ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                     7. Akittijātakaṃ.
     Akittiṃ disvāna sammantanti idaṃ satthā jetavane viharanto
ekaṃ sāvatthīvāsikaṃ dānapatiupāsakaṃ ārabbha kathesi.
     So kira satthāraṃ nimantetvā sattāhaṃ buddhappamukhassa bhikkhusaṅghassa
mahādānaṃ datvā pariyosānadivase ariyasaṅghassa sabbaparikkhāre
adāsi. Atha satthā parisamajjheyeva ṭhito anumodanaṃ karonto
upāsaka mahā te pariccāgo atidukkaraṃ tayā kataṃ ayaṃ hi
dānavaṃsonāma porāṇakapaṇḍitānaṃ vaṃso dānaṃnāma gīhināpi

--------------------------------------------------------------------------------------------- page196.

Pabbajitenāpi dātabbameva porāṇakapaṇḍitā pabbajitvā pana araññe vasantā aloṇaniddhūpanaṃ udakamattasitakārapaṇṇañca khādantāpi sampattayācakānaṃ datvā sayaṃ pītisukhena yāpesunti vatvā bhante idaṃ tāva sabbaparikkhāradānaṃ mahājanassa pākaṭaṃ tumhehi vuttaṃ apākaṭaṃ taṃ no kathethāti tena yācito atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto asītikoṭivibhavassa brāhmaṇassa mahāsālakule nibbatti. Akittītissa nāmaṃ kariṃsu. Tassa padasā gamanakāle bhaginiṃpi vijāyi. Yasavatītissā nāmaṃ kariṃsu. Mahāsatto soḷasavassakāle takkasilaṃ gantvā sabbasippāni uggaṇhitvā paccāgamāsi. Athassa mātāpitaro kālamakaṃsu. So tesaṃ petakiccāni kāretvā dhanavilokanaṃ karonto asukonāma ettakaṃ dhanaṃ saṇṭhāpetvā atīto asuko ettakanti vacanaṃ sutvā saṃviggamānaso hutvā idaṃ pana me paññāyati na dhanassa saṃhārakā sabbe imaṃ dhanaṃ pahāyeva gatā ahaṃ na taṃ ādāya gamissāmīti bhaginiṃ pakkosāpetvā tvaṃ imaṃ dhanaṃ paṭipajjāhīti āha. Tumhākaṃ pana ko ajjhāsayoti. Pabbajitukāmomhīti. Bhātika ahaṃ tumhehi chaḍḍitakhelaṃ sirasā na sampaṭicchissāmi na me iminā attho ahampi pabbajissāmīti. So rājānaṃ āpucchitvā bheriñcārāpetvā dhanena atthikā akittipaṇḍitassa gehaṃ gacchantūti so sattāhaṃ mahādānaṃ pavattetvā dhane akhīyamāne cintesi mayhaṃ āyusaṅkhārā khīyanti kiṃ me dhanakhīṇāya atthikā gaṇhissantīti

--------------------------------------------------------------------------------------------- page197.

