ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                       Sīvirājajātakaṃ
     dūre ca vasaṃ therovāti idaṃ satthā jetavane viharanto
asadisadānaṃ ārabbha kathesi. Taṃ aṭṭhanipāte sīvirājajātake
vitthāritameva.
     Tadā pana rājā sattame divase sabbaparikkhāre datvā anumodanaṃ

--------------------------------------------------------------------------------------------- page37.

Yāci. Satthā avatvāva pakkāmi. Rājā bhuttapātarāso vihāraṃ gantvā kasmā bhante anumodanaṃ na karitthāti āha. Satthā aparisuddhā mahārāja parisāti vatvā na ve kadariyā devalokaṃ vajantīti gāthāya dhammaṃ desesi. Rājā pasīditvā satasahassagghanikena sīveyyakena uttarāsaṅgeneva tathāgataṃ pūjetvā nagaraṃ pāvisi. Punadivase bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso kosalarājā asadisadānaṃ datvā tādisenāpi dānena atitto dasabalena dhamme desite puna satasahassagghanikaṃ sīveyyakaṃ vatthaṃ adāsi yāva atitto vatāvuso dānena rājāti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave bāhirabhaṇḍaṃ nāma sudinnaṃ porāṇakapaṇḍitā sakalajambūdīpaṃ unnaṅgalaṃ katvā devasikaṃ chasatasahassapariccāgena dānaṃ dadamānā bāhirakadānena atittā piyassa dātā piyaṃ labhatīti sampattā yācakānaṃ akkhīni uppāṭetvā adaṃsūti vatvā atītaṃ āhari. Atīte sīviraṭṭhe ariṭṭhapuranagare sīvimahārāje rajjaṃ kārente mahāsatto tassa putto hutvā nibbatti. Sīvikumārotissa nāmaṃ kariṃsu. So vayappatto takkasilaṃ gantvā uggahitasippo āgantvā pitu sippaṃ dassetvā uparajjaṃ labhitvā aparabhāge pituaccayena rājā hutvā agatigamanaṃ pahāya dasa rājadhamme akopetvā dhammena rajjaṃ kārento catūsu nagaradvāresu nagaramajjhe nivesanadvāre cāti cha dānasālāyo kāretvā devasikaṃ chasatasahassapariccāgena mahādānaṃ

--------------------------------------------------------------------------------------------- page38.

Pavattesi aṭṭhamīcātuddasīpaṇṇarasīsu ca niccaṃ dānasālaṃ gantvā dānaṃ olokesi. So ekadā puṇṇamīdivase pātova samussitasetacchatte rājapallaṅke nisinno attanā dinnadānaṃ āvajjento bāhiravatthuṃ attanā adinnaṃ nāma adisvā mayā bāhiravatthuṃ adinnaṃ nāma natthi na maṃ bāhiradānaṃ toseti ahaṃ ajjhattikadānaṃ dātukāmo aho vatajja mama dānasālaṃ gatakāle kocideva yācako bāhiravatthuṃ ayācitvā ajjhattikassa nāmaṃ gaṇheyya sace hi me koci hadayamaṃsassa nāmaṃ gaṇheyya kaṇayena uraṃ paharitvā pasannaudakato sanālaṃ padumaṃ uddharanto viya lohitabindūni paggharantaṃ hadayaṃ nīharitvā dassāmi sace sarīramaṃsassa nāmaṃ gaṇheyya avalekhanasatthakena telasiṅgaṃ likkhanto viya sarīramaṃsaṃ otāretvā dassāmi sace lohitassa nāmaṃ gaṇheyya yantamukhe pakkhanditvā upanītabhājanaṃ pūretvā lohitaṃ dassāmi sace vā pana koci gehe me kammaṃ nappavattati gehe me dāsakammaṃ karohīti maṃ vadeyya rājavesaṃ apanetvā bāhiraṃ katvā attānaṃ sāvetvā dāsakammaṃ karissāmi sace me koci akkhīnaṃ nāmaṃ gaṇheyya tālamiñjaṃ nīharanto viya akkhīni uppāṭetvā dassāmīti cintesi. Iti so yaṃ kiñci mānusaṃ dānaṃ adinnaṃ me na vijjati yopi yāceyya maṃ cakkhuṃ dadeyyaṃ avikampitoti cintetvā soḷasahi gandhodakaghaṭehi nahāyitvā

--------------------------------------------------------------------------------------------- page39.

