ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page264.

Kaccāyanoti paññāyittha. Atha rājā caṇḍapajjoto buddhuppādaṃ sutvā "ācariya tumhe tattha gantvā satthāraṃ idhānethā"ti pesesi. So attaṭṭhamo satthu santikaṃ upagato tassa satthā dhammaṃ desesi, desanāpariyosāne sattahi janehi saddhiṃ saha paṭisambhidāhi arahatte patiṭṭhāsi. [1] So evaṃ pattaarahattaphalo attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Taṃ heṭṭhā vuttatthameva. Atha satthā "etha bhikkhavo"ti hatthaṃ pasāresi. Te tāvadeva dvaṅgulamattakesamassuiddhimayapattacīvaradharā vassasaṭṭhikattherā viya ahesuṃ. Evaṃ thero sadatthaṃ nipphādetvā "bhante rājā pajjoto tumhākaṃ pāde vandituṃ dhammañca sotuṃ icchatī"ti ārocesi. Satthā "tvaṃyeva kaccāna tattha gaccha, tayi gate rājā pasīdissatī"ti āha. Thero satthu āṇāya attaṭṭhamo tattha gantvā rājānaṃ pasādetvā avantīsu sāsanaṃ patiṭṭhāpetvā puna satthu santikameva āgato. Attano pubbapatthanāvasena kaccāyanappakaraṇaṃ mahāniruttippakaraṇaṃ nettippakaraṇanti pakaraṇattayaṃ saṃghamajjhe byākāsi. Atha santuṭṭhena bhagavatā "etadaggaṃ bhikkhave mama sāvakānaṃ saṅkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ yadidaṃ mahākaccāno"ti 1- etadaggaṭṭhāne ṭhapito aggaphalasukhena vihāsīti. Mahākaccāyanattherāpadānavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 50 page 264. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5623&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5623&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=121              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3626              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4449              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4449              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]