ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                   11. Sādhinarājajātakaṃ.
     Abbhūto vata lokasminti idaṃ satthā jetavane viharanto
uposathike upāsake ārabbha kathesi.
     Tadā hi satthā upāsakā porāṇakapaṇḍitā attano
uposathakammaṃ nissāya manussasarīreneva devalokaṃ gantvā ciraṃ vasiṃsūti
vatvā atītaṃ āhari
     atīte mithilānagare sādhinonāma rājā dhammena rajjaṃ kāresi
so catūsu nagaradvāresu nagaramajjhe nivesanadvāreti cha dānasālāyo
kāretvā sakalajambūdīpaṃ unnaṅgalaṃ katvā mahādānaṃ pavattesi.
Devasikaṃ cha satasahassāni valañjanakaṃ dhanaṃ gacchati. Pañca

--------------------------------------------------------------------------------------------- page355.

Sīlāni rakkhati uposathaṃ upavasati. Raṭṭhavāsinopi tassa ovāde ṭhatvā dānādīni puññāni katvā matamatā devanagareyeva nibbattiṃsu sudhammadevasabhaṃ pūretvā nisinnā devā rañño sīlādiguṇameva vaṇṇayanti. Taṃ sutvā sesadevā rājānaṃ daṭṭhukāmāva ahesuṃ. Sakko devarājā tesaṃ manaṃ viditvā āha sādhinarājānaṃ daṭṭhukāmāti. Āma devāti. So mātaliṃ āṇāpesi gaccha vejayantarathaṃ yojetvā sādhinarājānaṃ ānehīti. So sādhūti sampaṭicchitvā rathaṃ yojetvā vedeharaṭṭhaṃ agamāsi. Tadā puṇṇamīdivaso hoti. Mātali manussānaṃ sāyamāsaṃ bhuñjitvā dvāre sukhakathāya sannisinnakāle candamaṇḍalena saddhiṃ rathaṃ pesesi. Manussā dve candā uṭṭhitāti vadantā pana candamaṇḍalaṃ ohāya rathaṃ āgacchantaṃ disvā nāyaṃ cando eso ratho devaputtopi paññāyati kassetaṃ manomayasindhavayuttaṃ dibbarathaṃ āneti na aññassa amhākaṃ rañño bhavissati rājā hi no dhammiko dhammarājāti somanassajātā hutvā añjaliṃ paggayha ṭhitā paṭhamaṃ gāthamāhaṃsu abbhūto vata lokasmiṃ uppajji lomahaṃsano dibbo ratho pāturahu vedehassa yasassinoti. Tassattho abbhūto vata tesaṃ amhākaṃ rājā lokasmiṃ lomahaṃsano uppajji yassa dibbo ratho pāturahosi vedehassa yasassinoti. Mātali rathaṃ ānetvā manussesu mālādīni pūjentesu tikkhattuṃ nagaraṃ padakkhiṇaṃ katvā rañño nivesanadvāraṃ gantvā rathaṃ nivattetvā

--------------------------------------------------------------------------------------------- page356.

Pacchābhāgena sīhapañjaraummāre ṭhapetvā ārohaṇasajjaṃ katvā aṭṭhāsi. Taṃ divasampi rājā dānasālaṃ oloketvā iminā niyāmeneva dānaṃ dethāti āṇāpetvā uposathaṃ samādāya divasaṃ vītināmetvā amaccagaṇaparivuto alaṅkatamahātale pācīnasīhapañjarābhimukho dhammayuttaṃ kathaṃ kathento nisinno hoti. Atha naṃ mātali rathābhirūhaṇatthaṃ nimantetvā ādāya agamāsi. Tamatthaṃ pakāsento satthā imā gāthā abhāsi devaputto mahiddhiko mātali devasārathi nimantayittha rājānaṃ vedehaṃ mithilaggahaṃ ehimaṃ rathamāruyha rāja seṭṭha disampati devā dassanakāmā te tāvatiṃsā saindakā dassamānā hi te devā sudhammāyaṃ samacchare. Tato ca rājā sādhino pamukho rathamāruhi sahassayuttaṃ abhiruyha agā devāna santike sahassayuttaṃ hayavāhiṃ dibbayānamadhiṭṭhito yāyamāno mahārājā addasa devasabhaṃ idaṃ. Taṃ devā paṭinandiṃsu disvā rājānamāgataṃ svāgatante mahārāja atho te adurāgataṃ nisīdadāni rājisi devarājassa santike. Sakkopi paṭinandittha vedehaṃ mithilaggahaṃ nimantayittha kāmehi āsanena ca vāsavo

--------------------------------------------------------------------------------------------- page357.

