ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                    2 Bhaddasālajātakaṃ.
     Kā tvaṃ suddhehi vatthehīti idaṃ satthā jetavane viharanto
ñātatthacariyaṃ ārabbha kathesi.
     Sāvatthiyaṃ hi anāthapiṇḍikassa nivesane pañcannaṃ bhikkhusatānaṃ
nibaddhaṃ bhojanaṃ pavattati tathā visākhāya ca kosalarañño ca.
Tattha pana kiñcāpi nānaggarasabhojanaṃ dīyati. Bhikkhūnaṃ panettha koci
vissāsiko natthi tasmā bhikkhū rājanivesane na bhuñjanti. Te
bhattaṃ gahetvā anāthapiṇḍikassa vā visākhāya vā aññesaṃ vā
vissāsikānaṃ gharaṃ gantvā bhuñjanti. Rājā ekadivasaṃ paṇṇākāraṃ
ābhataṃ bhikkhūnaṃ dethāti bhattaggaṃ pesetvā bhattagge bhikkhū natthīti
vutte kahaṃ gatāti pucchitvā attano vissāsikagehesu nisīditvā
bhuñjantīti sutvā bhuttapātarāso satthu santikaṃ gantvā bhante
bhojanaṃnāma kiṃ paramanti pucchi. Vissāsikaparamaṃ mahārāja
kañjikakāṇājabhattaṃpi hi vissāsikena dinnaṃ madhuraṃ hotīti. Bhante kehi

--------------------------------------------------------------------------------------------- page76.

Pana saddhiṃ bhikkhūnaṃ vissāso hotīti. Ñātīhi vā sekkhakulehi vā mahārājāti. Tato rājā cintesi ekaṃ sākiyadhītaraṃ ānetvā aggamahesiṃ karissāmi evaṃ mayā saddhiṃ bhikkhūnaṃ ñātiko paramavissāso bhavissatīti. So uṭṭhāyāsanā attano nivesanaṃ gantvā kapilavatthupuraṃ dūtaṃ pesesi dhītaraṃ kira me dentu ahaṃ tumhehi saddhiṃ ñātibhāvaṃ icchāmīti. Sākiyā dūtassa vacanaṃ sutvā sannipatitvā mantayiṃsu mayaṃ kosalarañño āṇāpavattiṭṭhāne vasāma sace dārikaṃ na dassāma mahantaṃ varaṃ bhavissatīti sace dassāma kulavaṃso no bhijjissati kiṃ nukho kātabbanti. Atha ne mahānāmo āha mā cintayittha mama dhītā vāsabhakhattiyānāma nāgamuṇḍāyanāma dāsiyā kucchismiṃ nibbattā soḷasavassuddesikā uttamarūpadharā sobhaggappattā pitu vasena khattiyajātikā tamassa khattiyakaññāti pesessāmāti. Sākiyā sādhūti sampaṭicchitvā dūte pakkosāpetvā sādhu dārikaṃ dassāma idāneva naṃ gahetvā gacchathāti āhaṃsu. Taṃ sutvā dūtā cintesuṃ ime sākiyānāma jātiṃ nissāya atimānino sadisī noti vatvā asadisiṃpi dadeyyuṃ etehi saddhiṃ ekato bhuñjamānameva gaṇhissāmāti. Te evamāhaṃsu mayaṃ gahetvā gacchantā yā tumhehi saddhiṃ ekato bhuñjati taṃ gahetvā gamissāmāti. Sākiyā tesaṃ nivāsanaṭṭhānaṃ dāpetvā kiṃ karissāmāti cintayiṃsu. Mahānāmo āha mā tumhe cintayittha ahaṃ upāyaṃ karissāmi tumhe mama bhojanakāle vāsabhakhattiyaṃ

--------------------------------------------------------------------------------------------- page77.

