ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                    9 Mahāpadumajātakaṃ.
     Nādiṭṭhā parato dosanti idaṃ satthā jetavane viharanto
ciñcamāṇavikaṃ ārabbha kathesi.
     Paṭhamabodhiyamhi dasabalassa puthubhūtesu sāvakesu aparimāṇesu
devamanussesu ariyabhūmiṃ okkantesu patthatesu satthu guṇasamudayesu
mahālābhasakkāro udapādi. Titthiyā suriyuggamane khajjopanakasadisā
ahesuṃ hatalābhasakkārā. Te antaravithiyaṃ ṭhatvā kiṃ samaṇo
gotamov buddho mayaṃpi buddhā tasseva dinnaṃ mahapphalaṃ amhākampi
dinnaṃ mahapphalameva amhākampi detha karothāti evaṃ manusse
samādapetvāpi lābhasakkāre alabhitvā raho sannipatitvā kena

--------------------------------------------------------------------------------------------- page131.

Nukho upāyena samaṇassa gotamassa manussānaṃ antare avaṇṇaṃ uppādetvā lābhasakkāraṃ nāseyyāmāti mantayiṃsu. Tadā hi sāvatthiyaṃ ciñcamāṇavikā nāmekā paribbājikā uttamarūpadharā sobhaggappattā devaccharā viya. Tassā sarīrato raṃsiyo niccharanti. Atheko kharamantī evamāha ciñcamāṇavikaṃ paṭicca samaṇassa gotamassa avaṇṇaṃ uppādetvā lābhasakkāraṃ nāseyyāmāti. Te attheso upāyoti sampaṭicchiṃsu. Atha sā titthiyārāmaṃ āgantvā vanditvā aṭṭhāsi. Titthiyā tāya saddhiṃ na kathesuṃ. Sā ko nukho me dosoti yāvatatiyaṃ vandāmi ayyāti vatvā ayyā ko nukho me doso kiṃ mayā saddhiṃ na kathethāti āha. Bhagini samaṇaṃ gotamaṃ amhe viheṭhentaṃ hatalābhasakkāre katvā vicarantaṃ na jānāsīti. Na jānāmi ayyā kiṃ panettha mayā kattabbanti. Sace tvaṃ bhagini amhākaṃ sukhamicchasi attānaṃ paṭicca samaṇassa gotamassa avaṇṇaṃ uppādetvā lābhasakkāraṃ nāsehīti. Sā sādhu ayyā mayhameveso bhāro mā cintayitthāti vatvā pakkamitvā itthimāyāsu kusalatāya tato paṭṭhāya sāvatthivāsīnaṃ dhammakathaṃ sutvā jetavanā nikkhamanasamaye indagopakavaṇṇaṃ paṭaṃ pārupitvā gandhamālādihatthā jetavanābhimukhī gacchantī imāya velāya kuhiṃ gacchasīti vutte kiṃ tumhākaṃ mama gamanaṭṭhānenāti vatvā jetavanasamīpe titthiyārāme pavisitvā pātova bhagavantaṃ vandissāmāti nagarā nikkhamante upāsakajane jetavane vuṭṭhā viya

--------------------------------------------------------------------------------------------- page132.

