ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

               121. 9. Paccupaṭṭhānasaññakattherāpadānavaṇṇanā
     atthadassimhi sugatetiādikaṃ āyasmato paccupaṭṭhānasaññakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭupanissayāni puññāni
upacinanto atthadassissa bhagavato kāle yakkhayoniyaṃ nibbatto bhagavati dharamāne
dassanassa aladdhattā pacchā parinibbute mahāsokappatto vihāsi. Tadā hissa
bhagavato sāvako nāma aggasāvako anusāsanto bhagavato sārīrikadhātupūjā bhagavati
Dharamāne katapūjā viya cittappasādavasā mahapphalaṃ bhavatīti vatvā "thūpaṃ karohī"ti
niyojito thūpaṃ kāresi, taṃ pūjetvā tato cuto devamanussesu sakkacakkavatti-
sampattimanubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ ekasmiṃ kulagehe nibbatto
viññutaṃ patto satthari pasīditvā pabbajito nacirasseva arahā ahosi.
     [72] So aparabhāge attano puññakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento atthadassimhi sugatetiādimāha. Taṃ heṭṭhā vuttameva.
Yakkhayoniṃ upapajjinti ettha pana attano sakāsaṃ sampattasampatte khādantā
yanti gacchantīti yakkhā, yakkhānaṃ yoni jātīti yakkhayoni, yakkhayoniyaṃ nibbattoti
attho.
     [73] Dulladdhaṃ vata me āsīti me mayā laddhayasaṃ dulladdhaṃ, buddhabhūtassa
satthuno sakkāraṃ akatattā virādhetvā laddhanti attho. Duppabhātanti duṭṭhu pabhātaṃ
rattiyā pabhātakaraṇaṃ, mayhaṃ na suṭṭhuṃ pabhātanti 1- attho duruṭṭhitanti du uṭṭhitaṃ,
sūriyassa uggamanaṃ mayhaṃ duuggamananti attho. Sesaṃ sabbattha uttānamevāti.
                Paccupaṭṭhānasaññakattherāpadānavaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 50 page 162-163. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3526              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3526              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=121              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3626              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4449              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4449              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]