ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

     [1121] Saññojanesu mānaniddese "seyyohamasmī"ti mānoti
uttamaṭṭhena "ahaṃ seyyo"ti evaṃ uppannamāno. "sadisohamasmī"ti mānoti
samasamaṭṭhena "ahaṃ sadiso"ti evaṃ uppannamāno. "hīnohamasmī"ti mānoti
lāmakaṭṭhena "ahaṃ hīno"ti evaṃ uppannamāno. Evaṃ seyyamāno sadisamāno
hīnamānoti ime tayo mānā tiṇṇaṃ janānaṃ uppajjanti. Seyyassāpi hi
"ahaṃ seyyo, sadiso, hīno"ti tayo mānā uppajjanti sadisassāpi hīnassāpi.
Tattha seyyassa seyyamānopi 1- yāthāvamāno, itare dve ayāthāvamānā. Sadisassa
sadisamānova .pe. Hīnassa hīnamānova yāthāvamāno, itare dve ayāthāvamānā.
Iminā kiṃ kathitaṃ? ekassa tayo mānā uppajjantīti kathitaṃ. Khuddakavatthuke 2- pana
Paṭhamamānabhājanīye eko māno tiṇṇaṃ janānaṃ uppajjatīti kathito.
     Mānakaraṇavasena māno. Maññanā maññitattanti ākārabhāvaniddeso. 3- Ussitaṭṭhena
uṇṇati. Yassuppajjati, taṃ puggalaṃ uṇṇāmeti ukkhipitvā ṭhapetīti uṇṇāmo.
Samussitaṭṭhena dhajo. Ukkhipanaṭṭhena cittaṃ sampaggaṇhātīti sampaggāho.
Ketu vuccati bahūsu dhajesu accuggatadhajo, māno hi punappunaṃ uppajjamāno
aparāpare upādāya accuggataṭṭhena ketu viyāti ketu, ketuṃ icchatīti ketukamyaṃ,
tassa bhāvo ketukamyatā. Sā pana cittassa, na attano. Tena vuttaṃ
"ketukamyatā cittassā"ti. Mānasampayuttaṃ hi cittaṃ ketuṃ icchati, tassa ca bhāvo
ketukamyatā, ketusaṅkhāto mānoti.
@Footnote: 1 cha.Ma. seyyamānova               2 abhi. 35/832,866/421,431
@3 cha.Ma. ākārabhāvaniddesā

--------------------------------------------------------------------------------------------- page431.

[1126] Issāniddese yā paralābhasakkāragarukāramānanavandanapūjanādīsu 1- issāti yā etesu paresaṃ lābhādīsu "kiṃ iminā imesan"ti parasampattikhīyanalakkhaṇā issā. Tattha lābhoti cīvarādīnaṃ catunnaṃ paccayānaṃ paṭilābho. Issukī hi puggalo parassa taṃ lābhaṃ khīyati, "kiṃ imassa iminā"ti na icchati. Sakkāroti tesaṃyeva paccayānaṃ sukatānaṃ sundarānaṃ paṭilābho. Garukāroti garukiriyā bhāriyakaraṇaṃ. Mānananti manena piyakaraṇaṃ. Vandananti pañcapatiṭṭhitena vandanaṃ. Pūjanāti gandhamālādīhi pūjanā. Issāyanavasena issā. Issākāro issāyanā. Issāyitabhāvo issāyitattaṃ. Usūyādīni issādivevacanāni. 2- Imissā pana issāya khīyanalakkhaṇaṃ āgārikenapi anāgārikenapi veditabbaṃ. 3- Āgārikopi ekacco kasivaṇijjādīsu aññatarena ājīvena attano purisakāraṃ nissāya bhaddakaṃ yānaṃ vā vāhanaṃ vā ratanaṃ vā labhati. Itaro 4- tassa alābhatthiko tena lābhena na tussati, "kadā nu kho esa imissā sampattiyā parihāyitvā kapaṇo hutvā parihāyissatī"ti 5- cintetvā ekena kāraṇena tasmiṃ tāya sampattiyā parihīne attamano hoti. Anāgārikopi eko issāmanako aññaṃ attano suttapariyattiādīni nissāya uppannalābhādisampattiṃ disvā "kadā nu kho esa 6- imehi lābhādīhi parihāyissatī"ti cintetvā yadā taṃ ekena kāraṇena parihīnaṃ passati, tadā attamano hoti. Evaṃ parasampattikhīyanalakkhaṇā issāti veditabbā. [1127] Macchariyaniddese vatthuto macchariyadassanatthaṃ pañca macchariyāni āvāsamacchariyantiādi vuttaṃ. Tattha āvāse macchariyaṃ āvāsamacchariyaṃ. Sesapadesupi eseva nayo. Āvāso nāma sakalārāmopi pariveṇampi ekovarakopi rattiṭṭhānādīnipi. 7- Tesu vasantā sukhaṃ vasanti, paccaye labhanti. Eko bhikkhu vattasampannasseva pesalassa bhikkhuno tattha āgamanaṃ na icchati, "āgatopi khippaṃ gacchatū"ti @Footnote: 1 cha.Ma.....pūjanāsu 2 Ma. issāvevacanāni 3 cha.Ma. dīpetabbaṃ @4 cha.Ma. aparo 5 cha.Ma. carissatīti 6 cha.Ma. eso @7 cha.Ma. rattiṭṭhānadivāṭṭhānādīnipi