Hutvā nagaraṃ pavisantī kuhiṃ vuṭṭhāsīti vutte kiṃ tumhākaṃ mama vuṭṭhānenāti vatvā ekamāsadvimāsaccayena pucchiyamānā jetavane samaṇena gotamena saddhiṃ ekagandhakuṭiyā vuṭṭhamhīti puthujjanānaṃ saccaṃ nukho etaṃ noti kaṅkhaṃ uppādetvā temāsacatumāsaccayena pilotikāhi udaraṃ veṭhetvā gabbhinivaṇṇaṃ dassetvā upari rattapaṭaṃ pārupitvā samaṇaṃ gotamaṃ paṭicca gabbho laddhoti andhabālaṃ gāhāpetvā aṭṭhanavamāsaccayena udare dārumaṇḍalikaṃ bandhitvā upari paṭaṃ pārupitvā hatthapādapiṭṭhiyo gohanukena koṭāpetvā ussadaṃ dassetvā kilantindriyā hutvā sāyaṇhasamaye tathāgate alaṅkatadhammāsane nisīditvā dhammaṃ desente dhammasabhaṃ gantavā tathāgatassa purato ṭhatvā mahāsamaṇa mahājanassa tvaṃ dhammaṃ desesi madhuro te saddo suphusitaṃ dantāvaraṇaṃ ahaṃ pana taṃ paṭicca gabbhaṃ labhitvā paripuṇṇagabbhā jātā neva me pasūtigharaṃ jānāsi na sappitelādīni sayaṃ akaronto attano upaṭṭhākānaṃpi aññataraṃ kosalarājānaṃ vā anāthapiṇḍikaṃ vā visākhaṃ vā mahāupāsikaṃ imissā ciñcamāṇavikāya kattabbayuttakaṃ karohīti na vadesi abhiramituṃyeva jānāsi gabbhaparihāraṃ na jānāsīti gūthapiṇḍaṃ gahetvā candamaṇḍalaṃ dūsetuṃ vāyamantī viya parisamajjheyeva tathāgataṃ akkosi. Tathāgato taṃ sutvā dhammakathaṃ ṭhapetvā sīho viya abhinadanto bhagini tayā kathitassa tathabhāvaṃ vā vitathabhāvaṃ vā ahameva ca tvañca jānāmāti. Āma samaṇa tayā ca

--------------------------------------------------------------------------------------------- page133.

Mayā ca ñātabhāvenetaṃ jātanti. Tasmiṃ khaṇe sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko āvajjamāno ciñcamāṇavikā tathāgataṃ abhūtena akkosatīti ñatvā idaṃ vatthuṃ sodhessāmīti catūhi devaputtehi saddhiṃ āgami. Devaputtā mūsikapotakā hutvā dārumaṇḍalikassa bandharajjuke ekappahārena chindiṃsu. Pārupanapaṭaṃ vāto ukkhipi. Dārumaṇḍalaṃ patamānaṃ tassā pādapiṭṭhiyaṃ pati. Ubho aggapādā chindiṃsu. Manussāpi kālakaṇṇi sammāsambuddhaṃ akkosasīti sīse khelaṃ pātetvā leḍḍudaṇḍādihatthā jetavanā nīhariṃsu. Athassā tathāgatassa cakkhupathaṃ atikkantakāle mahāpaṭhavī bhijjitvā vivaramadāsi. Avīcito aggijālā uṭṭhahi. Sā kuladattiyaṃ kambalaṃ pārupamānā viya gantvā avīcimhi nibbatti. Aññatitthiyānaṃ lābhasakkāro parihāyi. Dasabalassa bhiyyoso mattāya vaḍḍhi. Punadivase dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso ciṇcamāṇavikā evaṃ uḷāraṃ aggadakkhiṇeyyaṃ sammāsambuddhaṃ abhūtena akkositvā mahāvināsaṃ pattāti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi esā maṃ abhūtena akkositvā vināsaṃ pattāyevāti vatvā atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchismiṃ nibbatti. Phullapadumasarikkhamukhattā panassa padumakumārotveva nāmaṃ kariṃsu. So vayappatto sabbasippāni

--------------------------------------------------------------------------------------------- page134.

Uggaṇhitvā āgami. Athassa mātā kālamakāsi. Rājā aññaṃ aggamahesiṃ katvā puttassa uparajjaṃ adāsi. Aparabhāge rājā paccantaṃ kupitaṃ vūpasametuṃ gacchanto aggamahesiṃ bhadde idheva vasa ahaṃ paccantaṃ vūpasametuṃ gacchāmīti vatvā nāhaṃ idheva vasissāmi ahaṃpi gamissāmīti vutte yuddhabhūmiyaṃ ādīnavaṃ pakāsetvā yāva mamāgamanā anukkaṇṭhamanā vasa ahaṃ padumakumāraṃ yathā tava kattabbakiccesu appamatto hoti evaṃ āṇāpetvā gamissāmīti vatvā tathā katvā gantvā paccāmitte palāpetvā janapadaṃ santappetvā paccāgantvā bahinagare khandhāvāraṃ nivāsesi. Bodhisattopi pitu āgatabhāvaṃ ñatvā nagaraṃ alaṅkārāpetvā rājagehaṃ paṭijaggāpento ekakova tassā santikaṃ agamāsi. Sā tassa rūpasampattiṃ disvā paṭibaddhacittā ahosi. Bodhisatto taṃ vanditvā amma amhākaṃ kiṃ kattabbanti pucchi. Atha maṃ ammāti mā vadesīti uṭṭhāya hatthe gahetvā sayanaṃ abhirūhāti āha. Kiṃkāraṇāti. Yāva rājā na āgacchati tāva ubhopi kilesaratiyā ramissāmāti āha. Amma tvaṃ mama mātā ca sassāmikā ca mayā sapariggaho mātugāmo nāma kilesavasena indriyāni bhinditvā na olokitapubbo kathaṃ tayā saddhiṃ evarūpaṃ kiliṭṭhakammaṃ karissāmīti. Sā dve tayo vāre kathetvā tasmiṃ anicchamāne mama vacanaṃ na karosīti āha. Amma na karomīti. Tenahi evaṃ rañño kathetvā sīsaṃ te chindāpessāmīti. Mahāsatto tava ruciyā karohīti taṃ

