ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                      Cetiyarajajatakam
     dhammo have hato hantiti idam sattha  jetavane viharanto
devadattassa pathavippavesanam arabbha kathesi.
     Tasmim hi divase bhikkhu dhammasabhayam katham samutthapesum avuso
devadatto musavadam katva pathavim pavittho aviciparayano jatoti.
Sattha agantva kaya nuttha bhikkhave etarahi kathaya sannisinnati
pucchitva imaya namati vutte na bhikkhave idaneva pubbepi
devadatto musavadam katva pathavim pavitthoyevati vatva atitam
ahari
     atite pathamakappe mahasammato nama raja asankheyyayuko
ahosi. Tassa putto rojo nama rojassa putto vararojo
nama tassa putto kalyano nama kalyanassa putto
varakalyano nama varakalyanassa putto uposatho nama uposathassa
putto varauposatho nama varauposathassa putto mandhata
nama mandhatussa putto varamandhata nama varamandhatussa putto
varo nama varassa putto upavaro nama uparicarotipi tasseva

--------------------------------------------------------------------------------------------- page303.

Namam. So cetiyaratthe sotthiyanagare rajjam karesi catuhi iddhihi samannagato ahosi uparicaro hoti akasagami cattaro devaputta catusupi disasu khaggahattha rakkhanti kayato candanagandho vayati mukhato uppalagandho. Tassa kapilo nama brahmano purohito ahosi. Kapilabrahmanassa pana kanittho korakalambako nama ranna saddhim ekacariyakule uggahitasippo balasahayo. Tassa kumarakaleyeva aham rajjam patva tuyham purohitatthanam dassamiti patijani. So rajjam patva pitu purohitam kapilabrahmanam purohitatthanato cavetum nasakkhi. Purohite pana attano upatthanam agacchante tasmim garavena apacitakaram dasseti. Brahmano tam sallakkhetva rajjam nama samavayehi saddhim supariharam hoti aham rajanam apucchitva pabbajissamiti cintetva deva aham mahallako gehe kumaro atthi tam purohitam karohi aham pabbajissamiti rajanam anujanapetva puttam purohitatthane thapetva rajuyyanam pavisitva isipabbajjam pabbajitva jhanabhinna nibbattetva puttam upanissaya tattheva vasam kappesi. Korakalambako ayam pabbajantopi mayham thanantaram na dapesiti bhatari aghatam bandhitva ekadivasam sukhakathaya samaye ranna korakalambaka tvam purohitatthanam na karositi vutte ama deva na karomi bhata me karotiti aha. Nanu te bhata pabbajitoti. Ama pabbajito thanantaram pana puttassa dapesiti. Tenahi tvam karehi. Deva paveniya agatathanantara bhataram

--------------------------------------------------------------------------------------------- page304.

Apanetva na sakka maya karetunti. Evam sante aham tam mahallakam katva bhatarante kanittham karissamiti. Katham devati. Musavadam katvati. Kim deva na janatha yada mama bhata mahantena abbhutadhammena samannagato vijjadharo so abhutena tumhe vancessati cattaro devaputte antarahite viya karissati kayato ca mukhato ca sugandham duggandham viya karissati tumhe akasa otaretva bhumiyam thite viya karissati tumhe pathaviyam pavisanta viya bhavissatha tada tumhe kathaya patitthatum nasakkhissathati. Tvam evam sannam ma kari aham katum sakkhissamiti. Kada karissatha devati. Ito sattame divaseti. Sa katha sakalanagare pakata ahosi. Raja kira musavadam katva khuddakam mahallakam karissati thanantaram khuddakassa dapessati kidiso nu kho musavado nama kim nilako udahu pitakadisu annataravannoti evam mahajanassa parivitakko udapadi. Tada kira lokassa saccavadikale musavado nama evarupoti na jananti. Purohitaputtopi tam katham sutva gantva pitu kathesi tata raja kira musavadam katva tumhe khuddake katva amhakam thanantaram mama cullapitussa dassatiti. Tata raja musavadam katvapi amhakam thanantaram tassa datum na sakkhissati kataradivase pana karissatiti. Ito kira sattame divaseti. Tenahi tada mayham aroceyyasiti. Sattame divase mahajana musavadam passissamati rajangane sannipatitva mancatimance bandhitva

--------------------------------------------------------------------------------------------- page305.