Sādhu khosi anuppatto āvāsaṃ vasavattinaṃ vasa devesu rājisi sabbakāmasamiddhisu tāvatiṃsesu devesu bhuñja kāme amānuseti. Tattha samacchareti acchanti. Agā devāna santiketi devānaṃ santikaṃ agamāsi tasmiṃ hi rathaṃ abhirūhitvā ṭhite ratho ākāsaṃ pakkhandi so mahājanassa olokentasseva antaradhāyi mātali rājānaṃ devalokaṃ ānesi taṃ disvā devatā ca sakko ca haṭṭhatuṭṭhā paccuggamanaṃ katvā paṭisanthāraṃ kariṃsu tamatthaṃ dassetuṃ taṃ devātiādi vuttaṃ. Tattha paṭinandiṃsūti punappunaṃ nandiṃsu. Āsanena cāti rājānaṃ āliṅgitvā idha nisīdāti attano paṇḍukambalasilāsanena ca kāmehi ca nimantesi upaḍḍharajjaṃ datvā ekāsane nisīdāpesi. Tassa sakkena devaraññā dasayojanasahassaṃ devanagaraṃ aḍḍhatiyā ca devaccharakoṭiyo vejayantapāsādañca majjhe bhinditvā dinnaṃ sampattiṃ anubhavantassa manussagaṇanāya satta vassasatāni atikkantāni. Tena attabhāvena devaloke vasati. Puññānaṃ khīṇakāle anabhirati uppannā tasmā sakkena saddhiṃ sallapanto gāthamāha ahaṃ pure saggagato ramāmi naccehi gītehi ca vāditehi sodānipajja na ramāmi sagge āyunnu khīṇaṃ maraṇassa santike udāhu muḷhosmi janindaseṭṭhāti.

--------------------------------------------------------------------------------------------- page358.

Tattha āyunnu khīṇanti kiṃ nu mama sarīre jīvitindriyaṃ khīṇaṃ udāhu upacchedakakammavasena maraṇasanti ke jātanti pucchi. Janindaseṭṭhāti janindānaṃ devānaṃ seṭṭhāti. Atha naṃ sakko āha na tāyu khīṇo maraṇañca dūre na cāpi muḷho naravīra seṭṭha tuyhañca puññāni parittakāni yesaṃ vipākaṃ idha vedayittho vasa devānubhāvena rāja seṭṭha disampati tāvatiṃsesu devesu bhuñja kāme amānuseti. Tattha parittakānīti idaṃ tena attabhāvena devaloke vipākadāyakāni puññāni sandhāya vuttaṃ itarāni pana tassa puññāni paṭhaviyaṃ paṃsuviya appamāṇāni. Vasa devānubhāvenāti ahaṃ te attano puññāni majjhe bhinditvā dassāmi mamānubhāvena vasāti. Taṃ samassāsento āha sādhu khosi anuppatto āvāsaṃ vasavattinaṃ vasa devesu rājisi sabbakāmasamiddhisu tāvatiṃsesu devesu bhuñja kāme amānuseti. Atha naṃ paṭikkhipanto mahāsatto āha yathā yācittakaṃ yānaṃ yathā yācittakaṃ dhanaṃ evaṃ sampadamevetaṃ yaṃ parato dānapaccayā

--------------------------------------------------------------------------------------------- page359.

Na cāhametaṃ icchāmi yaṃ parato dānapaccayā sayaṃ katāni puññāni taṃ me āveṇiyaṃ dhanaṃ sohaṃ gantvā manussesu kāhāmi kusalaṃ bahuṃ dānena samacariyāya saṃyamena damena ca yaṃ katvā sukhito hoti na ca pacchānutappatīti. Tattha yaṃ parato dānapaccayāti yaṃ parena dinnattā labbhati taṃ yācittakasadisameva hoti yācittakaṃ hi tuṭṭhakāle denti kuddhakāle acchinditvā gaṇhantīti. Samacariyāyāti kāyādīhi pāpassa akaraṇena. Saṃyamenāti sīlasaṃyamena. Damenāti indriyadamanena. Yaṃ katvāti yaṃ karitvā sukhitoceva hoti na ca pacchānutappati tathārūpameva kammaṃ karissāmīti. Athassa vacanaṃ sutvā sakko mātaliṃ āṇāpesi gaccha sādhinarājānaṃ mithilaṃ netvā uyyāne otārehīti. So tathā akāsi. Rājā tasmiṃyeva uyyāne caṅkamati. Atha naṃ uyyānapālo disvā taṃ upasaṅkamitvā vanditvā pucchitvā taṃ sañjānitvā gantvā nāradassa rañño ārocesi. So ca rañño āgamanabhāvaṃ sutvā uyyānapāla tvaṃ purato gantvā uyyānaṃ sajjitvā tassa ca mayhañca dve āsanāni paññāpehīti taṃ uyyānapālaṃ uyyojesi. So tathā akāsi. Atha naṃ rājā pucchi kassa dve āsanāni paññāpesīti. Ekaṃ tumhākaṃ ekaṃ amhākaṃ raññoti āha. Atha rājā ko añño satto mama santike āsane nisīdissatīti

--------------------------------------------------------------------------------------------- page360.