Alaṅkaritvā ānetvā mayā ekasmiṃ kavale gahitamatteyeva asuko rājānāma paṇṇaṃ pahiṇi imaṃ tāva sāsanaṃ suṇāthāti paṇṇaṃ dasseyyāthāti. Te sādhūti sampaṭicchitvā tasmiṃ bhuñjamāne kumārikaṃ alaṅkariṃsu. Mahānāmo dhītaraṃ me ānetha mayā saddhiṃ bhuñjatūti. Atha naṃ alaṅkaritvā tāvadeva thokaṃ papañcaṃ katvā ānayiṃsu. Sā pitarā saddhiṃ bhuñjissāmīti ekapātiyā hatthaṃ otāresi. Mahānāmo tāya saddhiṃ ekapiṇḍaṃ gahetvā mukhe ṭhapesi dutiyapiṇḍassa hatthe pasāritamatte deva asukaraññānāma paṇṇaṃ pahitaṃ imaṃ tāva sāsanaṃ suṇāthāti paṇṇaṃ upanāmesuṃ. Mahānāmo amma tvaṃ bhuñjāhīti dakkhiṇahatthaṃ pātiyāyeva katvā vāmahatthena paṇṇaṃ gahetvā paṇṇaṃ olokesi. Tassa sāsanaṃ upadhārentasseva itarā bhuñji. So tassa bhuttakāle hatthaṃ dhovitvā mukhaṃ vikkhālesi. Te disvā dūtā niccayeneva sā etassa dhītāti niṭṭhamagamaṃsu na taṃ antaraṃ jānituṃ sakkhiṃsu. Mahānāmo mahantena parivārena dhītaraṃ pesesi. Dūtāpi naṃ sāvatthiṃ netvā ayaṃ kumārikā jātisampannā mahānāmassa dhītāti vadiṃsu. Atha taṃ sutvā rājā tusitvā sakalanagaraṃ alaṅkārāpetvā taṃ ratanarāsimhi ṭhapetvā aggamahesiṭṭhāne ṭhapetvā abhisiñcāpesi. Sā rañño piyā ahosi manāpā. Athassā na cirasseva gabbho patiṭṭhahi. Rājā gabbhaparihāraṃ adāsi. Sā dasamāsaccayena suvaṇṇavaṇṇaṃ puttaṃ vijāyi. Athassa nāmagahaṇadivase

--------------------------------------------------------------------------------------------- page78.

Rājā attano ayyakassa santikaṃ pesesi sākyarājadhītā vāsabhakhattiyā puttaṃ vijāyi kimassa nāmaṃ karotūti. Taṃ pana sāsanaṃ gahetvā gato amacco thokabadhiradhātuko. So taṃ gantvā rañño ayyakassa ārocesi. So taṃ sutvā vāsabhakhattiyā puttaṃ vijāyitvāpi sabbajanaṃ abhibhavati idāni pana rañño ativiya vallabhā bhavissatīti āha. Badhirāmacco vallabhāti vacanaṃ dussutaṃ sutvā viṭaṭubhoti sallakkhetvā rājānaṃ upagantvā deva kumārakassa kira viṭaṭubhoti nāmaṃ karothāti āha. Rājā porāṇakaṃ no kuladattikaṃ nāmaṃ bhavissatīti cintetvā viṭaṭubhotissa nāmaṃ akāsi. Tato paṭṭhāya kumāro kumāraparihārena vaḍḍhanto sattavassikakāle aññesaṃ kumārānaṃ mātāmahākulato hatthīrūpakaassarūpakādīni āhariyamānāni disvā mātaraṃ pucchi amma aññesaṃ pitāmahākulato paṇṇākāraṃ āhariyati mayhaṃ koci kiñci na peseti kiṃ tvaṃ nimmātā nippitikāti. Atha naṃ sā tāta tava sākyarājāno mātāmahā dūre vasantā tena te kiñci na pesentīti vatvā vañcesi. Puna soḷasavassakāle amma mātāmahākulaṃ passitukāmomhīti vatvā alaṃ tāta kiṃ tattha karissasīti vāriyamānopi punappunaṃ yāci. Athassa mātā tenahi gacchāti sampaṭicchi. So pitu ārocetvā mahantena parivārena nikkhami. Vāsabhakhattiyā puretaraṃ paṇṇaṃ pesesi ahaṃ idha sukhaṃ vasāmi sāmino māssa kiñci antaraṃ dassethāti. Sākiyā viṭaṭubhassa āgamanaṃ ñatvā

--------------------------------------------------------------------------------------------- page79.

Taṃ vandituṃ na sakkāti tasmā daharadahare kumārake janapadaṃ pahiṇiṃsu. Kumāre kapilavatthuṃ sampatte sākiyā saṇṭhāgāre sannipatiṃsu. Kumāro saṇṭhāgāraṃ gantvā aṭṭhāsi. Atha naṃ ayante tāta pitāmahā ayaṃ mātuloti vadiṃsu. So sabbe vandamāno vicari. So yāva piṭṭhiyā rujanapamāṇā vanditvā ekaṃpi attānaṃ vandantaṃ adisvā kinnu kho maṃ vandentā natthīti pucchi. Sākiyā tāta tava kaniṭṭhakumārā janapadaṃ gatāti vatvā tassa mahantaṃ sakkāraṃ kariṃsu. So katipāhaṃ vasitvā mahantena parivārena nikkhami. Athekā dāsī saṇṭhāgāre tena nisinnaphalakaṃ idaṃ vāsabhakhattiyāya dāsiyā puttassa nisinnaphalakanti akkositvā khīrodakena dhovi. Eko puriso attano āvudhaṃ pamussitvā nivatto taṃ gaṇhanto viṭaṭubhakumārassa taṃ akkosanasaddaṃ sutvā taṃ antaraṃ pucchitvā vāsabhakhattiyā dāsiyā kucchimhi mahānāmasakkassa jātāti ñatvā gantvā balanikāyassa kathesi. Vāsabhakhattiyā kira dāsīdhītāti mahākolāhalaṃ ahosi. Kumāro taṃ sutvā ete tāva mama nisinnaphalakaṃ khīrodakena dhovantu ahaṃ pana rajje patiṭṭhitakāle etesaṃ galalohitaṃ gahetvā mama nisinnaphalakaṃ dhovissāmīti cittaṃ ṭhapesi. Tasmiṃ sāvatthiṃ gate amaccā sabbaṃ pavuttiṃ rañño ārocesuṃ. Taṃ sutvā rājā mayhaṃ dāsīdhītaraṃ adaṃsūti sākiyānaṃ kujjhitvā vāsabhakhattiyāya ca puttassa ca dinnaṃ parihāraṃ acchinditvā dāsadāsīhi laddhabbaparihāramattameva dāpesi. Tato katipāhaccayena satthā