--------------------------------------------------------------------------------------------- page135.

Lajjāpetvā pakkāmi. Sā bhītatasitā cintesi sacāyaṃ paṭhamataraṃ pitu ārocessati jīvitaṃ me natthi ahameva puretaraṃ kathessāmīti bhattaṃ abhuñjitvā kiliṭṭhavatthaṃ nivāsetvā sarīre nakharājiyo dassetvā kuhiṃ devīti raññā pucchitakāle gilānāti katheyyāthāti paricārikānaṃ saññaṃ datvā gilānālayaṃ katvā nipajji. Rājāpi nagaraṃ padakkhiṇaṃ katvā nivesanaṃ āruyha taṃ apassanto kuhiṃ devīti pucchitvā gilānāti sutvā sirigabbhaṃ pavisitvā kiṃ te devi aphāsukanti pucchi. Sā tassa vacanaṃ asuṇantī viya hutvā dve tayo vāre pucchitāpi tuṇhī ahosi. Devi kiṃ maṃ na kathesīti. Sassāmikaitthiyo nāma mādisā na hontīti vatvā kenaci viheṭhitāsi sīghaṃ me kathehi sīsamassa chindissāmīti vutte kaṃ tvaṃ mahārāja nagare ṭhapetvā gatosīti. Puttaṃ padumakumāranti. So mayhaṃ vasanaṭṭhānaṃ āgantvā tāta mā evaṃ karohi ahaṃ tava mātāti vuccamānopi ṭhapetvā maṃ añño rājā nāma natthi ahaṃ taṃ gehe karitvā kilesaratiyā ramissāmīti maṃ kesesu gahetvā aparāparaṃ luñcitvā attano vacanaṃ akarontaṃ vadhitvā koṭetvā gatoti āha. Rājā anupaparikkhitvāva āsīviso viya kuddho purise āṇāpesi gacchatha padumakumāraṃ bandhitvā ānethāti. Te nagaraṃ avattharantā viya gehaṃ gantvā taṃ bandhitvā paharitvā pacchābāhuṃ daḷhabandhanaṃ bandhitvā rattakaṇṇaveramālaṃ gīvāyaṃ paṭimuñcitvā vajjhabhāvaṃ katvā paharantā ānayiṃsu. So deviyā idaṃ kammanti ñatvā bho purisā nāhaṃ rañño

--------------------------------------------------------------------------------------------- page136.