--------------------------------------------------------------------------------------------- page432.

Cinteti, idaṃ āvāsamacchariyaṃ nāma. Bhaṇḍanakārakādīnaṃ pana tattha vāsaṃ anicchato āvāsamacchariyaṃ nāma na hoti. Kulanti upaṭṭhākakulampi ñātikulampi. Tattha aññassa upasaṅkamanaṃ anicchato kulamacchariyaṃ hoti. Pāpapuggalassa pana upasaṅkamanaṃ anicchatopi macchariyaṃ nāma 1- na hoti. So hi tesaṃ pasādabhedāya paṭipajjati. Pasādanaṃ 2- rakkhituṃ samatthasseva pana bhikkhuno tattha upasaṅkamanaṃ anicchato macchariyaṃ nāma hoti. Lābhoti catupaccayalābhova. Taṃ aññasmiṃ sīlavante labhanteyeva "mā labhatū"ti cintentassa lābhamacchariyaṃ hoti. Yo pana saddhādeyyaṃ vinipāteti, aparibhogadupparibhogādivasena vināseti, pūtibhāvaṃ gacchantampi aññassa na deti, taṃ disvā "sace imaṃ esa na labheyya, añño sīlavā labheyya, paribhogaṃ gaccheyyā"ti cintentassa macchariyaṃ nāma natthi. Vaṇṇo nāma sarīravaṇṇopi guṇavaṇṇopi. Tattha sarīravaṇṇamaccharipuggalo "paro pāsādiko rūpavā"ti vutte taṃ na kathetukāmo hoti. Guṇavaṇṇamaccharī sīlena dhutaṅgena paṭipadāya ācārena vaṇṇaṃ na kathetukāmo hoti. Dhammoti pariyattidhammo ca paṭivedhadhammo ca. Tattha ariyasāvakā paṭivedhadhammaṃ na maccharāyanti, attanā paṭividdhadhamme sadevakassa lokassa paṭivedhaṃ icchanti. "taṃ pana paṭivedhaṃ pare jānantū"ti icchanti. Tantidhammeyeva pana dhammamacchariyaṃ nāma hoti. Tena samannāgato puggalo yaṃ guḷhaṃ ganthaṃ vā kathāmaggaṃ vā jānāti, taṃ aññaṃ na jānāpetukāmo hoti. Yo pana puggalaṃ upaparikkhitvā dhammānuggahena dhammaṃ vā upaparikkhitvā puggalānuggahena na deti, ayaṃ dhammamacchariyo 3- nāma na hoti. @Footnote: 1 cha. anicchantopi maccharī nāMa. evamuparipi @2 cha.Ma. pasādaṃ 3 cha.Ma. dhammamaccharī. evamuparipi

--------------------------------------------------------------------------------------------- page433.

