ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                    6 Mahākaṇhajātakaṃ.
     Kaṇho kaṇho ca ghorocāti idaṃ satthā jetavane viharanto
lokatthacariyaṃ ārabbha kathesi.
     Ekadivasaṃ hi bhikkhū dhammasabhāyaṃ nisīditvā yāvañcidaṃ āvuso
satthā bahujanahitāya paṭipanno attano phāsuvihāraṃ pahāya lokasseva
atthaṃ carati paramābhisambodhiṃ patvā sayaṃ pattacīvaramādāya
aṭṭhārasayojanamaggaṃ gantvā pañcavaggiyatherānaṃ dhammacakkaṃ pavattetvā
pañcamiyā pakkhassa anattalakkhaṇasuttaṃ kathetvā sabbesaṃ arahattaṃ
adāsi uruvelaṃ gantvā tebhātikajaṭilānaṃ aḍḍhuḍḍhāni paṭihāriyasahassāni
dassetvā pabbājetvā gayāsīse ādittapariyāyaṃ kathetvā
jaṭilasahassānaṃ arahattaṃ adāsi mahākassapassa tigāvutāni paccuggamanaṃ
katvā tīhi ovādehi upasampadaṃ adāsi eko pacchābhatte
pañcacattāḷīsayojanamaggaṃ gantvā pukkusātikulaputtaṃ anāgāmiphale
patiṭṭhāpesi mahākappinassa vīsayojanasataṃ paccuggamanaṃ katvā arahattaṃ
adāsi eko pacchābhatte tiṃsayojanamaggaṃ gantvā kakkhalaṃ pharusaṃ
aṅgulimālaṃ arahatte patiṭṭhāpesi tiṃsayojanameva maggaṃ gantvā

--------------------------------------------------------------------------------------------- page123.

Āḷavakaṃ yakkhaṃ sotāpattiphale patiṭṭhāpetvā kumārassa sotthimakāsi tāvatiṃsabhavane temāsaṃ vasanto asītiyā devakoṭīnaṃ dhammābhisamayaṃ sampādesi brahmalokaṃ gantvā bakabrahmuno diṭṭhiṃ bhinditvā dasannaṃ brahmasahassānaṃ arahattaṃ adāsi anusaṃvaccharaṃ tīsu maṇḍalesu cārikaṃ caramāno upanissayasampannānaṃ manussānaṃ saraṇāniceva sīlāni ca deti nāgasupaṇṇādīnaṃpi nānappakāraṃ atthaṃ caratīti dasabalassa lokatthacariyaguṇaṃ vaṇṇayiṃsu. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāyanāmāti vutte anacchariyaṃ bhikkhave svāhaṃ idāni abhisambodhiṃ patvā lokassa atthacariyaṃ pubbe sarāgādikālepi lokatthacariyameva acarinti vatvā atītaṃ āhari atīte kassapasammāsambuddhakāle bārāṇasiyaṃ ussinnaronāma rājā rajjaṃ kāresi. Kassapasammāsambuddhe catusaccadesanāya mahājanaṃ bandhanā mocetvā nibbānanagaraṃ pūretvā parinibbute dīghassa addhāno accayena sāsanaṃ osakki. Bhikkhū ekavīsatiyā anesanāhi jīvitaṃ kappenti bhikkhunīhi saṃsaggaṃ karonti puttadhītāhi vaḍḍhanti. Bhikkhū bhikkhudhammaṃ bhikkhuniyo bhikkhunīdhammaṃ upāsakā upāsakadhammaṃ brāhmaṇā brāhmaṇadhammaṃ visajjesuṃ. Yebhuyyena manussā dasa akusalakammapathe samādāya vattiṃsu. Matā matā apāyaṃ pūrayiṃsu. Tadā sakko devarājā nave devaputte apassanto manussalokaṃ oloketvā manussānaṃ apāyesu nibbattabhāvaṃ ñatvā satthu sāsanaṃ osakkitaṃ

--------------------------------------------------------------------------------------------- page124.

