ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page50.

Kukkuṭajātakaṃ sucittapattacchādanāti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Taṃ hi bhikkhuṃ satthā kasmā ukkaṇṭhitosīti pucchitvā ekaṃ alaṅkatapaṭiyattaṃ itthiṃ disvā kilesavasena bhanteti vutte bhikkhu itthiyo nāma vañcetvā upalāpetvā attano vasaṃ gatakāle vināsaṃ pāpenti lolavilārī viya hontīti vatvā tuṇhī ahosi tena yācito atītaṃ āhari atīte bārāṇasiyaṃ brahamdatte rajjaṃ kārente bodhisatto araññe kukkuṭayoniyaṃ nibbattitvā anekasatakukkuṭaparivāro araññe vasati. Tassāvidūre ekā vilārikāpi vasati. Sā ṭhapetvā bodhisattaṃ sesakukkuṭe upāyena vañcetvā khādi. Bodhisatto tassā gahaṇaṃ na gacchati. Sā cintesi ayaṃ kukkuṭo ativiya satho amhākañca sathabhāvaṃ upāyakusalabhāvañca na jānāti imaṃ mayā bhariyā te bhavissāmīti upalāpetvā attano vasaṃ āgatakāle khādituṃ vaṭṭatīti. Sā tena nisinnarukkhamūlaṃ gantvā vaṇṇabhāsitapubbaṅgamāya vācāya taṃ yācamānā paṭhamaṃ gāthamāha sucittapattacchādana lambacūlavihaṅgama oroha dumasākhāya mudhā bhariyā bhavāmi teti.

--------------------------------------------------------------------------------------------- page51.

Tattha sucittapattacchādanāti sucittehi pattehi katacchādana. Mudhāti vinā mūlena na kiñci gahetvā ahaṃ bhariyā bhavāmi. Taṃ sutvā bodhisatto imāya mama sabbe ñātakā khāditā idāni maṃ upalobhetvā khāditukāmā uyyojessāmi nanti cintetvā dutiyaṃ gāthamāha catuppadi tvaṃ kalyāṇi dvipadāhaṃ manorame migī pakkhī asaṃyuttā aññaṃ pariyesa sāmikanti. Tattha migīti vilāriṃ sandhāyāha. Asaṃyuttāti jāyapatikā bhavituṃ asaṃyuttā asambandhā natthi tesaṃ īdiso sambandhoti dīpeti. Taṃ sutvā tato sā ayaṃ ativiya satho yenakenaci upāyena vañcetvā naṃ khādissāmīti cintetvā tatiyaṃ gāthamāha komārikā te hessāmi mañjukā piyabhāṇinī vinda maṃ ariyena vedena kalyāṇiṃ brahmacārininti. Tattha komārikāti ahaṃ ettakaṃ kālaṃ aññaṃ purisaṃ na jānāmi tava komārikā bhariyā bhavissāmīti vadati. Mañjukā piyabhāṇinīti tava madhurakathā piyabhāṇinīyeva bhavissāmi. Vinda manti paṭilabha maṃ. Ariyena vedenāti sundarena paṭilābhena ahampi hi ito pubbe purisasamphassaṃ na jānāmi tvaṃpi itthīsamphassaṃ na jānāsi iti pakatiyā brahmacāriniṃ maṃ niddosena lābhena labhasi maṃ icchasi atha me vacanaṃ na saddahasi dvādasayojanāya bārāṇasiyā

--------------------------------------------------------------------------------------------- page52.

Bheriñcārāpetvā ayaṃ mama dāsīti sāva maṃ attano dāsiṃ katvā gaṇhāti vadati. Taṃ sutvā tato bodhisatto imaṃ tajjetvā palāpetuṃ vaṭṭatīti cintetvā catutthaṃ gāthamāha kuṇapādi lohitape cori kukkuṭapothini na tvaṃ ariyena vedena mamaṃ bhattāramicchasīti. Tattha na tvaṃ ariyenāti tvaṃ ariyena brahmacariyavāsena lābhena na maṃ bhattāraṃ icchasi vañcetvā pana khāditukāmāsi nassa pāpeti taṃ palāpesi. Sā pana palāyitvā gantvā puna oloketumpi na visahīti. Imā abhisambuddhagāthā abhāsi evampi caturā nārī disvāna pavaraṃ naraṃ nenti saṇhāhi vācāhi vilārī viya kukkuṭaṃ. Yo ca uppatitaṃ atthaṃ na khippamanubujjhati amittavasamanveti pacchā ca manutappati. Yo ca uppatitaṃ atthaṃ khippameva nibodhati muccate sattusambādhā kukkuṭova vilāriyāti. Imā abhisambuddhagāthā. Tattha caturāti cāturiyena samannāgatā. Nārīti itthiyo. Nentīti attano vasaṃ upanenti. Vilārī viyāti yathā sā vilārī taṃ kukkuṭaṃ netaṃ vāyami evaṃ aññā nāriyo nentiyeva. Uppatitaṃ

--------------------------------------------------------------------------------------------- page53.

Atthanti uppannaṃ kiñcideva atthaṃ. Na bujjhatīti yathāsabhāvena na jānāti pacchā ca anutappati. Kukkuṭovāti yathā so ñāṇasampanno kukkuṭo vilārito mutto evaṃ sattusambādhato muccatīti attho. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi tadā kukkuṭarājā pana ahameva ahosīti. Kukkuṭajātakaṃ aṭṭhamaṃ.


             The Pali Atthakatha in Roman Book 39 page 50-53. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=992&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=992&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=886              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4006              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3978              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3978              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]