ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page34.

22. 10. Sumaṅgalattherāpadānavaṇṇanā āhutiṃ yiṭṭhukāmotiādikaṃ āyasmato sumaṅgalattherassa apadānaṃ. Ayampāyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto piyadassissa bhagavato kāle rukkhadevatā hutvā nibbatti. So ekadivasaṃ satthāraṃ nhātvā 1- ekacīvaraṃ ṭhitaṃ disvā somanassappatto apphoṭesi. So tena puññena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyā avidūre aññatarasmiṃ gāmake tādisena kammanissandena daliddakule nibbatti, tassa sumaṅgaloti nāmaṃ ahosi. So vayappatto khujjakāsita 2- naṅgalakuddāla parikkhāro hutvā kasiyā jīvikaṃ kappesi. So ekadivasaṃ raññā pasenadinā kosalena bhagavato bhikkhusaṃghassa ca mahādāne pavattiyamāne dānūpakaraṇāni gahetvā āgacchantehi manussehi saddhiṃ dadhighaṭaṃ gahetvā āgato bhikkhūnaṃ sakkārasammānaṃ disvā "ime samaṇā sakyaputtiyā sukhumavatthanivatthā subhojanāni bhuñjitvā nivātesu senāsanesu viharanti, yannūnāhampi pabbajeyyan"ti cintetvā aññataraṃ mahātheraṃ upasaṅkamitvā attano pabbajjādhippāyaṃ nivedesi. So taṃ karuṇāyanto pabbājetvā kammaṭṭhānaṃ ācikkhi. So araññe viharanto ekakavihāre nibbinno ukkaṇṭhito hutvā vibbhamitukāmo ñātigāmaṃ gacchanto antarāmagge kacchaṃ bandhitvā khettaṃ kasante kiliṭṭhavatthanivatthe samantato rajokiṇṇasarīre vātātapena sussante khettaṃ kassake manusse disvā "mahantaṃ vatime sattā jīvikanimittaṃ dukkhaṃ paccanubhavantī"ti saṃvegaṃ paṭilabhi. Ñāṇassa paripākagatattā cassa yathāgahitaṃ kammaṭṭhānaṃ upaṭṭhāsi. So aññataraṃ rukkhamūlaṃ upagantvā vivekaṃ labhitvā yoniso manasikaronto vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā arahattaṃ pāpuṇi. @Footnote: 1 cha.Ma. nhatvā. 2 Ma. uddākāsita...

--------------------------------------------------------------------------------------------- page35.

[124] Evaṃ so pattaarahattaphalo attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento āhutiṃ yiṭṭhukāmohantiādimāha. Tattha āhutinti annapānādianekavidhaṃ pūjāsakkārūpakaraṇaṃ. Yiṭṭhukāmoti yajitukāmo, dānaṃ dātukāmo ahaṃ. Paṭiyādetvāna bhojananti āhāraṃ paṭiyādetvā nipphādetvā. Brāhmaṇe paṭimānentoti paṭiggāhake suddhapabbajite pariyesanto. Visāle māḷake ṭhitoti parisuddhapaṇḍarapulinatalābhirāme vipule māḷake ṭhito. [125-7] Athaddasāsiṃ sambuddhantiādīsu mahāyasaṃ mahāparivāraṃ sabbalokaṃ sakalasattalokaṃ vinetāraṃ visesena netāraṃ nibbānasampāpakaṃ sayambhuṃ sayameva bhūtaṃ anācariyakaṃ aggapuggalaṃ seṭṭhapuggalaṃ bhagavantaṃ bhagyavantādiguṇayuttaṃ jutimantaṃ nīlapītādipabhāsampannaṃ sāvakehi purakkhataṃ parivāritaṃ ādiccamiva sūriyamiva rocantaṃ sobhamānaṃ rathiyaṃ vīthiyaṃ paṭipannakaṃ gacchantaṃ piyadassiṃ nāma sambuddhaṃ addasinti sambandho. Añjaliṃ paggahetvānāti baddhañajalipuṭaṃ 1- sirasi katvā sakaṃ cittaṃ attano cittaṃ pasādayiṃ itthambhūtassa bhagavato guṇe pasādesiṃ pasannamakāsinti attho. Manasāva nimantesinti cittena pavāresiṃ. Āgacchatu mahāmunīti mahito pūjāraho muni bhagavā mama nivesanaṃ āgacchatu. [128] Mama saṅkappamaññāyāti mayhaṃ cittasaṅkappaṃ ñatvā loke sattaloke anuttaro uttaravirahito satthā khīṇāsavasahassehi arahantasahassehi parivuto mama dvāraṃ mayhaṃ gehadvāraṃ upāgami sampāpuṇi. [129] Tassa sampattassa satthuno evaṃ namakkāramakāsiṃ. Purisājañña purisānaṃ ājañña seṭṭha mama namakkāro te tuyhaṃ atthu bhavatu. Purisuttama purisānaṃ uttama adhikaguṇavisiṭṭha te tuyhaṃ mama namakkāro atthu. Pāsādaṃ pasādajanakaṃ mama nivesanaṃ abhiruhitvā sīhāsane uttamāsane nisīdatanti āyācinti attho. @Footnote: 1 Ma. baddhaṅgulipuṭaṃ.