Atthamsu. Kumaro gantva pitu arocesi. Raja alankatapatiyatto nikkhamitva mahajanassa majjhe rajangane akase atthasi. Tapaso akasenagantva ranno purato nisidanacammam attharitva akase pallankena nisiditva saccam kira tvam maharaja musavadam katva khuddakam mahallakam katva tassa thanantaram datukamositi. Ama acariya evam me kathitanti. Atha nam so ovadanto maharaja musavado nama bhariyo gunaparidhamsako catusu apayesu nibbattapeti raja nama musavadam karonto dhammam hanati so dhammam hanitva sayameva hannatiti vatva pathamam gathamaha dhammo have hato hanti nahato hanti kincinam tasma hi dhammam na hane ma tam dhammo hato haniti. Tattha dhammoti jetthapacayanadhammo adhippeto. Atha nam uttarimpi ovadanto sace maharaja musavadam karissasi catasso te iddhiyo antaradhayissantiti vatva dutiyam gathamaha alikam bhasamanassa apakkamanti devata putikanca mukham vati sakatthanava dhamsati yo janam pucchito panham annatha nam viyakareti. Tattha apakkamanti devatati maharaja sace alikam bhanissasi cattaro devaputta arakkham chaddetva antaradhayissantiti adhippayenetam vadati. Putikanca mukham vatiti mukhanca te kayo ca ubho

--------------------------------------------------------------------------------------------- page306.

Putigandham vayissatiti tam sandhayaha. Sakatthanava dhamsatiti akasato bhassitva pathavim pavisatiti dipento evamaha. Tam sutva raja bhito korakalambakam olokesi. Atha nam so ma bhayi maharaja nanu maya pathamameva tumhakam etam kathitanti aha. Raja kapilassa vacanam sutva attano kathitameva purato karonto tvamsi bhante kanittho jettho korakalambakoti aha. Athassa saha musavadena cattaro devaputta tadisassa musavadino arakkham na ganhissamati khagge padamule chaddetva antaradhayimsu. Mukham bhinnakukkutandam viya kayo vivatavaccakuti viya duggandham vayi. Akasato bhassitva pathaviyam patitthahati catassopi iddhiyo parihayimsu. Atha nam ca mahapurohito ma bhayi maharaja sace saccam bhanissasi sabbante patipakatikam karissamiti vatva tatiyam gathamaha sace hi saccam bhanasi hohi raja yatha pure musa ce bhasase raja bhumiyam tittha cetiyati. Tattha bhumiyam titthati bhumiyam deva patittha puna akasam langhitum na sakkhissasiti attho. So passa maharaja pathamam musavadeneva te catasso iddhiyo antarahita sallakkhehi idanipi sakka patipakatikam katunti vuttepi evam vatva tumhe vancetukamoti dutiyampi musavadam bhanitva yava gopphaka pathavim pavisi. Atha nam punapi brahmano

--------------------------------------------------------------------------------------------- page307.

Sallakkhehi idanipi sakka pakatikam katum maharajati vatva catuttham gathamaha akale vassati tassa kale tassa na vassati yo janam pucchito panham annatha nam viyakareti. Tattha tassati yo jananto pucchitam panham musavadam katva annatha byakaroti tassa ranno vijite devo yuttakale avassitva akale vassatiti attho. Atha nam punapi musavadaphalena yava jangha pathavim pavitthoti sallakkhehi maharajati vatva pancamam gathamaha sace hi saccam bhanasi hohi raja yatha pure musa ce bhasase raja bhumim pavisa cetiyati. So tatiyampi tvamsi bhante kanittho jettho korakalambakoti musavadameva katva yava jannuka pathavim pavisi. Atha nam punapi sallakkhehi maharajati vatva dve gatha abhasi jivha tassa dvidha hoti uragasseva disampati yo janam pucchito panham annatha nam viyakare. Sace hi saccam bhanasi hohi raja yatha pure musa ce bhasase raja bhiyyo pavisa cetiyati. Ima dve gatha vatva idanipi sakka patipakatikam katunti aha. Raja tassa vacanam anadiyanto tvamsi bhante kanittho jettho korakalambakoti catuttham musavadam katva yava katito pathavim

--------------------------------------------------------------------------------------------- page308.