Disvā kiṃ nukho karissāmīti cintento attheko upāyoti mahājanaṃ bhāyetvā tāsetvā bhītabhāvaṃ ñatvā assāsetvā dhammaṃ desetvā osakkitaṃ sāsanaṃ paggayha aparaṃ vassasahassaṃ pavattanakāraṇaṃ karissāmīti sanniṭṭhānaṃ katvā mātalidevaputtaṃ mocappamāṇadāḍhaṃ catūhi dāḍhehi niccharantaraṃsiṃ bhayānakaṃ gabbhinīnaṃ dassaneneva gabbhapātanasamatthaṃ ghorarūpaṃ ājāneyyappamāṇaṃ kāḷavaṇṇaṃ mahākaṇhaṃ sunakhaṃ katvā pañcabandhanena bandhitvā rattamālamassa sīse pilandhitvā rajjukoṭiyaṃ ādāya dve kāsāyāni nivāsetvā pacchāmukhe kese bandhitvā rattamālaṃ pilandhitvā āropitapavāḷavaṇṇajiyaṃ mahādhanuṃ gahetvā vajiragganārācaṃ nakhena parivattanto vanacarakavesaṃ gahetvā nagarato yojanamagge ṭhāne otaritvā bho loko vinassatīti tikkhattuṃ saddamanussāvetvā manusse utrāsetvā nagarūpacāraṃ gantvā puna saddamakāsi. Manussā taṃ sunakhaṃ disvā utrāstā nagaraṃ pavisitvā taṃ pavuttiṃ rañño ārocesuṃ. Rājā sīghaṃ nagaradvārāni pidahathāti dvārāni pidahāpesi. Sakkopi aṭṭhārasahatthaṃ pākāraṃ ullaṃghetvā sunakhena saddhiṃ anto nagare patiṭṭhahi. Manussā bhītatasitā palāyitvā gehāni pavisitvā dvārāni pidahiṃsu. Mahākaṇhopi diṭṭhadiṭṭhe manusse upadhāvitvā santāsento rājanivesanaṃ agamāsi. Rājaṅgaṇe manussā bhayena palāpetvā rājanivesanaṃ pavisitvā dvāraṃ pidahiṃsu. Usinnararājāpi orodhe gahetvā pāsādaṃ abhirūhi. Mahākaṇho purimapāde ukkhipitvā kavāṭe

--------------------------------------------------------------------------------------------- page125.

Ṭhapetvā mahābhusitaṃ bhusi. Tassa bhusitasaddo heṭṭhā aviciṃ upari bhavaggaṃ gaṇhi. Sakalacakkavāḷaṃ ekaninnādaṃ ahosi. Puṇṇakajātake puṇṇakarañño bhūridattajātake sudassananāgarañño imasmiṃ mahākaṇhajātake ayaṃ saddoti ime tayo saddā jambūdīpe mahāsaddānāma ahesuṃ. Nagaravāsino bhītatasitā hutvā ekapurisopi sakkena saddhiṃ kathetuṃ nāsakkhi. Rājāyeva pana satiṃ upaṭṭhapetvā vātapānaṃ nissāya sakkaṃ āmantetvā ambho luddhaka kasmā te sunakho bhusatīti āha. So chātabhāvenāti. Tenahissa bhattaṃ dāpessāmīti antojanassa ca attano ca pakkabhattaṃ sabbaṃ dāpesi. Taṃ sabbaṃ sunakho ekakabalaṃ viya katvā puna saddamakāsi. Puna rājā pucchitvā idānipi me sunakho chātoyevāti sutvā hatthiassādīnaṃ pakkabhattaṃ sabbaṃ āharāpetvā dāpesi. Tasmiṃpi ekappahāreneva niṭṭhāpite sakalanagarassa pakkabhattaṃ dāpesi. Taṃpi so tatheva bhutvā puna saddamakāsi. Rājā na esa sunakho nissaṃsayaṃ yakkho etassa āgamanakāraṇaṃ pucchissāmīti bhītatasito hutvā pucchanto paṭhamaṃ gāthamāha kaṇho kaṇho ca ghoro ca sukkadāḍho patāpavā bandho pañcahi rajjūhi kiṃ vīra sunakho tavāti. Tattha kaṇho kaṇhoti bhayavasena daḷhīkammavasena vā āmeṇḍitaṃ. Ghoroti passantānaṃ bhayajanako. Patāpavāti dāḍhehi nikkhantena raṃsipatāpena patāpavā. Kiṃ vīrāti viriyavanta tavesa