--------------------------------------------------------------------------------------------- page36.

[130] Danto dantaparivāroti sayaṃ dvārattayena danto tathā dantāhi bhikkhubhikkhunīupāsakaupāsikāsaṅkhātāhi catūhi parisāhi parivārito. Tiṇṇo tārayataṃ varoti sayaṃ tiṇṇo saṃsārato uttiṇṇo nikkhanto tārayataṃ tārayantānaṃ visiṭṭhapuggalānaṃ varo uttamo bhagavā mamārādhanena pāsādaṃ abhiruhitvā pavarāsane uttamāsane nisīdi nisajjaṃ kappesi. [131] Yaṃ me atthi sake geheti attano gehe yaṃ āmisaṃ paccupaṭṭhitaṃ sampāditaṃ rāsikataṃ atthi. Tāhaṃ buddhassa pādāsinti buddhassa buddhappamukhassa saṃghassa taṃ āmisaṃ pādāsiṃ pakārena ādarena vā adāsinti attho. Pasanno sehi pāṇibhīti attano dvīhi hatthehi pasannacitto gahetvā pādāsinti attho. [132] Pasannacitto pasāditamanasaṅkappo sumano sundaramano. Vedajāto jātavedo uppannasomanasso katañjalī sirasi ṭhapitaañjalipuṭo buddhaseṭṭhaṃ namassāmi seṭṭhassa buddhassa paṇāmaṃ karomīti attho. Aho buddhassuḷāratāti paṭividdhacatusaccassa satthuno uḷāratā mahantabhāvo aho acchariyanti attho. [133] Aṭṭhannaṃ payirupāsatanti payirupāsantānaṃ bhuñjaṃ bhuñjantānaṃ aṭṭhannaṃ ariyapuggalānaṃ antare khīṇāsavā arahantova bahūti attho. Tuyheveso ānubhāvoti eso ākāsacaraṇaummujjananimujjanādiānubhāvo tuyheva tuyhaṃ eva ānubhāvo, nāññesaṃ. Saraṇaṃ taṃ upemahanti taṃ itthambhūtaṃ tuvaṃ saraṇaṃ tāṇaṃ leṇaṃ parāyananti upemi gacchāmi jānāmi vāti attho. [134] Lokajeṭṭho narāsabho piyadassī bhagavā bhikkhusaṃghamajjhe nisīditvā imā byākaraṇagāthā abhāsatha kathesīti attho. Sesaṃ suviññeyyamevāti. Sumaṅgalattherāpadānavaṇṇanā niṭṭhitā. Dutiyassa sīhāsanavaggassa vaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 50 page 34-36. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=728&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=728&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=22              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1457              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1914              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1914              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]