--------------------------------------------------------------------------------------------- page80.

Rājanivesanaṃ gantvā nisīdi. Rājā satthāraṃ vanditvā bhante tumhākaṃ ñātakehi dāsīdhītā mayhaṃ dinnā tenassāhaṃ saputtāya parihāraṃ acchinditvā dāsadāsīhi ladadhabbaparihāramattameva dāpesinti āha. Satthā ayuttameva mahārāja sākiyehi kataṃ dadantehināma samajātikā dātabbā assa taṃ pana mahārāja vadāmi vāsabhakhattiyā rājadhītā khattiyarañño gehe abhisekaṃ labhi viṭaṭubhopi khattiyarājānameva paṭicca jāto mātu gottaṃnāma kiṃ karissati pitu gottameva pamāṇanti porāṇakapaṇḍitā dalidditthiyā kaṭṭhahārikāya aggamahesiṭṭhānaṃ adaṃsu tassā ca kucchimhi jātakumāro dvādasayojanikāya bārāṇasiyā rajjaṃ patvā kaṭṭhahārikarājānāma jātoti kaṭṭhahārikajātakaṃ kathesi. Rājā satthu dhammakathaṃ sutvā pitu gottameva kira pamāṇanti tusitvā mātāputtānaṃ pakatiparihārameva dāpesi. Rañño pana bandhulonāma senāpati mallikaṃnāma attano bhariyaṃ vañjhiṃ tava kulagharameva gacchāhīti kusinārameva pesesi. Sā satthāraṃ disvāva gamissāmīti jetavanaṃ pavisitvā tathāgataṃ vanditvā ekamantaṃ ṭhitā kahaṃ gacchasīti puṭṭhā sāmiko me bhante kulagharaṃ pesetīti vatvā kasmāti vuttā vañjhā aputtakā bhanteti vatvā satthārā yadi evaṃ gamanakiccaṃ natthi nivattāhīti vuttā tuṭṭhā satthāraṃ vanditvā nivesanameva agamāsi. Kasmā nivattāsīti ca puṭṭhā dasabalena nivattitāhaṃ sāmīti āha. Senāpati diṭṭhaṃ bhavissati tathāgatena kāraṇanti

--------------------------------------------------------------------------------------------- page81.

Āha. Sā na cirasseva gabbhaṃ paṭilabhitvā uppannadohaḷā dohaḷo me uppannoti ārocesi. Kiṃdohaḷoti. Sāmi vesālinagare gaṇarājakulānaṃ abhisekamaṅgalapokkharaṇiyaṃ otaritvā nhātvā pānīyaṃ pātukāmamhi sāmīti. Senāpati sādhūti vatvā sahassathāmadhanuṃ gahetvā taṃ rathe āropetvā sāvatthito nikkhamitvā rathaṃ vāhento vesāliṃ pāvisi. Tasmiñca kāle kosalaraññā ca bandhulasenāpatinā ca saddhiṃ ekācariyakule uggahitasippo mahāli andho licchavīnaṃ atthañca dhammañca anusāsanto dvārasamīpeyeva vasati. So rathassa ummāre paṭighāṭasaddaṃ sutvā bandhulamallassa rathavāhanasaddo eso ajja licchavīnaṃ bhayaṃ uppajjissatīti āha. Pokkharaṇiyā anto ca bahi ca ārakkhā balavā upari lohajālaṃ patthataṃ sakuṇānaṃpi okāso natthi. Senāpati pana rathā otaritvā ārakkhake khaggena paharanto palāpetvā lohajālaṃ chinditvā antopokkharaṇiyaṃ bhariyaṃ otārāpetvā nhāpetvā pāyetvā sayaṃpi nhātvā mallikaṃ rathe āropetvā nagarā nikkhamitvā āgamanamaggeneva pāyāsi. Ārakkhakā gantvā licchavīnaṃ ārocesuṃ. Te licchavīrājāno kujjhitvā pañcarathasatāni āruyha bandhulamallaṃ gaṇhissāmāti nikkhamiṃsu taṃ pavuttiṃ mahālissa ārocesuṃ. Mahāli mā gamittha so hi vo sabbe ghāṭessatīti āha. Tepi mayaṃ gamissāmayevāti vadiṃsu.