Sabbālaṅkārapaṭimaṇḍito nānaggarasabhojanaṃ bhuñjitvā alaṅkatahatthikkhandhavaragato dānaggaṃ agamāsi. Sakko tassa ajjhāsayaṃ viditvā sīvirājā ajja sampattayācakānaṃ cakkhūni uppāṭetvā dassāmīti cintesi sakkhissati nukho dānaṃ dātuṃ udāhu noti cintetvā tassa vīmaṃsanatthāya jarājiṇṇapatto andhabrāhmaṇo viya hutvā rañño dānaggaṃ gamanakāle ekasmiṃ unnatappadese hatthaṃ pasāretvā rājānaṃ jayāpetvā aṭṭhāsi. Rājā tadabhimukhaṃ vāraṇaṃ pesetvā brāhmaṇa kiṃ vadesīti pucchi. Atha naṃ sakko mahārāja tava dānajjhāsayataṃ nissāya samuggatena kittighosena sakalalokasannivāsonirantaraṃ phuṭṭho ahañca andho tvaṃ dvicakkhūti vatvā cakkhuṃ yācanto paṭhamaṃ gāthamāha dūre ca vasaṃ therova cakkhuṃ yācitumāgato ekanettā bhavissāma cakkhuṃ me dehi yācitoti. Tattha dūreti ito dūre ca vasanto. Theroti jarājiṇṇatthero viya. Ekanettāti ekaṃ nettaṃ mayhaṃ dehi evaṃ dvepi ekanettā bhavissāmāti. Taṃ sutvā mahāsatto idānevāhaṃ pāsāde nisinno mantetvā āgato mahā me lābho ajjeva me manoratho matthakaṃ pāpuṇissati adinnapubbaṃ dānaṃ dassāmīti tuṭṭhamānaso dutiyaṃ gāthamāha kenānusiṭaṭho idha māgatosi vanibbaka cakkhupathāni yācituṃ

--------------------------------------------------------------------------------------------- page40.

Suduccajaṃ yācasi uttamaṅgaṃ yamāhu nettaṃ purisena duccajanti. Tattha vanibbakāti taṃ ālapati. Cakkhupathānīti cakkhūnametaṃ nāma. Yamāhūti yaṃ paṇḍitā duccajanti kathenti. Ito paraṃ uttānasambandhagāthā pālinayeneva veditabbā yamāhu devesu sujampatīti maghavāti naṃ āhu manussaloke tenānusiṭṭho idha māgatosmi vanibbako cakkhupathāni yācituṃ. Vanibbako mayha vaṇiṃ anuttaraṃ dadāhi me cakkhupathāni yācato dadāhi me cakkhupathaṃ anuttaraṃ yamāhu nettaṃ purisena duccajaṃ. Yena atthena āgañchi yamatthamabhipatthayaṃ te te ijjhantu saṅkappā labha cakkhūni brāhmaṇa. Ekante yācamānassa ubhayāni dadāmihaṃ sa cakkhumā gaccha janassa pekkhato yadicchasi tvaṃ taṃ te samijjhatūti. Tattha vanibbakoti yācako. Yācatoti yācantassa. Vaṇinti yācanaṃ. Teti te tava tassa atthassa saṅkampanaṃ saṅkappā. Sacakkhumāti so tvaṃ mama cakkhūhi cakkhumā hutvā. Yadicchasi tvaṃ

--------------------------------------------------------------------------------------------- page41.

