ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                         40. Pilindavacchavagga
                  393. 1. Pilindavacchattherāpadānavaṇṇanā
     cattālīsamavagge apadāne nagare haṃsavatiyātiādikaṃ āyasmato pilindavacchat-
therassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare dovārikakule
nibbatto mahaddhano mahābhogo ahosi. So koṭisannicitadhanarāsiṃ oloketvā
raho nisinno "imaṃ sabbadhanaṃ mayā sammā gahetvā gantuṃ vaṭṭatī"ti cintetvā
"buddhappamukhassa bhikkhusaṃghassa sabbaparikkhāradānaṃ dātuṃ vaṭṭatī"ti sanniṭṭhānaṃ
katvā chattasatasahassaṃ ādiṃ katvā sabbaparibhogaparikkhārānipi satasahassavasena
kāretvā padumuttaraṃ bhagavantaṃ nimantetvā buddhappamukhassa bhikkhusaṃghassa mahādānaṃ
adāsi. Evaṃ sattāhaṃ dānaṃ datvā pariyosānadivase nibbānādhigamaṃ patthetvā
yāvajīvaṃ puññāni katvā jīvitapariyosāne devaloke nibbatto chakāmāvacare
dibbasampattiyo anubhavitvā manussesu ca cakkavattiādisampattiyo anubhavitvā
imasmiṃ buddhuppāde brāhmaṇakule nibbatto sabbasippesu nipphattiṃ patto
gottavasena pilindavacchoti pākaṭo ahosi.
     [1] So ekadivasaṃ satthu santike dhammadesanaṃ sutvā paṭiladdhasaddho
pabbajitvā nacirasseva arahā hutvā attano pubbakammaṃ saritvā somanassajāto
udānavasena taṃ pakāsento nagare haṃsavatiyātiādimāha. Tassattho heṭṭhā vuttova.
Āsiṃ dovāriko ahanti ahaṃ haṃsavatīnagare rañño gehadvāre dvārapālako āsiṃ
ahosinti attho. Akkhobhaṃ amitaṃ bhoganti rañño vallabhattā aññehi khobhetuṃ
cāletuṃ asakkuṇeyyaṃ amitaṃ aparimāṇabhogaṃ dhanaṃ mama ghare sannicitaṃ rāsīkataṃ
ahosīti attho.
     [3] Bahū medhigatā bhogāti anekā bhogā me mayā adhigatā pattā
paṭiladdhāti attho. Satthavāsiādīnaṃ parikkhārānaṃ nāmāni nayānuyogena
suviññeyyāni. Parikkhāradānānisaṃsāni ca suviññeyyānevāti.
                  Pilindavacchattherāpadānavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 50 page 249-250. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5304              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5304              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=393              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=7925              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=9303              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=9303              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]