Nivesanadvāraṃ vivaritvā dinnaññeva harantūti sahiraññasuvaṇṇaṃ gehaṃ pahāya ñātimaṇḍalassa paridevantassa bhaginiṃ gahetvā bārāṇasito nikkhami. Yena dvārena nikkhami taṃ akittidvāraṃnāma jātaṃ. Yena titthena nadiṃ otiṇṇo tampi akittititthaṃnāma jātaṃ. So dve tīṇi yojanāni gantvā ramaṇīye ṭhāne paṇṇasālaṃ katvā bhaginiyā saddhiṃ pabbaji. Tassa pabbajitakālato paṭṭhāya bahū gāmanigamarājadhānivāsino pabbajiṃsu mahāparivāro ahosi mahālābhasakkāro nibbatti buddhuppādo viya pavatti. Atha mahāsatto ayaṃ lābhasakkāro atimahā parivāropi me mahanto mayā ekakeneva viharituṃ vaṭṭatīti cintetvā avelāya antamaso bhaginiṃpi ajānāpetvā ekakova nikkhamitvā anupubbena damiḷaraṭṭhaṃ patvā kācirapaṭṭanasamīpe uyyāne viharanto jhānābhiññā nibbattesi. Tatrāpissa mahālābhasakkāro uppajji. So taṃ jigucchanto chaḍḍetvā ākāsena gantvā nāgadīpasamīpe kāradīpaṃ otari. Tadā kāradīpo ahidīponāma ahosi. So tattha mahantaṃ kārarukkhaṃ upanissāya paṇṇasālaṃ māpetvā vāsaṃ kappesi. Tassa tattha vasanabhāvaṃ na koci jānāti. Athassa bhagini bhātaraṃ gavesamānā anupubbena damiḷaraṭṭhaṃ patvā taṃ adisvā tena vasitaṭṭhāneyeva vasi jhānampana nibbattetuṃ nāsakkhi. Mahāsatto appicchatāya katthaci agantvā tassa kārarukkhassa phalakāle phalāni khādati pattakāle pattāni udakasinnāni khādati. Tassa sīlatejena sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi.

--------------------------------------------------------------------------------------------- page198.

Sakko ko nukho maṃ ṭhānā cāvetukāmoti āvajjento akittipaṇḍitaṃ disvā kimatthaṃ nukho esa tāpaso sīlaṃ rakkhati sakkattaṃ paṭṭheti udāhu aññaṃ vīmaṃsissāmi nanti ayaṃ hi dukkhena jīvitaṃ kappesi udakasinnamattāni kārapattāni khādati sace sakkattaṃ paṭṭheti attano sinnapattāni mayhaṃ dassati no ce na dassatīti brāhmaṇavaṇṇena tassa santikaṃ āgami. Bodhisatto kārapattāni sedetvā otāretvā sītalabhūtāni khādissāmīti paṇṇasāladvāre nisīdi. Athassa purato sakko bhikkhāya aṭṭhāsi. Mahāsatto taṃ disvā somanassappatto hutvā lābhā vata me yācakaṃ passāmi ajja mama manorathaṃ matthakaṃ pāpetvā dānaṃ dassāmīti pakkabhājaneneva ādāya gantvā idaṃ me dānaṃ sabbaññutañāṇassa paccayo hotūti attano asesetvāva tassa bhikkhābhājane pakkhipi. Brāhmaṇo taṃ gahetvā thokaṃ gantvā antaradhāyi. Mahāsattopi tassa datvā puna apacitvā pītisukheneva vītināmetvā punadivase pacitvā tattheva paṇṇasāladvāre nisīdi. Sakko puna brāhmaṇavesena āgami. Punapi tassa datvā mahāsatto tatheva vītināmesi. Tatiyadivasepi tatheva datvā aho me lābhā kārapattāni nissāya mahantaṃ puññaṃ pasutanti somanassappatto tayo divase anāhāratāya dubbalopi samāno majjhantikasamaye paṇṇasālato nikkhamitvā dānaṃ āvajjento paṇṇasāladvāre nisīdi. Sakko cintesi ayaṃ brāhmaṇo tayo divase nirāhāro hutvā evaṃ dubbalopi hutvā dānaṃ dento

--------------------------------------------------------------------------------------------- page199.

