ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                 64-67. Suddhikapaṭisambhidāñāṇaniddesavaṇṇanā
     [110] Suddhikapaṭisambhidāñāṇaniddese imesaṃ ñāṇānaṃ pabhedābhāvatoyeva
heṭṭhā viya pabhedaṃ adassetvāyeva atthesu ñāṇaṃ atthapaṭisambhidātiādi
vuttaṃ. Paññāpabhedābhāvepi attanā paṭividdhacatusaccadhammattavasena nānattasabhāvato
atthanānatte paññā atthapaṭisambhidāñāṇantiādi vuttaṃ. Tattha nānatteti atthādīnaṃ
anekabhāve. Vavatthāneti atthādīnaṃ nicchayane. Sallakkhaṇeti atthādīnaṃ
sammādassane. Upalakkhaṇeti atthādīnaṃ bhusaṃ dassane. Pabhedeti atthādīnaṃ nānābhede.
Pabhāvaneti atthādīnaṃ pākaṭakaraṇena uppādane. Jotaneti atthādīnaṃ dīpane. Virocaneti
atthādīnaṃ vividhā dīpane. Pakāsaneti atthādīnaṃ pakāsane. "nānatte"ti mūlapadaṃ
katvā sabbasādhāraṇavasena vuttaṃ. "vavatthāne"ti sotāpannassa vasena, "sallakkhaṇe
upalakkhaṇe"ti sakadāgāmissa vasena, "pabhede pabhāvane"ti anāgāmissa vasena,
"jotane virocane pakāsane"ti arahato vasena vuttanti evamettha yojanā kātabbāti.
                 Suddhikapaṭisambhidāñāṇaniddesavaṇṇanā niṭṭhitā.
                           -----------
                Iti saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya
                            paṭhamo bhāgo


             The Pali Atthakatha in Roman Book 47 page 400-401. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=8941              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=8941              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=268              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=3001              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3489              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3489              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]