--------------------------------------------------------------------------------------------- page126.

Evarūpo kakkhalo sunakho kiṃ karoti kiṃ mige gaṇhāti udāhu te amitte kinte iminā visajjehi nanti adhippāyenevamāha. Taṃ sutvā sakko dutiyaṃ gāthamāha nāyaṃ migānaṃ atthāya usinnara bhavissati manussānaṃ anayo hutvā tadā kaṇho pamokkhatīti. Tassattho ayaṃ hi migamaṃsaṃ khādissāmīti idha nāgato tasmā migānaṃ attho na bhavissati manussamaṃsaṃ pana khādituṃ āgato tasmā tesaṃ anayo mahāvināsakārako hutvā yadā anena manussā vināsaṃ pātitā bhavissanti tadā ayaṃ kaṇho pamokkhati mama hatthato muñcissatīti. Atha naṃ rājā kiṃ pana te bho luddhaka sunakho sabbesaṃyeva manussānaṃ maṃsaṃ khādissati udāhu tava amittānaññevāti pucchitvā amittānaññeva me mahārājāti vutto puna ke pana idha tava amittāti pucchitvā adhammābhiratā visamacārino mahārājāti vutte kathehi tāva te amhākanti pucchi. Athassa kathento devarājā dasa gāthā abhāsi pattahatthā samaṇakā muṇḍā saṅghāṭipārutā naṅgalehi kasissanti tadā kaṇho pamokkhati. Tapassiniyo pabbajitā muṇḍā saṅghāṭipārutā yadā loke gamissanti tadā kaṇho pamokkhati.

--------------------------------------------------------------------------------------------- page127.

Dīghuttaroṭṭhā jaṭilā paṅkadantā rajassirā iṇaṃ modāya gacchanti tadā kaṇho pamokkhati. Adhicca vede sāvittiṃ yaññaṃ tatrañca brāhmaṇā bhatikāya yajissanti tadā kaṇho pamokkhati. Mātaraṃ pitaraṃ vāpi jiṇṇake gatayobbane pahusantā na bharanti tadā kaṇho pamokkhati. Mātaraṃ pitaraṃ vāpi jiṇṇake gatayobbane bālā tumheti vakkhanti tadā kaṇho pamokkhati. Ācariyabhariyaṃ sakhā- bhariyaṃ mātulāniti yadā loke gamissanti tadā kaṇho pamokkhati. Asicammaṃ gahetvāna khaggaṃ paggayha brāhmaṇā panthaghātaṃ karissanti tadā kaṇho pamokkhati. Sukkacchavī vedhaverā thūlabāhū apātubhā mittabhedaṃ karissanti tadā kaṇho pamokkhati. Māyāvino nekatikā asappurisacintikā yadā loke bhavissanti tadā kaṇho pamokkhatīti. Tattha samaṇakāti mayaṃ samaṇakamhāti paṭiññāmattakena hiḷitavohārenevamāha. Kasissantīti te tadāpi kasantiyeva. Ayaṃ pana ajānanto viya evamāha. Ayaṃ hissa adhippāyo ete evarūpā dussīlā mama amittā yadā mama sunakhena ete māretvā maṃsaṃ khādituṃ bhavissati tadā esa kaṇho ito pañcarajjubandhanā mokkhatīti

--------------------------------------------------------------------------------------------- page128.