Tuṭṭhacitto deti cittassa aññathattaṃpi natthi ahaṃ imaṃ idaṃ nāma paṭṭhetvā dānaṃ detīti na jānāmi pucchitvā ajjhāsayamassa jānissāmīti. So majjhantike āgantvā mahāsattassa purato ṭhatvā ambho tāpasa evarūpe uṇhavāte paharante evarūpe loṇajalaparikkhitte araññe kimatthaṃ tapokammaṃ karosīti pucchi. Tamatthaṃ pakāsento satthā paṭhamaṃ gāthamāha akittiṃ disvāna sammantaṃ sakko bhūtapati bravi kiṃ paṭṭhayaṃ mahābrahme eko sammasi ghammanīti. Tattha kiṃ paṭṭhayanti kiṃ manussasampattiṃ paṭṭhento udāhu saggasampattiādīnaṃ aññataranti. Taṃ sutvā mahāsatto sakkabhāvañcassa ñatvā nāhaṃ etā sampattiyo paṭṭhemi sabbaññutaṃ pana paṭṭhento tapokammaṃ karomīti pakāsetuṃ dutiyaṃ gāthamāha dukkho punabbhavo sakka sarīrassa ca bhedanaṃ sammohamaraṇaṃ dukkhaṃ tasmā sammāmi vāsavāti. Tattha tasmāti yasmā punappunaṃ khandhānaṃ bhedanaṃ sammohamaraṇañca dukkhaṃ tasmā yatthetāni natthi taṃ nibbānaṃ paṭṭhento idha sammāmīti evaṃ attano nibbānajjhāsayataṃ dīpeti. Taṃ sutvā sakko tuṭṭhamānaso sabbabhavesu kirāyaṃ ukkaṇṭhito nibbānatthāya araññe viharati varamassa dassāmīti varena nimantento tatiyaṃ gāthamāha

--------------------------------------------------------------------------------------------- page200.

Etasmiṃ te sulapite paṭirūpe subhāsite varaṃ kassapa te dammi yaṃkiñci manasicchasī ti. Tattha yaṃkiñci manasicchasīti yaṃkiñci manasā icchasi taṃ dammi varaṃ gaṇhāhīti. Mahāsatto varaṃ gaṇhanto catutthaṃ gāthamāha varañce me ado sakka sabbabhūtānamissara yena putte ca dāre ca dhanadhaññaṃ piyāni ca laddhā na anutappenti so lobho na mayī vaseti. Tattha varañce me adoti sace mayhaṃ varaṃ desi. Piyāni cāti aññāni ca yāni piyabhaṇḍāni. Na anutappentīti punappunaṃ puttādayo paṭṭhentiyeva na tittiṃ gacchanti. Na mayī vaseti mayi māvasatu mā uppajjatu. Athassa sakko tusitvā uttarimpi varaṃ dento mahāsatto ca varaṃ gaṇhanto imā gāthā abhāsiṃsu etasmiṃ te sulapite paṭirūpe subhāsite varaṃ kassapa te dammi yaṃkiñci manasicchasi. Varañce me ado sakka sabbabhūtānamissara khettaṃ vatthuṃ hiraññañca gavāssaṃ dāsaporisaṃ yena jātena khīyanti so doso na mayī vase. Etasmiṃ te sulapite paṭirūpe subhāsite varaṃ kassapa te dammi yaṃkiñci manasicchasi.

--------------------------------------------------------------------------------------------- page201.

Varañce me ado sakka sabbabhūtānamissara bālaṃ na passe na suṇe na ca bālena saṃvase bālenallāpasallāpaṃ na kare na ca rocaye. Kinnu te akaraṃ bālo vada kassapa kāraṇaṃ kena kassapa bālassa dassanaṃ nābhikaṅkhasi. Anayaṃ nayati dummedho adhurāyaṃ niyuñjati dunnayo seyyaso hoti sammā vuttopi kuppati vinayaṃ so na jānāti sādhu tassa adassanaṃ. Etasmiṃ te sulapite paṭirūpe subhāsite varaṃ kassapa te dammi yaṃkiñca manasicchasi. Varañce me ado sakka sabbabhūtānamissara dhīraṃ passe suṇe dhīraṃ dhīrena saha saṃvase dhīrenallāpasallāpaṃ taṃ kare tañca rocaye. Kinnu te akaraṃ dhīro vada kassapa kāraṇaṃ kena kassapa dhīrassa dassanaṃ abhikaṅkhasi. Nayaṃ nayati medhāvī adhurāyaṃ na yuñjati sunayo seyyaso hoti sammā vutto na kuppati vinayaṃ so pajānāti sādhu tena samāgamo. Etasmiṃ te sulapite paṭirūpe subhāsite varaṃ kassapa te dammi yaṃkiñci manasicchasi.