--------------------------------------------------------------------------------------------- page82.

Tenahi cakkassa yāva nābhito paviṭṭhaṭṭhānaṃ disvā nivatteyyātha tato anivattantā purato asanisaddaṃ viya suṇissatha tamhā ṭhānā nivatteyyātha tato anivattantā tumhākaṃ rathadhuresu chiddaṃ passissatha purato mā gamitthāti. Te tassa vacanena anivattitvā taṃ anubandhiṃsuyeva. Mallikā disvā rathā sāmi paññāyantīti āha. Tenahi ekasseva rathassa paññāyanakāle mama āroceyyāsīti. Sā yadā sabbe ekato viya hutvā paññāyiṃsu tadā ekameva sāmi rathasīsaṃ paññāyatīti āha. Bandhulo tenahi imā rasmiyo gaṇhāti tassā rasmiyo datvā rathe ṭhitova dhanuṃ āropesi. Rathacakkaṃ yāva nābhito paṭhaviṃ pāvisi. Licchavino gantvā taṃ ṭhānaṃ disvāpi na nivattiṃsu. Itaro thokaṃ gantvā khiyaṃ pothesi. So asanisaddoviya ahosi. Te tatopi na nivattiṃsu anubandhantā gacchanteva. Bandhulo rathe ṭhitakova ekaṃ saraṃ khipi. So pañcannaṃ rathasatānaṃ sīsaṃ chiddaṃ katvā pañcannaṃ rājasatānaṃ parikkhārabandhaṭhāne vinivijjhitvā paṭhaviṃ pāvisi. Te attano viddhabhāvaṃ ajānitvā tiṭṭha re tiṭṭha reti vadantā anubandhiṃsuyeva. Bandhulo rathaṃ ṭhapetvā tumhe matakā matakehi saddhiṃ mayhaṃ yuddhaṃnāma natthīti āha. Te matakānāma amhādisā na hontīti vadiṃsu. Tenahi sabbapcchimassa parikkhāraṃ mocethāti āha. Te mocayiṃsu. So muttamattoyeva maritvā patito. Atha ne sabbepi tumhe evarūpā attano gharāni gantvā saṃvidhātabbaṃ saṃvidahitvā puttadāraṃ

--------------------------------------------------------------------------------------------- page83.

Anusāsetvā sannāhaṃ mocethāti āha. Te tathā katvā sabbe jīvitakkhayaṃ pattā. Bandhulopi mallikaṃ sāvatthiṃ āneti. Sā soḷasakkhattuṃ yamake putte vijāyi. Sabbepi puttā sūrā thāmasampannā ahesuṃ sabbasippe nipphattiṃ pāpuṇiṃsu. Ekekassa purisasahassaparivāro ahosi. Pitarā saddhiṃ rājanivesanaṃ gacchantehi teheva rājaṅgaṇaṃ paripūri. Athekadivasaṃ vinicchaye kūṭaṭṭaparājitā manussā bandhulaṃ āgacchantaṃ disvā mahāviravaṃ viravantā vinicchayā- maccānaṃ kūṭaṭṭakaraṇaṃ tassa ārocesuṃ. So vinicchayaṃ gantvā taṃ aṭaṭaṃ tīretvā sāmikameva sāmikaṃ akāsi asāmikameva asāmikaṃ akāsi. Mahājano mahāsaddena sādhukāraṃ pavattesi. Rājā kimidanti pucchitvā tamatthaṃ sutvā tusitvā sabbepi te amacce hāretvā bandhulasseva vinicchayaṃ niyyādesi. So tato paṭṭhāya sammā vinicchayi. Tato porāṇakavinicchayikā lañcaṃ alabhantā appalābhā hutvā bandhulo rajjaṃ paṭṭhetīti rājakule paribhindiṃsu. Rājā tesaṃ kathaṃ gahetvā cittaṃ niggahetuṃ nāsakkhi. Imasmiṃ idheva ghāṭiyamāne garahā uppajjissatīti puna cintesi payuttapurisehi paccantaṃ paharāpetvā te puna palāpetvā nivattakāle antarāmagge puttehi saddhiṃ mārāpetuṃ vaṭṭatīti cintetvā bandhulaṃ pakkosāpetvā paccanto kira kupito tava puttehi saddhiṃ gantvā core gaṇhāhīti pahiṇitvā tatthevassa dvattiṃsāya puttehi saddhiṃ sīsaṃ chinditvā āharathāti tehi saddhiṃ aññepi samatthe

--------------------------------------------------------------------------------------------- page84.