Taṃ te samijjhatūti yaṃ tvaṃ mama santikā icchasi taṃ te samijjhatūti. Rājā ettakaṃ kathetvā idheva mayā akkhīni uppāṭetvā dātuṃ asāruppanti cintetvā brāhmaṇaṃ ādāya antepuraṃ gantvā rājāsane nisīditvā sīvikaṃ nāma vejjaṃ pakkosāpetvā akkhīni me sodhehīti āha. Amhākaṃ kira rājā akkhīni uppāṭetvā brāhmaṇassa dātukāmoti sakalanagare ekakolāhalaṃ ahosi. Atha senāpatiādayo rājavallabhā ca nāgarā ca orodhā ca sabbe sannipatitvā rājānaṃ nivārento tisso gāthā avocuṃ mā no deva adā cakkhuṃ mā no sabbe parakkari dhanaṃ dehi mahārāja muttā veḷuriyā bahū. Yutte deva rathe dehi ājānīye alaṅkate nāge dehi mahārāja hemakappanivāsase. Yathā taṃ sīviyo sabbe sayogā sarathā sadā samantā parikareyyuṃ evaṃ dehi rathesabhāti. Tattha parakkarīti pariccaji. Akkhīsu hi dinnesu rajjaṃ tvaṃ na kāressasi añño rājā bhavissati evaṃ tayā mayaṃ pariccattā nāma bhavissāmāti adhippāyeneva āhaṃsu. Parikareyyunti parivāreyyuṃ. Evaṃ dehīti yathā taṃ avikalacakkhuṃ sīviyo ciraṃ parivāreyyuṃ evaṃ dehi dhanamevassa dehi mā akkhīni akkhīsu hi dinnesu na taṃ sīviyo parivāressantīti.

--------------------------------------------------------------------------------------------- page42.

Atha rājā tisso gāthā abhāsi yo ve dassanti vatvāna adāne kurute mano bhumyaṃ so patitaṃ pāsaṃ gīvāyaṃ paṭimuñcati. Yo ve dassanti vatvāna adāne kurute mano pāpā pāpataro hoti sampatto yamasādhanaṃ. Yaṃ hi yāce taṃ hi dade yaṃ na yāce na taṃ dade svāhaṃ tameva dassāmi yaṃ maṃ yācati brāhmaṇoti. Tattha paṭimuñcatīti paveseti. Pāpā pāpataroti lāmakāpi lāmakataro nāma hoti. Sampatto yamasādhananti yamassa āṇāpavattiṭṭhānaṃ ussadanirayaṃ sampattoyeva nāma hoti. Yaṃ hi yāceti yaṃ yācako yāceyya dāyakopi tameva dadeyya na ayācitaṃ ayañca brāhmaṇo maṃ cakkhuṃ yācati na muttādikaṃ dhanaṃ tadeva svāhaṃ dassāmīti vadati. Atha naṃ amaccā kiṃ patthetvā cakkhūni desīti pucchantā gāthamāhaṃsu āyuṃ nu vaṇṇaṃ nu sukhaṃ balaṃ nu kiṃ patthayāno nu janinda desi kathaṃ hi rājā sivinaṃ anuttaro cakkhūni dajjā paralokahetūti. Tattha paralokahetūti mahārāja kathaṃ nāma tumhādiso paṇḍitapuriso sandiṭṭhikaṃ issariyaṃ pahāya paralokahetu cakkhūni dadeyyāti.

--------------------------------------------------------------------------------------------- page43.