Dosakārako niraparādhovāhamasmīti vilapanto āgacchati. Sakalanagaraṃ saṃkhubhitvā rājā kira mātugāmassa vacanaṃ gahetvā mahāpadumakumāraṃ ghātāpetīti sannipatitvā kumārassa pādamūle nipatitvāva na te idaṃ sāmi anucchavikanti mahāsaddena paridevi. Atha naṃ netvā te rājapurisā rañño dassesuṃ. Rājā disvāva cittaṃ niggaṇhituṃ asakkonto ayaṃ arājāva rājalīlaṃ karoti mama putto hutvā aggamahesiyā aparajjhati gacchatha naṃ corapapāte pātetvā vināsaṃ pāpethāti āha. Mahāsatto na mayhaṃ tāta evarūpo aparādho atthi mātugāmassa kathaṃ gahetvā mā maṃ nāsehīti pitaraṃ yāci. So tassa kathaṃ na gaṇhi. Tato soḷasasahassā antepurikā tāta mahāpadumakumāra te attano ananucchavikaṃ idaṃ laddhanti mahāviravaṃ viraviṃsu. Sabbe khattiyamahāsālādayopi amaccaparijanāpi deva kumāro sīlācāraguṇasampanno vaṃsānurakkhito rajjadāyādo mā naṃ mātugāmassa vacanaṃ gahetvā anupaparikkhitvā vināsehi raññā nāma nisammakārinā bhavitabbanti vatvā satta gāthā abhāsiṃsu nādiṭṭhā parato dosaṃ aṇuṃthūlāni sabbaso issaro paṇaye daṇḍaṃ sāmaṃ appaṭivekkhiya. Yo ca appaṭivekkhitvā daṇḍaṃ kubbati khattiyo sakaṇṭakaṃva gilati jaccandhova samakkhikaṃ. Adaṇḍiyaṃ daṇḍiyati daṇḍiyañca adaṇḍiyaṃ andhova visamaṃ maggaṃ na jānāti samāsamaṃ.

--------------------------------------------------------------------------------------------- page137.

Yo ca etāni ṭhānāni aṇuṃthūlāni sabbaso sudiṭṭhamanusāseyya save voharitumarahati. Nekantamudunā sakkā ekantatikkhaṇena vā attaṃ mahante ṭhapetuṃ tasmā ubhayamācare. Paribhūto mudu hoti atitikkhova veravā etañca ubhayaṃ ñatvā anumajjhaṃ samācare. Bahumpi ratto bhāseyya duṭṭhopi bahu bhāsati na itthikāraṇā rāja puttaṃ ghātetumarahasīti. Tattha nādiṭṭhāti adisvā. Paratoti parassa. Sabbasoti sabbāni. Aṇuṃthūlānīti khuddakamahantāni vajjāni. Sāmaṃ appaṭivekkhiyāti paravacanaṃ pahāya attano paccakkhaṃ akatvā paṭhavissaro rājā daṇḍaṃ na paṇaye na paṭṭhapeyya mahāsammatarājakālasmiṃ hi satato uttaridaṇḍo nāma natthi tāḷanagarahanapabbājanato uddhaṃ hatthapādacchedanaghātanannāma natthi pacchā kakkhalarājūnaṃ kāle etaṃ uppannaṃ taṃ sandhāya te amaccā ekanteneva parassa dosaṃ sāmaṃ adisvā kātuṃ na yuttanti kathentā evamāhaṃsu. Yo ca appaṭivekkhitvāti mahārāja evaṃ paṭivekkhitvā dosānucchavike daṇḍe paṇetabbe yo rājā agatigamane ṭhito taṃ dosaṃ appaṭivekkhitvā hatthacchedādidaṇḍaṃ karoti so attano dukkhakāraṇaṃ karonto sakaṇṭakaṃ bhojanaṃ gilati nāma jaccandho viya samakkhikaṃ bhuñjati nāma. Adaṇḍiyanti yo adaṇḍiyaṃ adaṇḍapaṇetabbaṃ daṇḍetvā daṇḍiyañca

--------------------------------------------------------------------------------------------- page138.