Mahāyodhe pesesi. Tasmiṃ paccantaṃ gacchanteyeva senāpati kira āgacchatīti payuttacorā palāyiṃsu. So taṃ padesaṃ āvāsāpetvā janapadaṃ saṇṭhapetvā nivatti. Athassa nagarato avidūre ṭhāne te yodhā saddhiṃ puttehi sīsaṃ chindiṃsu. Taṃ divasaṃ mallikāya pañcahi bhikkhusatehi saddhiṃ dve aggasāvakā nimantitā honti. Athassā pubbaṇhasamaye sāmikassa te saddhiṃ puttehi sīsaṃ chindiṃsūti paṇṇaṃ āharitvā adaṃsu. Sā taṃ pavuttiṃ ñatvā kassaci kiñci avatvā paṇṇaṃ uccaṅke katvā bhikkhusaṅghameva parivīsi. Athassā paricārikā bhikkhūnaṃ bhattaṃ datvā sappipātiṃ āharantā therānaṃ purato pātiṃ bhindiṃsu. Dhammasenāpati upāsike bhedanadhammaṃ bhinnaṃ na cintetabbanti āha. Sā uccaṅkato paṇṇaṃ nīharitvā dvattiṃsāya puttehi saddhiṃ pitu sīsaṃ chinnanti me imaṃ paṇṇaṃ āhariṃsu ahaṃ idaṃ sutvāpi na cintemi imissā pana sappipātiyā bhinnāya kiṃ cinteyyāmi bhanteti āha. Dhammasenāpati animittamanaññātantiādīni vatvā dhammaṃ desetvā uṭṭhāyāsanā vihāraṃ agamāsi. Sāpi dvattiṃsasuṇisāyo pakkosāpetvā tumhākaṃ sāmikā niraparādhā attano purimakammaphalaṃ labhiṃsu tumhe mā socittha rañño upari manopadosaṃ mā karitthāti ovadi. Rañño cārapurisā taṃ kathaṃ sutvā gantvā tesaṃ niddosabhāvaṃ rañño kathesuṃ. Rājā saṃvegappatto tassā nivesanaṃ gantvā mallikañca suṇisāyo cassā dosaṃ khamāpetvā mallikāya varaṃ adāsi. Sā gahito me hotūti vatvā tasmiṃ

--------------------------------------------------------------------------------------------- page85.

Gate matakabhattaṃ datvā nhātvā rājānaṃ upasaṅkamitvā deva tumhehi me varo dinno mama aññena attho natthi dvattiṃsāya me suṇisānaṃ mamañca kulagamanaṃ anujānāthāti āha. Rājā tassā vacanaṃ sampaṭicchi. Sā dvattiṃsasuṇisāyo sakasakakulaṃ pesetvā sayaṃ kusināranagare attano kulagharaṃ agamāsi. Rājāpi bandhulasenāpatino bhāgineyyassa dīghakārāyanassanāma senāpatiṭṭhānaṃ adāsi. So pana mātulo me iminā māritoti rañño otāraṃ gavesanto carati. Rājā niraparādhassa banadhulassa māritakālato paṭṭhāya vippaṭisārī cittassādaṃ na labhati rajjasukhaṃ nānubhoti. Tadā satthā sākiyānaṃ vettanuppannaṃ kulaṃnāma nigamaṃ upanissāya viharati. Rājā tattha gantvā ārāmato avidūre khandhāvāraṃ nivāsetvā mahantena parivārena satthāraṃ vandāmīti vihāraṃ gantvā pañcarājakakudhabhaṇḍāni dīghakārāyanassa datvā ekakova gandhakuṭiṃ pāvisi. Sabbaṃ dhammacetiyasuttaniyāmeneva veditabbaṃ. Tasmiṃ gandhakuṭiṃ paviṭṭhe dīghakārāyano tāni rājakakudhabhaṇḍāni gahetvā viṭaṭubhaṃ rājānaṃ katvā rañño ekaṃ assaṃ ekañca upaṭṭhānakārikaṃ mātugāmaṃ nivattetvā sāvatthiṃ agamāsi. Rājā satthārā saddhiṃ piyakathaṃ kathetvā nikkhanto senaṃ adisvā taṃ mātugāmaṃ pucchitvā taṃ pavuttiṃ sutvā bhāgineyyaṃ ādāya āgantvā viṭaṭubhaṃ gahessāmīti rājagahanagaraṃ gacchanto vikāle dvāresu pidahitesu nagaraṃ pavisituṃ asakkonto ekissā sālāya nipajjitvā vātātapena

--------------------------------------------------------------------------------------------- page86.

