ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

page143.

10 Mittāmittajātakaṃ. Kāni kammāni kubbānanti idaṃ satthā jetavane viharanto kosalarañño atthacarakaṃ amaccaṃ ārabbha kathesi. So kira rañño bahupakāro ahosi. Athassa rājā atirekasammānaṃ kāresi. Avasesā taṃ asahamānā deva asuko amacco tumhākaṃ anatthakārakoti paribhindiṃsu. Rājā taṃ pariggaṇhanto kiñci dosaṃ adisvā ahaṃ imassa kiñci dosaṃ na passāmi kathaṃ nukho sakkā mayā imassa mittabhāvaṃ vā amittabhāvaṃ vā jānitunti cintetvā imaṃ pañhaṃ ṭhapetvā tathāgataṃ añño jānituṃ na sakkhissati gantvā pucchissāmīti. So bhuttapātarāso satthāraṃ upasaṅkamitvā bhante kathaṃ nukho sakkā purisena attano mittaṃ vā amittaṃ vā jānitunti pucchi. Atha naṃ satthā pubbepi mahārāja paṇḍitā imaṃ pañhaṃ cintetvā paṇḍite pucchitvā tehi kathitavasena ñatvā amitte vajjetvā mitte seviṃsūti vatvā tena yācito atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa atthadhammānusāsako amacco ahosi. Tadā bārāṇasiyaṃ rañño ekaṃ atthacarakaṃ amaccaṃ sesā paribhindiṃsu. Rājā tassa dosaṃ apassanto kathaṃ nukho sakkā amittaṃ vā mittaṃ vā ñātunti mahāsattaṃ pucchanto paṭhamaṃ gāthamāha

--------------------------------------------------------------------------------------------- page144.

Kāni kammāni kubbānaṃ kathaṃ viññū parakkame amittaṃ jāneyya medhāvī disvā sutvā ca paṇḍitoti tassattho kāni kammāni karontaṃ medhāvī paṇḍito puriso cakkhunā disvā sotena taṃ sutvā ayaṃ mayhaṃ amittoti jāneyya tassa jānanatthāya kathaṃ viññū parakkameyyāti. Athassa amittalakkhaṇaṃ kathento āha na naṃ umhayate disvā na ca naṃ paṭinandati cakkhūni cassa na dadā paṭilomañca vattati amitte tassa bhajati mitte tassa na sevati vaṇṇakāme nivāreti akkosante pasaṃsati guyhañca tassa nakkhāti tassa guyhaṃ na guyhati kammantassa na vaṇṇeti paññassa nappasaṃsati abhave nandati tassa bhave tassa na nandati acchariyaṃ bhojanaṃ laddhā tassa nuppajjate sati tato naṃ nānukampati aho sopi labheyyito iccete soḷasākārā amittasmiṃ patiṭṭhitā yehi amittaṃ jāneyya disvā sutvā ca paṇḍitoti. Mahāsatto imā pañca gāthā vatvā puna kāni kammāni kubbānaṃ kathaṃ viññū parakkame mittaṃ jāneyya medhāvī disvā sutvā ca paṇḍitoti imāya gāthāya mittalakkhaṇaṃ puṭṭho sesagāthā abhāsi

--------------------------------------------------------------------------------------------- page145.

Pavutthañcassa sarati āgataṃ abhinandati tato kelāyiko hoti vācāya paṭinandati. Mitte tasseva bhajati amitte tassa na sevati akkosante nivāreti vaṇṇakāme pasaṃsati. Guyhañca tassa vakkhāti tassa guyhañca guyhati kammañca tassa vaṇṇeti paññamassa pasaṃsati. Bhave ca nandati tassa abhave tassa na nandati acchariyaṃ bhojanaṃ laddhā tassa uppajjate sati. Tato naṃ anukampati aho sopi labheyyito iccete soḷasākārā mittasmiṃ supatiṭṭhitā. Yehi mittañca jāneyya disvā sutvā ca paṇḍitoti. Tattha na naṃ umhayateti taṃ mittapaṭirūpakaṃ disvā sitaṃ na karoti pahaṭṭhākāraṃ na dasseti. Na ca naṃ paṭinandatīti tassa kathaṃ paṭigaṇhanto na paṭinandati na tusati. Cakkhūni cassa na dadāti olokentaṃ na oloketi. Paṭilomañcāti tassa kathaṃ paṭippharati paṭisattu hoti. Vaṇṇakāmeti tassa vaṇṇaṃ bhaṇante. Nakkhātīti attano guyhaṃ tassa nācikkhati. Kammantassāti tena katakammaṃ vaṇṇayati. Paññassāti tassa paññaṃ na pasaṃsati ñāṇasampannaṃ na pasaṃsati. Abhaveti avuḍḍhiyā. Tassa nuppajjateti mittapaṭirūpakassa mama mittassāpi ito dassāmīti sati na uppajjati.

--------------------------------------------------------------------------------------------- page146.

Nānukampatīti muducittena na cinteti. Labheyyitoti labheyya ito. Ākārāti kāraṇāni. Pavutthanti videsagataṃ. Kelāyikoti kelāyati mamāyati paṭṭheti piheti icchatīti attho. Vācāyāti madhuravacanena taṃ samudācaranto nandati. Sesaṃ vuttapaṭipakkhanayeneva veditabbaṃ. Rājā mahāsattassa kathāya attamano hutvā tassa mahantaṃ yasaṃ adāsi. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ mahārāja pubbepesa pañho samuṭṭhāti paṇḍitāva naṃ kathayiṃsu imehi dvattiṃsāya ākārehi amitto ca mitto ca jānitabboti vatvā jātakaṃ samodhānesi tadā rājā ānando ahosi paṇḍito pana ahamevāti. Mittāmittajātakaṃ dasamaṃ. Iti jātakaṭṭhakathāya dasajātakapaṭimaṇḍitassa dvādasanipātassatthavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 40 page 143-146. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=2909&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=2909&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1713              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6723              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6955              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6955              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]