Pavisi. Atha nam brahmano sallakkhehi maharajati vatva puna dve gatha abhasi jivha tassa na bhavati macchasseva disampati yo janam pucchito panham annatha nam viyakare. Sace hi saccam bhanasi hohi raja yatha pure musa ce bhasase raja bhiyyo pavisa cetiyati. Tattha macchassevati nibbattanibbattatthane musavadino macchassa viya kathanasamattha jivha na hoti mugova hotiti attho. So pancamampi tvamsi bhante kanittho jettho korakalambakoti musavadam katva yava nabhito pathavim pavisi. Atha nam brahmano punapi sallakkhehi maharajati vatva dve gatha abhasi thiyova tassa jayanti na puma jayare kule yo janam pucchito panham annatha nam viyakare. Sace hi saccam bhanasi hohi raja yatha pure musa ce bhasase raja bhiyyo pavisa cetiyati. Tattha thiyovati nibbattanibbattatthane musavadissa dhitarova jayanti putta na jayantiti attho. Raja anadayitva chatthampi tatheva musavadam bhanitva yava thana pathavim pavisi. Punapi brahmano sallakkhehi maharajati vatva dve gatha abhasi

--------------------------------------------------------------------------------------------- page309.

Putta tassa na bhavanti pakkamanti disodisam yo janam pucchito panham annatha nam viyakare. Sace hi saccam bhanasi hohi raja yatha pure musa ce bhasase raja bhiyyo pavisa cetiyati. Tattha pakkamantiti sace musavadissa putta honti matapitunam anupakara hutva palayantiti attho. So papamittasamsaggadosena tassa vacanam anadayitva sattamampi tatheva musavadam akasi. Athassa pathavi vivaram adasi. Avicito jala utthahitva ganhi. Ima dve gatha sambuddhagatha honti sa raja isina satto antalikkhacaro pure pavekkhi pathavim pecco hinatto attapariyayam. Tasma hi chandagamanam nappasamsanti pandita adutthacitto bhaseyya giram saccupasanhitanti. Tattha sa rajati bhikkhave so cetiyo raja pubbe antalikkhacaro hutva paccha isina abhisatto parihinasabhavo hutva attapariyayam attano kalapariyayam patva pathavim pavisiti attho. Tasmati yasma cetiyaraja chandadigamanena aviciparayano jato tasma. Adutthacittoti chandadihi adusitacitto hutva saccameva bhaseyyati. Mahajano cetiyaraja isim akkositva musavadam katva avicim pavitthoti bhayappatto ahosi. Ranno panca putta agantva brahmanassa padesu patitva amhakam avassayo hohiti vadimsu.

--------------------------------------------------------------------------------------------- page310.

Brahmano tata tumhakam pita dhammam nasetva musavadam katva isim akkositva avicim pavisanto dhammo namesa hato hanati tumhehi na sakka idha vasitunti vatva tesu sabbajetthakam ehi tata pacinadvarena nikkhamitva ujukameva gaccha gacchanto sabbasetam sattappatitthitam hatthiratanam passissasi taya sannaya tattha nagaram mapetva vasa tam nagaram hatthipuram nama bhavissatiti aha. Dutiyam amantetva tata dakkhinadvarena nikkhamitva ujukameva gaccha gacchanto sabbasetam assaratanam passissasi taya sannaya tattha nagaram mapetva vasa tam nagaram assapuram nama bhavissatiti aha. Tatiyam amantetva tata pacchimadvarena nikkhamitva ujukameva gaccha gacchanto kesarasiham passissasi taya sannaya tattha nagaram mapetva vasa tam nagaram sihapuram nama bhavissatiti aha. Catuttham amantetva tata uttaradvarena nikkhamitva ujukameva gaccha gacchanto sabbaratanamayam cakkapanjaram passissasi taya sannaya tattha nagaram mapetva vasa tam nagaram uttarapanjaram nama bhavissatiti aha. Pancamam amantetva tata taya imasmim thane vasitum na sakka imasmim nagare mahathupam katva nikkhamitva pacchimuttaraya disaya ujukameva gaccha gacchanto dve pabbate annamannam paharitva daddhanti saddam karonte passissasi taya sannaya tattha nagaram mapetva vasa tam nagaram daddhapuram nama bhavissatiti aha. Te pancapi jana taya sannaya gantva tasmim tasmim thane nagarani mapetva vasimsu.

--------------------------------------------------------------------------------------------- page311.

Sattha imam dhammadesanam aharitva na bhikkhave idaneva pubbepi devadatto musavadam katva pathavim pavitthoti vatva jatakam samodhanesi tada cetiyaraja devadatto ahosi kapilabrahmano pana ahamevati. Cetiyarajajatakam chatthamam.


             The Pali Atthakatha in Roman Book 39 page 302-311. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=6075&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=6075&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1163              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4938              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4997              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4997              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]