Kilamanto rattibhāge tattheva kālamakāsi. Vibhātāya rattiyā deva kosalanarinda idāni anāthosi jātoti vilapantiyā tassā itthiyā paridevasaddaṃ sutvā rañño ārocesuṃ. So mātulassa mahantena sakkārena sarīrakiccaṃ kāresi. Viṭaṭubhopi rajjaṃ labhitvā taṃ veraṃ saritvā sabbepi sākiye māressāmīti mahatiyā senāya nikkhami. Taṃ divasaṃ satthā paccūsasamaye lokaṃ olokento ñātisaṅghassa vināsaṃ disvā ñātisaṅgahaṃ kātuṃ vaṭṭatīti cintetvā pubbaṇhasamaye piṇḍāya caritvā piṇḍapātapaṭikkanto gandhakuṭiyaṃ sīhaseyyaṃ kappetvā sāyaṇhasamaye ākāsena gantvā kapilavatthusāmante ekasmiṃ kavaracchāye rukkhamūle nisīdi. Tato avidūre viṭaṭubhassa rajjasimāyaṃ mahanto saṇḍacchāyo nigordharukkho atthi. Viṭaṭubho satthāraṃ disvā upasaṅkamitvā vanditvā bhante kiṃ kāraṇā evarūpāya uṇhavelāya imasmiṃ kavaracchāye rukkhamūle nisīdatha ekasmiṃ saṇḍacchāye nigrodhamūle nisīdatha bhanteti vatvā hotu mahārāja ñātakānaṃ chāyānāma sītalāti vutte ñātakānaṃ rakkhaṇatthāya satthā āgato bhavissatīti cintetvā satthāraṃ vanditvā nivattitvā sāvatthimeva paccāgami. Satthāpi uppatitvā jetavanameva gato. Rājā sākiyānaṃ dosaṃ saritvā dutiyaṃpi nikkhamitvā tattheva satthāraṃ passitvā puna nivatti. Tatiyavāre nikkhamitvā tattheva satthāraṃ passitvā nivattitvā catutthavāre pana tasmiṃ nikkhante satthā sākiyānaṃ pubbakammaṃ oloketvā tesaṃ nadiyaṃ

--------------------------------------------------------------------------------------------- page87.

Visapakkhepanapāpakammassa appaṭibāhiyabhāvaṃ ñatvā catutthavāre na agamāsi. Viṭaṭubho rājā khīrapivadārake ādiṃ katvā sabbe sākiye ghāṭetvā galalohitena nisinnaphalakaṃ dhovitvā paccāgamāsi. Satthari pana tatiyavāre gamanato paccāgantvā punadivase piṇḍāya caritvā niṭṭhāpitabhattakicce gandhakuṭiyaṃ pavīsante sāyaṇhe sannipatitā bhikkhū dhammasabhāyaṃ nisīditvā āvuso satthā attānaṃ dassetvā rājānaṃ nivattetvā ñātake maraṇabhayā mocesi evaṃ ñātakānaṃ atthacaro satthāti bhagavato guṇakathaṃ kathesuṃ. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāyanāmāti vutte na bhikkhave idāneva tathāgato ñātakānaṃ atthaṃ carati pubbepi acariyevāti vatvā tehi yācito atītaṃ āhari atīte bārāṇasiyaṃ brahmadattonāma rājā dasarājadhamme akopetvā dhammena rajjaṃ kārento ekadivasaṃ cintesi jambūdīpatale rājāno bahuthambhesu pāsādesu vasanti tasmā bahūhi thambhehi pāsādakaraṇaṃnāma anacchariyaṃ yannūnāhaṃ ekathambhaṃ pāsādaṃ kareyyaṃ evaṃ sabbarājūnaṃ aggarājā bhavissāmīti. So vaḍḍhakiṃ pakkosāpetvā mayhaṃ sobhaggappattaṃ ekathambhakaṃ pāsādaṃ karothāti āha. Te sādhūti sampaṭicchitvā araññaṃ pavisitvā ujumahante ekathambhakapāsādārahe bahū rukkhe disvā ime rukkhā santi maggo pana visamo na sakkā otāretuṃ rañño ācikkhissāmāti cintetvā tathā akaṃsu. Rājā yena kenaci upāyena saṇikaṃ otārethāti vatvā deva

--------------------------------------------------------------------------------------------- page88.