Daṇḍapaṇetabbaṃ adaṇḍetvā attano rucimeva karoti so andhova visamaṃ maggaṃ paṭipannopi na jānāti samāsamaṃ gato pāsāṇādīsu pakkhalanto andho viya catūsu apāyesu mahānirayesu mahādukkhaṃ pāpuṇātīti attho. Etāni ṭhānānīti etāni daṇḍiyādaṇḍiyakāraṇāniceva daṇḍiyakāraṇesupi aṇuṃthūlāni ca sabbāni sudiṭṭhaṃ disvā anusāseyya save rājā voharituṃ rajjaṃ anusāsituṃ arahatīti attho. Attaṃ mahante ṭhapetunti evarūpe anuppanne bhoge uppādetvā uppanne thāvare katvā attānaṃ mahante uḷāre issariye ṭhapetuṃ na sakkotīti attho. Mudūti mudurājā raṭṭhavāsikānaṃ paribhūto hoti avaññāto so rajjaṃ niccoraṃ kātuṃ na sakkoti. Veravāti atitikkhassa pana sabbepi raṭṭhavāsikā verino hontīti so veravā nāma hoti. Anumajjhanti anubhūtaṃ mudutikhiṇabhāvānaṃ majjhaṃ samācare amudu atikkho hutvā rajjaṃ kāretīti attho. Na itthikāraṇāti pāpakaṃ lāmakaṃ mātugāmaṃ nissāya vaṃsānurakkhitaṃ chattadāyādaṃ puttaṃ ghātetuṃ nārahasi mahārājāti. Evaṃ nānākāraṇehi kathentāpi amaccā attano kathaṃ gāhāpetuṃ nāsakkhiṃsu. Bodhisattopi yācanto attano kathaṃ gāhāpetuṃ nāsakkhi. Andhabālo pana so rājā gacchatha naṃ corapapāte khipathāti āṇāpento aṭṭhamaṃ gāthamāha sabbova loko ekato itthī ca ayamekikā tenāhaṃ paṭipajjissaṃ gacchatha pakkhipetha nanti.

--------------------------------------------------------------------------------------------- page139.

Tattha tenāhanti yena kāraṇena sabbo loko ekato kumārassa pakkho hutvā ṭhito ayañca itthī ekikāva tena kāraṇenāhaṃ imissā vacanaṃ paṭipajjissaṃ gacchatha naṃ pabbataṃ āropetvā papāte khipathāti. Evaṃ vutte soḷasasahassāsu rājitthīsu ekāpi sakabhāvena saṇṭhāretuṃ nāsakkhi. Sakalanagaravāsino bāhā paggayha kanditvā kese vikiriyamānā vilapiṃsu. Rājā ime imassa papātakhipanaṃ paṭibāheyyunti saparivāro gantvā mahājanassa paridevantasseva naṃ uddhapādaṃ adhosiraṃ gāhāpetvā papāte khipāpesi. Athassa mettābhāvanānubhāvena pabbate adhivatthā devatā mā bhāyi mahāpadumāti taṃ samassāsetvā ubhohi hatthehi gahetvā hadaye ṭhapetvā dibbasamphassaṃ pharāpetvā otaritvā pabbatapādapatiṭṭhita- nāgabhavane nāgarājassa phaṇagabbhe ṭhapesi. Nāgarājā bodhisattaṃ nāgabhavanaṃ netvā attano yasaṃ majjhe bhinditvā adāsi. So tattha ekasaṃvaccharaṃ vasitvā manussapathaṃ gamissāmīti vatvā kataraṃ ṭhānanti vutte himavantaṃ gantvā pabbajissāmīti āha. Nāgarājā sādhūti taṃ gahetvā manussapathe patiṭṭhapetvā pabbajitaparikkhāre datvā sakaṭṭhānameva gato. Sopi himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññā nibbattetvā vanamūlaphalāhāro tattha paṭivasati. Atheko bārāṇasivāsī vanacarako taṃ ṭhānaṃ patto mahāsattaṃ sañjānitvā nanu tvaṃ deva mahāpadumakumāroti vatvā āma sammāti vutte taṃ vanditvā katipāhaṃ tattha vasitvā

--------------------------------------------------------------------------------------------- page140.

Bārāṇasiṃ gantvā rañño ārocesi deva putto te himavantaṃppadese isipabbajjaṃ pabbajitvā paṇṇasālāyaṃ vasati ahaṃ tassa santike vasitvā āgatoti. Supaccakkhato te diṭṭhoti. Āma devāti. Rājā mahābalakāyaparivuto tattha gantvā vanapariyante khandhāvāraṃ bandhitvā amaccaparivuto paṇṇasālaṃ gantvā kāñcanarūpakaṃ viya pajjalantaṃ siriyā paṇṇasāladvāre nisinnaṃ mahāsattaṃ disvā vanditvā ekamantaṃ nisīdi. Amaccā vanditvā paṭisanthāraṃ katvā nisīdiṃsu. Bodhisatto rājānaṃ phalena paṭipucchitvā paṭisanthāraṃ akāsi. Atha naṃ rājā tāta mayā tvaṃ gambhīre papāte khipāpito kathaṃ sajīvitosīti pucchanto navamaṃ gāthamāha anekatāle narake gambhīre ca suduttare pātito giriduggasmiṃ kena tvaṃ tattha nāmarīti. Tattha anekatāleti anekatālappamāṇe. Nāmarīti na amari. (kumāro āha) nāgo nāgabalo tattha thāmavā girisānujo paccuggahi maṃ bhogehi tenāhaṃ tattha nāmarinti. Ehi taṃ paṭinessāmi rājaputta sakaṃ gharaṃ rajjaṃ kārehi bhaddante kiṃ araññe karissasīti. Yathā gilitvā balisaṃ uddhareyya salohitaṃ uddharitvā sukhī assa evaṃ passāmi attānanti.