Iminā upāyena sabbagāthāsu adhippāyayojanā veditabbā. Pabbajitāti buddhasāsane pabbajitā. Gamissantīti agāramajjhe pañcakāmaguṇe paribhuñjantiyo vicarissanti. Dīghuttaroṭṭhāti dāḍhikānaṃ vaḍḍhitattā dīghauttaroṭṭhā. Paṅkadantāti paṅkena malena samannāgatā dantā. Iṇaṃ modāyāti bhikkhācariyāya dhanaṃ saṃharitvā vaḍḍhiyā iṇaṃ payojetvā taṃ moditvā tato laddhena jīvitaṃ kappentā yadā gacchantīti attho. Sāvittinti sāvittiñca adhiyitvā. Yaññaṃ tatrañcāti yaññavidhānakaṃ tatra yaññasuttaṃ adhiyitvāti attho. Bhatikāyāti te rājarājamahāmatte upasaṅkamitvā tumhākaṃ yaññaṃ yajissāma dhanaṃ no dethāti evaṃ bhatiatthāya yaññaṃ yajissanti. Pahusantāti posituṃ samatthā samānā. Bālā tumheti bālā na kiñci jānāthāti ādīni vakkhanti. Gamassantīti lokadhammaṃ sevanavasena gamissanti. Panthaghātanti panthe ṭhatvā manusse māretvā tesaṃ bhaṇḍagahaṇaṃ. Sukkacchavīti kasāvacuṇṇādighaṃsanena samuṭṭhāpitā sukkacchavivaṇṇā. Vedhaverāti vidhavā matapatikā tāhi vidhavāhi veraṃ carantīti vedhaverā. Thūlabāhūti pādaparimaddanādīhi samuddanādīhi samuṭṭhāpitamaṃsatāya mahābāhū. Apātubhāti apākaṭabhāvā dhanuppādavirahitāti attho. Mittabhedanti mittabhedanaṃ ayameva vā pāṭho. Idaṃ vuttaṃ hoti yadā evarūpā itthīdhuttā imā amhe na jahissantīti sahiraññā vidhavā upagantvā saṃvāsaṃ kappetvā tāsaṃ santakaṃ khāditvā tāhi saddhiṃ mittabhedaṃ karissanti vissāsaṃ bhinditvā aññaṃ

--------------------------------------------------------------------------------------------- page129.

Sahiraññaṃ gamissanti tadā esa te core sabbeva khāditvā muccissatīti. Asappurisacintikāti asappurisacintehi paradukkhacintanasīlā. Tadā sabbepime ghātetvā khāditamaṃso kaṇho pamokkhatīti. Evañca pana vatvā ime mayhaṃ mahārāja amittāti tete adhammakārake pakkhanditvā khāditukāmaṃ viya katvā dassesi. Tato mahājanassa cittutrāsakāle sunakhaṃ rajjuyā ākaḍḍhitvā ṭhapitaṃ viya katvā luddhakavesaṃ jahitvā attano ānubhāvena ākāse jajjalamāno taruṇasuriyo viya ṭhatvā mahārāja ahaṃ sakko devarājā ayaṃ loko vinassatīti āgato pamattā hi mahājanā adhamme vattetvā matamatā sampati apāye pūrenti devaloko tuccho viya jāto ito paṭṭhāya adhammikesu kattabbaṃ ahaṃ jānissāmi tvaṃ appamatto hohi mahārājāti catūhi satārahagāthāhi dhammaṃ desetvā manusse dānasīlesu patiṭṭhāpetvā osakkitasāsanaṃ aññaṃ vassasahassaṃ pavattanasamatthaṃ katvā mātaliṃ ādāya sakaṭṭhānameva gato. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepāhaṃ lokassa atthameva carāmīti vatvā jātakaṃ samodhānesi tadā mātali ānando ahosi sakko pana ahamevāti. Mahākaṇhajātakaṃ chaṭṭhaṃ. ----------------


             The Pali Atthakatha in Roman Book 40 page 122-129. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=2483&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=2483&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1661              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6551              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6770              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6770              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]