kisā honti vivādena dhanakkhayā jinā uddā vivādena bhuñja māyāvi rohitanti. Tattha vivādena kisā hontīti bhadde ime sattā vivādaṃ karontā vivādaṃ nissāya kisā appamaṃsalohitā honti. Vivādena dhanakkhayāti hiraññasuvaṇṇādīnaṃ dhanānaṃ khayāpi vivādeneva honti. Dvīsupi vivadantesu eko parājito parājitattā dhanakkhayaṃ pāpuṇāti

--------------------------------------------------------------------------------------------- page143.

Itaro jayabhāgadānena. Jinā uddāti dve uddā vivādeneva imaṃ macchaṃ jinā tasmā tvaṃ mayā ābhatassa uppattiṃ mā puccha kevalaṃ imaṃ bhuñja māyāvi rohitanti. Itarā abhisambuddhagāthā evameva manussesu vivādo yattha jāyati dhammaṭṭhamatidhāvanti so hi nesaṃ vināyako dhanāpi tattha jīyanti rājakoso pavaḍḍhatīti. Tattha evamevāti bhikkhave yathā ete uddā jinā evameva manussesupi yasmiṃ ṭhāne vivādo jāyati tattha manussā dhammaṭṭhaṃ atidhāvanti vinicchayasāmikaṃ upasaṅkamanti. Kiṃkāraṇā. So hi nesaṃ vināyako tesaṃ vivādāpannānaṃ vivādavūpasamakoti attho. Dhanāpi tatthāti tattha te vivādāpannā dhanatopi jīyanti attano santakā parihāyanti daṇḍena ceva jayabhāgaggahaṇena ca rājakoso pavaḍḍhatīti attho. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā sigālo upanando ahosi dve uddā dve mahallakā tassa kāraṇassa paccakkhakārikā rukkhadevatā pana ahamevāti. Dabbapupphajātakaṃ pañcamaṃ.


             The Pali Atthakatha in Roman Book 39 page 137-143. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=2726&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=2726&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=997              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4359              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4384              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4384              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]