Atha nesaṃ kathento rājā gāthamāha navāhametaṃ yasasā dadāmi na puttamicche na dhanaṃ na raṭṭhaṃ satañca dhammo carito purāṇo icceva dāne nirato mano mamāti. Tattha navāhanti na ve ahaṃ. Yasasāti dibbassa vā manusassa vā yasassa kāraṇā. Na puttamiccheti imassa cakkhudānassa phalena nevāhaṃ puttaṃ icchāmi na dhanaṃ na raṭṭhaṃ apica sataṃ paṇḍitānaṃ sabbaññubodhisattānaṃ esa āciṇṇasamāciṇṇo porāṇakamaggo yadidaṃ pāramīpūraṇaṃ nāma na hi pāramiyo apūretvā bodhipallaṅke bodhisatto sabbaññutaṃ pāpuṇituṃ samattho nāma atthi ahañca pāramiyo pūretvā buddho bhavitukāmo. Icceva dāne nirato mano mamāti iminā kāraṇena mama mano dāneyeva niratoti vadati. Sammāsambuddhopi dhammasenāpatisārīputtattherassa cariyāpiṭakaṃ desento mayhaṃ dvīhipi akkhīhi sabbaññutañāṇameva piyataranti dīpetuṃ na me dessā ubho cakkhū attānaṃ me na dessiyaṃ sabbaññutaṃ piyaṃ mayhaṃ tasmā cakkhumadāsihanti āha. Mahāsattassa pana kathaṃ sutvā amaccesu appaṭibhāṇesu ṭhitesu mahāsatto sīvikaṃ vejjaṃ gāthāya ajjhabhāsi

--------------------------------------------------------------------------------------------- page44.

Sakhā ca mitto ca mama sīvika susikkhito sādhu karohi me vaco uddhara tvaṃ cakkhūni mama jigiṃsato hatthesu ṭhapehi vanibbakassāti. Tassattho samma sīvika tvaṃ mayhaṃ sahāyo ca mitto ca vejjasippeva susikkhito sādhu me vacanaṃ karohi mama jigiṃsetvā upadhārentassa olokentasseva tālabījaṃ viya me akkhīni uddharitvā imassa yācakassa hatthesu ṭhapehīti. Atha naṃ sīviko āha cakkhudānaṃ nāma bhāriyaṃ upadhārehi devāti. Sīvika upadhāritaṃ mayā tvaṃ mā papañcaṃ karohi mā mayā saddhiṃ bahū kathehīti. So cintesi ayuttaṃ mādisassa susikkhitassa vejjassa rañño akkhīsu satthapātananti. So nānābhesajjāni ghaṃsitvā bhesajjarasacuṇṇena nīluppalaṃ paribhāvetvā dakkhiṇakkhiṃ upasiṃghāpesi. Akkhi parivatti. Dukkhā vedanā uppajji. Sallakkhehi mahārāja paṭipākatikaṃ karaṇaṃ mayhaṃ bhāroti. Apehi tāta mā papañcaṃ karīti. So paribhāvetvā punapi upasiṃghāpesi. Akkhi akkhikūpato mucchi. Balavatarā vedanā udapādi. Sallakkhehi mahārāja sakkomahaṃ paṭipākatikaṃ kātunti. Apehi tāta mā papañcaṃ karīti. So tatiyavāre kharataraṃ paribhāvetvā upanāmesi. Akkhi osadhabalena paribbhamitvā akkhikūpato nikkhamitvā nahārusuttakena olambamānaṃ aṭṭhāsi. Sallakkhehi narinda puna

--------------------------------------------------------------------------------------------- page45.