--------------------------------------------------------------------------------------------- page202.

Varañce me ado sakka sabbabhūtānamissara tato ratyā vivasane suriyassuggamanaṃ pati dibbā bhakkhā pātubhaveyyuṃ sīlavanto ca yācakā dadato me na khīyetha datvā nānutappeyyahaṃ dadaṃ cittaṃ pasādeyyaṃ etaṃ sakka varaṃ vare. Etasmiṃ te sulapite paṭirūpe subhāsite varaṃ kassapa te dammi yaṃkiñci manasicchasi. Varañce me ado sakka sabbabhūtānamissara na maṃ puna upeyyāsi etaṃ sakka varaṃ vare. Bahūhi vattacariyāhi narā ca atha nāriyo dassanaṃ abhikaṅkhanti kinnu me dassane bhayaṃ. Taṃ tādisaṃ devavaṇṇiṃ sabbakāmasamiddhinaṃ disvā tapo pamajjeyyaṃ etaṃ te dassane bhayanti. Tattha yena jātenāti yena cittena jātena kuddhā sattā pāṇavadhādīnaṃ katattā rājadaṇḍavasena visakhādanādīhi vā attano māravasena etāni khettādīni khīyanti so doso na mayi vaseyyāti yācati. Na suṇeti asukaṭṭhānenāma vasatītipi imehi kāraṇehi na suṇeyyaṃ. Kinnu te akaranti kinnu tava bālena mātā māritā udāhu pitā aññaṃ vāpana te kiṃnāma anatthaṃ bālo akaraṃ. Anayaṃ nayatīti akāraṇaṃ kāraṇanti gaṇhāti pāṇātipātādīni katvā jīvitaṃ kappessāmīti evarūpāni dāruṇakammāni cinteti.

--------------------------------------------------------------------------------------------- page203.

Adhurāyanti saddhādhurasīladhurapaññādhuresu ayojetvā ayoge niyuñjati. Dunnayo seyyaso hotīti dunnayova tassa seyyo hoti pañca dussīlakammāni samādāya vattanameva seyyoti gaṇhāti hitapaṭipattiyā vā dunnayo hoti netuṃ asakkuṇeyyattā. Sammā vuttoti hetunā kāraṇena vutto kuppati. Vinayanti evaṃ abhikkamitabbanti ādikaṃ ācāravinayaṃ na jānāti ovādañca na sampaṭicchati sādhu tassāti etehi kāraṇehi tassa adassanameva sādhu. Suriyassuggamanaṃ patīti suriyassuggamanavelāya. Dibbā bhakkhāti dibbabhojanaṃ. Yācakāti tassa dibbabhojanassa paṭiggāhakā. Vattacariyāhīti dānasīlauposathakammehi. Dassanaṃ abhikaṅkhantīti dassanaṃ mama abhikaṅkhanti. Taṃ tādisanti āyasmantaṃ evarūpaṃ dibbālaṅkārabhūsitaṃ. Pamajjeyyanti pamādaṃ āpajjeyyaṃ tava sirisampattiṃ paṭṭheyyaṃ evaṃ nibbānatthāya pavattite tapokamme sakkaṭṭhānaṃ paṭṭhento pamattonāma bhaveyyaṃ evaṃ tava dassanaṃ mayhaṃ bhayanti. Sakko sādhu bhante na te ito paṭṭhāya santikaṃ āgamissāmīti taṃ abhivādetvā khamāpetvā pakkāmi. Mahāsatto yāvajīvaṃ tattheva vasanto brahmavihāre bhāvetvā brahmaloke nibbatti. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā sakko anuruddho ahosi akittipaṇḍito pana ahamevāti. Akittijātakaṃ sattamaṃ. -----------


             The Pali Atthakatha in Roman Book 40 page 195-203. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=3984&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=3984&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1806              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7003              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7252              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7252              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]