--------------------------------------------------------------------------------------------- page141.

(taṃ sutvā rājā āha) kiṃ nu tvaṃ balisaṃ brūsi kiṃ tvaṃ brūsi salohitaṃ kiṃ nu tvaṃ ubbhataṃ brūsi taṃ me akkhāhi pucchitoti. (tāpaso āha) kāmāhaṃ balisaṃ brūmi hatthiassaṃ salohitaṃ cattāhaṃ ubbhataṃ brūmi evaṃ jānāhi khattiyāti. Imāsu pañcasu ekantarikā tisso gāthā bodhisattassa dve rañño. Tattha paccuggahīti pabbatapatanakāle devatāya paṭiggahitvā dibbasamphassena samassāsetvā upanītaṃ maṃ paṭiggaṇhi gahetvā ca pana maṃ nāgabhavanaṃ netvā mahantaṃ yasaṃ datvā manussapathaṃ nehīti vutte maṃ manussapathaṃ ānesi svāhaṃ idhāgantvā pabbajito iti tena devatāya ca nāgarājassa ca ānubhāvena ahaṃ tattha na marinti sabbaṃ ārocesi. Ehīti rājā tassa vacanaṃ sutvā somanassappatto hutvā tāta ahaṃ bālabhāvena itthiyā vacanaṃ gahetvā evaṃ sīlācāraguṇasampanne tayi aparajjhiṃ khamāhi meti pādesu nipatitvā uṭṭhehi mahārāja khamāmi te dosaṃ ito paraṃ puna mā evaṃ anisammakārī bhaveyyāsīti vutte tāta tvaṃ attano kulasantakaṃ setacchattaṃ ussāpetvā rajjaṃ anusāsanto mayhaṃ khamasi nāmāti evamāha. Uddharitvāti hadayavakkādīni asampattameva taṃ uddharitvā sukhī assa. Attānanti attānaṃ mahārāja evaṃ ahaṃ

--------------------------------------------------------------------------------------------- page142.

Hi puna sotthibhāvappattaṃ gilitabalisaṃ purisamiva attānaṃ passāmīti . Kiṃnu tvanti idaṃ rājā tamatthaṃ vitthārato sotuṃ pucchati. Kāmāhanti pañcakāmaguṇe ahaṃ hatthiassaṃ salohitanti brūmi. Cattāhanti cattaṃ ahaṃ yadā taṃ sabbaṃpi cattaṃ hoti pariccattaṃdāni ahaṃ ubbhatanti brūmi. Iti kho mahārāja mayhaṃ rajjena kiccaṃ natthi tvaṃ pana dasarājadhamme akopetvā agatigamanaṃ pahāya dhammena rajjaṃ kārehīti mahāsatto pitu ovādaṃ adāsi. So roditvā kanditvā nagaraṃ gacchanto antarāmagge amacce pucchi ahaṃ kiṃ nissāya evarūpena ācāraguṇasampannena puttena viyogaṃ pattoti. Aggamahesiṃ devāti. Rājā taṃ uddhapādaṃ gāhāpetvā corappāte khipāpetvā dhammena rajjaṃ kāresi. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepesā maṃ akkositvā vināsaṃ pattāti vatvā ciñcamāṇavikā mātā devadatto ca me pitā ānando paṇḍito nāgo sārīputto ca devatā ahaṃ tadā rājaputto evaṃ dhāretha jātakanti osānagāthāya jātakaṃ samodhānesi. Mahāpadumajātakaṃ navamaṃ. ---------------


             The Pali Atthakatha in Roman Book 40 page 130-142. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=2651&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=2651&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1698              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6675              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6918              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6918              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]