Pākatikakaraṇaṃ mayhaṃ balanti. Papañcaṃ mā karīti. Adhimattā vedanā udapādi. Lohitakaṃ paggharati nivatthasāṭakāni lohitena temiṃsu. Orodhā ca amaccā ca rañño pādamūle patitvā deva akkhīni mā dehīti mahāparidevaṃ parideviṃsu. Rājā vedanaṃ adhivāsetvā tāta mā papañcaṃ karīti āha. So sādhu devāti vāmahatthena akkhiṃ dhāretvā dakkhiṇahatthena satthakaṃ ādāya akkhisuttakaṃ chinditvā akkhiṃ gahetvā mahāsattassa hatthe ṭhapesi. So vāmakkhinā dakkhiṇakkhiṃ oloketvā vedanaṃ adhivāsetvā ehi brāhmaṇāti brāhmaṇaṃ pakkositvā mama ito akkhito sataguṇena sahassaguṇena satasahassaguṇena sabbaññutañāṇameva piyataraṃ tassa idaṃ me paccayo hotūti vatvā brāhmaṇassa akkhiṃ adāsi. So taṃ ukkhipitvā attano akkhimhi ṭhapesi. Taṃ tassānubhāvena vikasitanīluppalaṃ viya hutvā patiṭṭhāsi. Mahāsatto vāmakkhinā tassa taṃ akkhiṃ disvā aho sudinnaṃ mayā akkhidānanti anto samuggatāya pītiyā nirantaraṃ phuṭṭho hutvā itaraṃpi akkhiṃ adāsi. Sakko tampi attano akkhimhi ṭhapetvā rājanivesanā nikkhamitvā mahājanassa olokentasseva nagarā nikkhamitvā devalokameva gato. Tamatthaṃ pakāsento satthā diyaḍḍhagāthamāha codito sīvirājena sīviko vacanaṃ karo rañño cakkhūni uddharitvā brāhmaṇassūpanāmayi sacakkhuko brāhmaṇo āsi andho rājā upāvisīti.

--------------------------------------------------------------------------------------------- page46.

Rañño na cirasseva akkhīni ruhiṃsu. Ruhamānāni ca āvāṭabhāvaṃ appatvā kambalageṇḍukena viya uggatena maṃsapiṇḍena pūretvā cittakammarūpakassa viya akkhīni ahesuṃ. Vedanā pacchijji. Atha mahāsatto katipāhaṃ pāsāde vasitvā kiṃ andhassa rajjenāti amaccānaṃ rajjaṃ niyyādetvā uyyānaṃ gantvā pabbajitvā samaṇadhammaṃ karissāmīti cintetvā amacce pakkosāpetvā tesaṃ tamatthaṃ ārocetvā eko mukhadhovanādidāyako kappiyakārakova mayhaṃ santike bhavissati sarīrakiccaṭṭhānesupi me rajjukaṃ bandhathāti vatvā sārathiṃ āmantetvā rathaṃ yojehīti āha. Amaccā panassa rathena gantuṃ adatvā suvaṇṇasivikāya naṃ netvā pokkharaṇītīre nisīdāpetvā ārakkhaṃ saṃvidhāya paṭikkamiṃsu. Rājā pallaṅke nisinno attano dānaṃ āvajjesi. Tasmiṃ khaṇe sakkassa āsanaṃ uṇhaṃ ahosi. So āvajjento taṃ kāraṇaṃ disvā mahārājassa varaṃ datvā cakkhuṃ paṭipākatikaṃ karissāmīti cintetvā tattha āgantvā mahāsattassa avidūre aparāparaṃ caṅkami. Tamatthaṃ pakāsento satthā āha tato so katipāhassa uparuḷhesu cakkhusu sutaṃ āmantayi rājā sīvīnaṃ raṭṭhavaḍḍhano. Yojehi sārathi yānaṃ yuttañca paṭivedaya uyyānabhūmiṃ gacchāma pokkharañca vanāni ca.

--------------------------------------------------------------------------------------------- page47.

So ca pokkharaṇītīre pallaṅke na upāvisi tassa sakko pāturahu devarājā sujampatīti. Sakkopi mahāsattena padasaddaṃ sutvā ko esoti puṭṭho gāthamāha sakkohamasmi devindo āgatosmi tavantike varaṃ varassu rājisi yaṃkiñci manasicchasīti. Evaṃ vutte rājā gāthamāha pahutaṃ me dhanaṃ sakka balaṃ ko socanappako andhassa me sato dāni maraṇaññeva ruccatīti. Tattha maraṇaññeva ruccatīti devarāja idāni mayhaṃ andhabhāvena maraṇameva ruccati taṃ me dehīti. Atha naṃ sakko āha sīvirāja kiṃ pana tvaṃ maritukāmova hutvā maraṇaṃ rocesi udāhu andhabhāvenāti. Andhabhāvena devarājāti. Mahārāja dānannāma na kevalaṃ samparāyatthameva diyyati diṭṭhadhammikatthāyapi paccayo hoti tvañca ekaṃ cakkhuṃ yācito dve adāsi tena tvaṃ saccakiriyaṃ karohīti kathaṃ samuṭṭhapetvā āha yāni saccāni dīpadinda tāni bhāsassu khattiya saccaṃ te bhaṇamānassa puna cakkhu bhavissatīti. Taṃ sutvā mahāsatto sakka sacepi mama cakkhuṃ dātukāmo aññaṃ upāyaṃ mā kari mama dānassa nissandena cakkhu uppajjatūti vatvā sakkena ahaṃ sakko devarājā paresaṃ cakkhuṃ dātuṃ