Kenaci upāyena na sakkāti vutte tenahi mama uyyāne ekaṃ rukkhaṃ upadhārethāti āha. Vaḍḍhakī uyyānaṃ gantvā ekaṃ sujātaṃ ujukaṃ gāmanigamapūjitaṃ rājakulatopi laddhabalikammaṃ maṅgalasālarukkhaṃ disvā rañño santikaṃ gantvā tamatthaṃ ārocesuṃ. Rājā uyyāne rukkhonāma mama paṭiladdho gacchatha taṃ chindathāti āha. Te sādhūti sampaṭicchitvā gandhamālādihatthā uyyānaṃ gantvā rukkhe gandhapañcaṅgulikaṃ datvā suttena parikkhipitvā pupphakaṇṇikaṃ bandhitvā dīpaṃ jāletvā balikammaṃ katvā ito sattame divase āgantvā rukkhaṃ chindissāma rājā chedāpesi imasmiṃ rukkhe nibbattadevatā aññattha gacchantu amhākaṃ doso natthīti sāvesuṃ. Atha tasmiṃ nibbattadevatā taṃ vacanaṃ sutvā nissaṃsayaṃ ime vaḍḍhakī imaṃ rukkhaṃ chindissanti vimānaṃ me nassissati vimānapariyantikameva kho pana mayhaṃ jīvitaṃ imañca rukkhaṃ parivāretvā ṭhitesu taruṇasālarukkhesu nibbattānaṃ mama ñātidevatānaṃpi bahūni vimānāni nassissanti na kho pana maṃ tathā attano vināso bādhati yathā ñātīnaṃ tasmā mayā nesaṃ jīvitadānaṃ dātuṃ vaṭṭatīti cintetvā aḍḍharattikasamaye dibbālaṅkārapaṭimaṇḍito rañño sirigabbhaṃ pavisitvā sakalagabbhaṃ ekobhāsaṃ katvā ussīsakapasse rodamāno aṭṭhāsi. Rājā taṃ disvā bhītatasito tena saddhiṃ sallapanto paṭhamaṃ gāthamāha kā tvaṃ suddhehi vatthehi aghe vehāsayaṃ ṭhitā kena tyassūni vattanti kuto taṃ bhayamāgatanti.

--------------------------------------------------------------------------------------------- page89.

Tattha kā tvanti nāgayakkhasupaṇṇasakkādīsu kānāma tvanti pucchati. Vatthehīti vacanamattamevetaṃ. Sabbepi pana dibbālaṅkāre sandhāyevamāha. Agheti appaṭighe ākāse. Vehāsayanti tasseva vevacanaṃ. Kena tyassūnīti kena kāraṇena tava assūni pavattanti. Kutoti ñātiviyogadhanavināsādīnaṃ kiṃ nissāya taṃ bhayamāgatanti pucchati. Taṃ sutvā devarājā dve gāthā abhāsi taveva deva vijite bhaddasāloti maṃ vidū saṭṭhīvassasahassāni tiṭṭhato pūjitassa me kārayantā nagarāni agāre ca disampati vividhe cāpi pāsāde na mante avamaññiṃsu yatheva mante pūjesuṃ tatheva tvaṃpi pūjayāti. Tattha tiṭṭhatoti mahārāja sakalabārāṇasinagarena ceva gāmanigamehi ca tayā ca pūjitassa niccaṃ balikammañca sakkārañca labhantassa mayhaṃ imasmiṃ uyyāne tiṭṭhantassa ettako kālo gatoti dasseti. Nagarānīti nagarapaṭisaṅkharakammāni. Agāre cāti bhūmigehāni. Disampatīti disānaṃ pati mahārāja. Na manteti te nagarapaṭisaṅkharaṇādīni karontā imasmiṃ nagare porāṇakarājāno maṃ nātimaññiṃsu nātikkamiṃsu na viheṭhesuṃ mama nivāsanarukkhaṃ chinditvā attano kammaṃ na kariṃsu mayhaṃ pana sakkārameva kariṃsūti avaca. Yathevāti tasmā yatheva te

--------------------------------------------------------------------------------------------- page90.

Porāṇakarājāno maṃ pūjayiṃsu ekopi imaṃ rukkhaṃ na chindāpeti tavañcāpi tatheva pūjaya mā me rukkhaṃ chedayīti. Tato rājā dve gāthā abhāsi tava ahaṃ na passāmi thūlaṃ kāyena te dumaṃ ārohaparināhena abhirūposi jātiyā pāsādaṃ kārayissāmi ekathambhaṃ manoramaṃ tattha taṃ upanessāmi cirante yakkha jīvitanti tattha kāyenāti pamāṇena. Idaṃ vuttaṃ hoti tava pamāṇena taṃ viya thūlaṃ mahantaṃ ahaṃ aññaṃ dumaṃ na passāmi tvaññeva pana ārohapariṇāhena sujātasaṅkhātāya samasaṇṭhānaujubhāvappakārāya jātiyā ca abhirūpo sobhaggappatto ekathambhapāsādāraho ahosi. Pāsādanti tasmā taṃ chedāpetvā ahaṃ pāsādaṃ kārāpessameva. Tattha tanti taṃ panāhaṃ samma devarāja tattha pāsāde upanessāmi so tvaṃ mayā saddhiṃ ekatova vasanto aggagandhamālādīni labhanto sakkārappatto sukhaṃ jīvissasi nivāsanaṭṭhānābhāvena me vināso bhavissatīti mā cintayi cirante yakkha jīvitaṃ bhavissatīti. Taṃ sutvā devarājā dve gāthā abhāsi evaṃ cittaṃ udapādi sarīrena vinābhāvo puthuso maṃ vikantetvā khaṇḍaso avakantatha agge ca chetvā majjhe ca pacchā mūlañca chindatha evaṃ me chijjamānassa na dukkhaṃ maraṇaṃ siyāti.

--------------------------------------------------------------------------------------------- page91.