Vatvā ekasmiṃ nisīditvā ekasmiṃ pāde ṭhapesi. Nāradarājā āgantvā tassa pāde vanditvā ekamantaṃ nisīdi. So kirassa sattamova nattā. Tadā kirassa satāyukakālova ahosi. Mahāsatto pana attano puññabalena ettakaṃ kālaṃ vītināmesi. So nāradassa rañño hatthe gahetvā uyyāne vicaranto tisso gāthā abhāsi imāni tāni khettāni imaṃ nikkhaṃ sukuṇḍalaṃ imā tā haritānupā imā najjā savantiyo imā tā pokkharaṇiyo rammā cākavākūpakujjitā maṇḍālakehi sañchannā padumuppalakehi ca yassimāni mamāyiṃsu kataraṃ nu te disaṃ gatā. Tāni khettāni so bhūmibhāgo te me ārāmavanūpacārā tameva mayhaṃ janataṃ apassato suññañca me nārada khāyate disāti. Tattha khettānīti bhūmibhāge sandhāyāha. Imaṃ nikkhanti imaṃ tādisameva udakaniddhamanaṃ. Sukuṇḍalanti sobhaṇena musalapavesanakuṇḍalena samannāgataṃ. Haritānupāti udakaniddhamanassa ubhosu passesu haritatiṇasañchannā anupā bhūmiyo. Yassimāni mamāyiṃsūti tāta nārada ye mama upaṭṭhākā ca orodhā ca imasmiṃ uyyāne mahantena yasena mayā saddhiṃ vicarantā imāni ṭhānāni mamāyiṃsu piyāyiṃsu. Kataraṃ nu te disaṃ gatāti kattha ṭhāne te pesitā.

--------------------------------------------------------------------------------------------- page361.

Tāni khettānīti imasmiṃ uyyāne tāneva etāni uparopakā- virūhaṇaṭṭhānāni. Te me ārāmavanūpacārāti ime teyeva ārāmavanūpacārā vihārabhūmiyoti attho. Atha naṃ nārado āha deva tumhākaṃ devalokaṃ gatānaṃ idāni satta vassasatāni ahaṃ vo sattamo nattā tumhākaṃ upaṭṭhākā sabbe maraṇamukhaṃ pattā idaṃ vo attano santakaṃ rajjaṃ anubhavathāti. Rājā tāta nārada nāhaṃ idhāgacchanto rajjatthāya āgato puñña- karaṇatthāyamhi āgato ahaṃ puññameva karissāmīti vatvā gāthā āha diṭṭhā mayā vimānā obhāsentā catuddisā sammukhā devarājassa tidasānañca sammu khā. Vutthaṃ me bhavanaṃ dibyaṃ bhuttā kāmā amānusā tāvatiṃsesu devesu sabbakāmasamiddhisu. Sohaṃ etādisaṃ hitvā puññāyamhi idhāgato puññañceva carissāmi nāhaṃ rajjena atthiko. Adaṇḍāvacaraṃ maggaṃ sammāsambuddhadesitaṃ taṃ maggaṃ paṭipajjissaṃ yena gacchanti subbatāti.

--------------------------------------------------------------------------------------------- page362.

Tattha vutthaṃ me bhavanaṃ dibyanti vejayantaṃ sandhāyāha. Sohaṃ etādisanti tāta nārada sohaṃ buddhañāṇena aparichindiyaṃ evarūpaṃ kāmaguṇasampattiṃ pahāya puññakaraṇatthāya idhāgato. Adaṇḍāvacaranti adaṇḍehi nikkhittadaṇḍasatthehi avacaritabbaṃ sammādiṭṭhipurekkhāraṃ aṭṭhaṅgikaṃ maggaṃ. Subbatāti yena maggena subbatā sabbaññū buddhā gacchanti ahampi agatapubbaṃ disaṃ gantuṃ bodhitale nisīditvā tameva maggaṃ paṭipajjissāmīti. Evaṃ bodhisatto imā gāthā sabbaññutañāṇe khipitvā kathesi. Atha naṃ nārado punapi āha rajjaṃ yeva anusāsāti. Tāta na me rajjenattho satta vassasatāni niṭṭhitadānaṃ sattāheneva dātukāmomhīti. Nārado sādhūti tassa vacanaṃ sampaṭicchitvā mahādānaṃ paṭiyādesi. Rājā sattāhaṃ mahādānaṃ datvā sattame divase kālaṃ katvā tāvatiṃsabhavaneyeva nibbatti. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ upāsakā vasitabbayuttakaṃ uposathakammannāmāti dassetvā saccāni pakāsetvā jātakaṃ samodhānesi (saccapariyosāne tesu uposathikesu keci sotāpattiphale keci sakadāgāmiphale keci anāgāmiphale keci arahattaphale patiṭṭhahiṃsu) tadā nāradarājā sārīputto mātali ānando ahosi sakko anuruddho sesaparisā buddhaparisā sādhinarājā pana ahamevāti. Sādhinarājajātakaṃ ekādasamaṃ. ---------------


             The Pali Atthakatha in Roman Book 40 page 354-362. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=7226&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=7226&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1994              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7758              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=8152              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=8152              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]