--------------------------------------------------------------------------------------------- page48.

Na sakkomi tayā dinnadānassa baleneva cakkhu uppajjissatīti vutte tenahi mayā dānaṃ sudinnanti vatvā saccakiriyaṃ karonto gāthamāha ye maṃ yācitumāyanti nānāgottā vanibbakā yopi maṃ yācate cakkhuṃ sopi me manaso piyo etena saccavajjena cakkhu me upapajjathāti. Tattha sopi meti ye maṃ yācituṃ āgacchanti te piyā tesu āgacchantesu yo maṃ yācati sopi me manasā piyo. Etenāti sace mama sabbepi yācakā piyā saccamevetaṃ mayā vuttaṃ etena me saccavacanena ekaṃ me cakkhu upapajjatha uppajjatūti āha. Athassa vacanānantarameva paṭhamaṃ cakkhuṃ udapādi. Tato dutiyassa uppajjanatthāya gāthadvayamāha yaṃ maṃ so yācituṃ āgā dehi cakkhunti brāhmaṇo tassa cakkhūni pādāsiṃ brāhmaṇassa vanibbato. Bhiyyo maṃ āvisi pīti somanassañca nappakaṃ etena saccavajjena dutiyaṃ me upapajjathāti. Tattha yaṃ manti yo maṃ yācati. Soti so cakkhuvikalo brāhmaṇo dehi me cakkhunti yācituṃ āgato. Vanibbatoti yācantassa. Bhiyyo maṃ āvisīti brāhmaṇassa cakkhūni datvā andhakālato paṭṭhāya tasmiṃ andhakāle tathārūpaṃ vedanaṃ agaṇetvā aho sudinnaṃ me dānanti paccavekkhantaṃ maṃ bhiyyo atirekatarā

--------------------------------------------------------------------------------------------- page49.

Pīti āvisi mama hadayaṃ paviṭṭhā somanassañca mama aparimāṇaṃ uppajjati. Etenāti sace mama tadā anappakaṃ pītisomanassaṃ uppannaṃ saccamevetaṃ mayā vuttaṃ etena me saccavacanena dutiyaṃpi cakkhuṃ uppajjatūti āha. Taṃ khaṇaññeva dutiyaṃ cakkhuṃ udapādi. Tāni panassa cakkhūni neva pākatikāni na dibbāni sakkabrāhmaṇassa hi dinnaṃ cakkhuṃ pana pākatikaṃ kātuṃ na sakkā upahatavatthuno ca dibbacakkhu nāma nuppajjati. Tāni panassa saccapāramitācakkhūnīti vuttāni. Tesaṃ uppattisamakālameva sakkānubhāvena sabbā rājaparisā sannipatitāva ahesuṃ. Athassa sakko mahājanassa majjheyeva thutiṃ karonto gāthadvayamāha dhammena bhāsitā gāthā sīvīnaṃ raṭṭhavaḍḍhana etāni tava nettāni dibyāni paṭidissare. Tirokuḍḍaṃ tiroselaṃ samatiggayha pabbataṃ samantā yojanasataṃ dassanaṃ anubhontu teti. Tattha dhammena bhāsitāti mahārāja imā te gāthā dhammena sabhāvena bhāsitā. Dibyānīti dibbānubhāvayuttāni. Paṭidissareti paṭidissanti. Tirokuḍḍanti mahārāja imāni te cakkhūni devatānaṃ cakkhūni viya parakuḍḍaṃ paraselaṃ yaṃkiñci pabbataṃpi samatiggayha atikkamitvā samantā dasadisā yojanasataṃ rūpadassanaṃ anubhontu sodhentūti attho.