Tattha evaṃ cittaṃ udapādīti yadi evaṃ cittaṃ tava uppannaṃ. Sarīrena vinābhāvoti yadi te mama sarīrena bhaddasālarukkhena saddhiṃ mama vinābhāvo patiṭṭhito. Puthusoti atha naṃ bahudhā. Vikantetvāti chinditvā. Khaṇḍasoti khaṇḍākhaṇḍaṃ katvā avakantatha. Agge cāti avakantitvā ca pana paṭhamaṃ agge tato majjhe chetvā sabbapacchā mūle chindatha evaṃ me chijjamānassa na dukkhaṃ maraṇaṃ siyā sukhaṃ nu khaṇḍaso bhaveyyāti yācati. Tato rājā dve gāthā abhāsi hatthapādaṃ yathā chinde kaṇṇanāsañca jīvite tato pacchā sīse chinde taṃ dukkhaṃ maraṇaṃ siyā sukhaṃ nu khaṇḍaso chindaṃ bhaddasāla vanappati kiṃ hetu kiṃ upādāya khaṇḍaso chindamicchasīti. Tattha hatthapādanti hatthe ca pāde ca. Taṃ dukkhanti evaṃ paṭipāṭiyā chijjantassa corassa maraṇaṃ dukkhaṃ siyā. Sukhaṃ nūti samma bhaddasāla vajjhappattā corā sukhena maritukāmā sīsacchedaṃ yācanti na khaṇḍaso chedanaṃ tvaṃ pana evaṃ yācasi tena taṃ pucchāmi sukhaṃ nu khaṇḍaso chindanti. Kiṃ hetūti khaṇḍaso chindaṃnāma na sukhaṃ kāraṇena panettha bhavitabbanti taṃ pucchanto evamāha. Athassa ācikkhanto bhaddasālo dve gāthā abhāsi yañca hetuṃ upādāya hetudhammūpasañhitaṃ khaṇḍaso chindamicchāmi mahārāja suṇohi me

--------------------------------------------------------------------------------------------- page92.

Ñāti me sukhasaṃvaḍḍhā mama passe nivātajā tepihaṃ upahiṃseyyaṃ paresaṃ asukhocitanti. Tattha hetudhammūpasañhitanti mahārāja yaṃ hetusabhāvayuttameva na hetupaṭirūpakaṃ hetuṃ upādāya ārabbha sandhāyāha khaṇḍaso chindamicchāmi taṃ ohitasoto suṇāhīti attho. Ñāti meti mama bhaddasālarukkhassa chāyāya sukhasaṃvaḍḍhā. Mama passeti taruṇasālarukkhesu nibbattā mayā katavātaparittāṇattā nivātajā mama ñātakā devasaṅghā atthi. Te ahaṃ visālasākhāviṭapo mūle chinditvā patanto upahiṃseyyaṃ sambhaggavimāne karonto vināseyyanti attho. Paresaṃ asukhocitanti evaṃ sante mayā tesaṃ paresaṃ ñātidevasaṅghānaṃ asukhaṃ dukkhaṃ ocitaṃ vaḍḍhitaṃ nacāhaṃ tesaṃ dukkhakāmo tasmā bhaddasālaṃ khaṇḍaso chindamicchāmīti ayametthādhippāyo. Taṃ sutvā rājā dhammiko vatāyaṃ devaputto attano vimānavināsatopi ñātīnaṃ vimānavināsaṃ na icchati ñātīnaṃ atthaṃ carati abhayamassa dassāmīti tusitvā osānagāthamāha cetayarūpaṃ cetesi bhaddasāla vanappati hitakāmosi ñātīnaṃ abhayaṃ samma dadāmi teti. Tattha cetayarūpaṃ cetesīti ñātīsu muducittaṃ tāya cintetabbayuttakameva cetesi samma bhaddasāla. Cetayarūpaṃ chedesītipi pāṭho. Tassattho khaṇḍaso chindamicchanto chedetabbayuttakameva chedesīti. Abhayanti etasmiṃ te samma guṇe pasīditvā abhayaṃ dadāmi na me

--------------------------------------------------------------------------------------------- page93.

Pāsādenattho nāhaṃ taṃ chedāpessāmi gaccha ñātisaṅghaparivuto sakkato garukato sukhaṃ jīvāti āha. Devarājā rañño dhammaṃ desetvā agamāsi. Rājā tassovāde ṭhatvā dānādīni puññāni katvā saggapadaṃ pūresi. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepi tathāgato ñātthacariyaṃ acariyevāti vatvā jātakaṃ samodhānesi tadā rājā ānando ahosi taruṇasālesu nibbattadevatā buddhaparisā ahesuṃ bhaddasāladevarājā pana ahamevāti. Bhaddasālajātakaṃ dutiyaṃ. -----------------


             The Pali Atthakatha in Roman Book 40 page 75-93. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=1511&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=1511&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1613              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6417              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6620              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6620              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]