--------------------------------------------------------------------------------------------- page50.

Iti so ākāse ṭhatvā mahājanassa majjhe imā gāthā bhāsitvā appamatto hohīti mahāsattaṃ ovaditvā devalokameva gato. Mahāsattopi mahājanaparivuto mahantena sakkārena nagaraṃ pavisitvā sucandakaṃ pāsādaṃ abhiruhi. Tena cakkhūnaṃ paṭiladdhabhāvo sakalasīviraṭṭhe pākaṭo jāto. Athassa dassanatthaṃ sakalaraṭṭhavāsino bahuṃ paṇṇākāraṃ gahetvā āgamiṃsu. Mahāsatto imasmiṃ mahājane sannipatite mama dānaṃ vaṇṇayissāmīti rājadvāre mahāmaṇḍapaṃ kāretvā samussitasetacchatte rājapallaṅke nisinno nagare bheriñcārāpetvā sabbaseniyo sannipātāpetvā ambho sīviraṭṭhavāsino imāni me dibbacakkhūni disvā ito paṭṭhāya dānaṃ adatvā mā bhuñjathāti dhammaṃ desento catasso gāthā abhāsi konīdha vittaṃ na dadeyya yācito api visiṭṭhaṃ supiyaṃpi attano tadiṃgha sabbe siviyo samāgatā dibbāni nettāni mamajja passatha. Tirokuḍḍaṃ tiroselaṃ samatiggayha pabbataṃ samantā yojanasataṃ dassanaṃ anubhonti me. Na cāgamattā paramatthi (kiñci) maccānaṃ idha jīvite datvāna mānusaṃ cakkhuṃ laddhaṃ (me) cakkhuṃ amānusiṃ. Etaṃpi disvā sīviyo detha dānāni bhuñjatha

--------------------------------------------------------------------------------------------- page51.

Datvā ca bhutvā ca yathānubhāvaṃ anindito saggamupeti ṭhānanti. Tattha konīdhāti ko nu idha. Api visiṭṭhanti uttamaṃpi samānaṃ. Cāgamattāti cāgappamāṇato añño paramacakkhu nāma natthi. Idha jīviteti imasmiṃ jīvaloke. Idha jīvitantipi pāṭho. Imasmiṃ jīvaloke jīvamānanti attho. Amānusinti dibbacakkhu mayā laddhaṃ iminā kāraṇena veditabbametaṃ cāgato uttamaṃ nāma natthīti. Etaṃpi disvāti etaṃ mayā laddhaṃ dibbacakkhuṃ disvāpi. Iti imāhi catūhi gāthāhi dhammaṃ desetvā tato paṭṭhāya anvaḍḍhamāsapaṇṇarasauposathesu mahājanaṃ sannipātetvā niccaṃ imāhi gāthāhi dhammaṃ desesi. Taṃ sutvā mahājano dānādīni puññāni katvā devalokaṃ pūrentova agamāsi. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave porāṇakapaṇḍitā bāhirakadānena asantuṭṭhā sampattayācakānaṃ attano cakkhūni uppāṭetvā adaṃsūti vatvā cattāri saccāni pakāsetvā jātakaṃ samodhānesi tadā sīvikavejjo ānando ahosi sakko anuruddho ahosi sesaparisā buddhaparisā sīvirājā pana ahamevāti. Sīvirājajātakaṃ niṭṭhitaṃ. Tatiyaṃ. -----------


             The Pali Atthakatha in Roman Book 41 page 36-51. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=738&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=738&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2066              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=8156              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=8598              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=8598              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]