Tattha ekacco puggalo lolo hoti, kālena samaṇo hoti, kālena brāhmaṇo kālena nigaṇṭho. Yo hi bhikkhu "ayaṃ puggalo paveṇiāgataṃ tantiṃ saṇhaṃ sukhumaṃ dhammuttaraṃ 1- bhinditvā āluḷissatī"ti na deti, ayaṃ puggalaṃ upaparikkhitvā dhammānuggahena na deti nāma. Yo pana "ayaṃ dhammo saṇho sukhumo, sacāyaṃ pugaglo gaṇhissati, aññaṃ byākaritvā attānaṃ āvīkatvā nassissatī"ti na deti, ayaṃ dhammaṃ upaparikkhitvā puggalānuggahena na deti nāma. Yo pana "sacāyaṃ imaṃ dhammaṃ gaṇhissati, amhākaṃ samayaṃ bhindituṃ samattho bhavissatī"ti na deti, ayaṃ dhammamacchariyo nāma hoti. Imesu pañcasu macchariyesu āvāsamacchariyena tāva yakkho vā peto vā hutvā tasseva āvāsassa saṅkāraṃ sīsena ukkhipitvā vicarati. Kulamacchariyena tasmiṃ kule aññesaṃ dānamānanādīni karonte disvā "bhinnaṃ vatidaṃ kulaṃ mamā"ti cintayato lohitampi mukhato uggacchati, kucchivirecanampi hoti, antānipi khaṇḍākhaṇḍāni hutvā nikkhamanti. Lābhamacchariyena saṃghassa vā gaṇassa vā santake lābhe maccharāyitvā puggalikaparibhogaṃ viya paribhuñjitvā yakkho vā peto vā mahāajagaro vā hutvā nibbattati. Sarīravaṇṇaguṇavaṇṇamaccharena pariyattidhammamaccharena ca attano vaṇṇaṃ vaṇṇeti, paresaṃ vaṇṇe "kiṃ vaṇṇo eso"ti taṃ taṃ dosaṃ vadanto pariyattidhammañca kassaci kiñci adento dubbaṇṇo ceva eḷamūgo ca hoti. Apica āvāsamacchariyena lohagehe paccati, kulamacchariyena appalābho hoti, lābhamacchariyena gūthaniraye nibbattati, vaṇṇamacchariyena bhave bhave nibbattassa vaṇṇo nāma na hoti, dhammamacchariyena kukkulaniraye nibbattati. Maccharāyanavasena maccheraṃ. Maccharāyanākāro maccharāyanā. Maccharena āyitassa 2- maccherasamaṅgino bhāvo maccharāyitattaṃ. Mayhameva hontu, mā aññassāti sabbāpi @Footnote: 1 cha.Ma. dhammantaraṃ 2 cha.Ma. ayitassa

--------------------------------------------------------------------------------------------- page434.

Attano sampattiyo byāpetuṃ na icchatīti viviccho. Vivicchassa bhāvo vevicchaṃ, mudumacchariyassetaṃ nāmaṃ. Kadariyo vuccati anādaro, tassa bhāvo kadariyaṃ, thaddhamacchariyassetaṃ nāmaṃ. Tena hi samannāgato puggalo parampi paresaṃ dadamānaṃ nivāreti. Vuttampi cetaṃ:- kadariyo pāpasaṅkappo micchādiṭṭhi anādaro dadamānaṃ nivāreti yācamānāna bhojananti. 1- Yācake disvā kaṭkabhāvena cittaṃ añcati saṅkocetīti kaṭukañcuko, tassa bhāvo kaṭukañcukatā. Aparo nayo,:- kaṭukañcukatā vuccati kaṭacchuggāho, samatittikapuṇṇāya hi ukkhaliyā bhattaṃ gaṇhanto sabbato bhāgena saṅkuṭitena 2- aggakaṭacchunā 3- gaṇhāti pūretvā gahetuṃ na sakkoti, evaṃ maccharipuggalassa cittaṃ saṅkucati, tasmiṃ saṅkucite kāyopi tatheva saṅkucati paṭikuṭati paṭinivattati na sampasāriyatīti maccheraṃ "kaṭukañcukatā"ti vuttaṃ. Aggahitattaṃ cittassāti paresaṃ upakārakaraṇe dānādinākārena yathā na sampasāriyati, evaṃ āvaritvā gahitabhāvo cittassa. Yasmā pana maccharī puggalo attano santakaṃ paresaṃ adātukāmo hoti, parasantakaṃ gaṇhitukāmo. Tasmā "idamacchariyaṃ mayhameva hotu mā aññassā"ti pavattivasenassa attasampattīnaṃ nigūhanalakkhaṇatā parasampattiggahaṇalakkhaṇatā 4- vā veditabbā. Sesaṃ imasmiṃ gocchake uttānatthameva. Imāni pana saññojanāni kilesapaṭipāṭiyāpi āharituṃ vaṭṭati maggapaṭipāṭiyāpi. Kilesapaṭipāṭiyā kāmarāgapaṭighasaññojanāni anāgāmimaggena pahīyanti, mānasaññojanaṃ arahattamaggena, diṭṭhivicikicchāsīlabbataparāmāsā sotāpattimaggena. Bhavarāgasaññojanaṃ arahattamaggena. Issāmacchariyāni sotāpattimaggena, avijjā @Footnote: 1 saṃ. sa. 15/132/115 2 Sī. saṅkucitena @3 Sī. aggaggakaṭacchunā 4 cha.Ma. atsampattiggahaṇalakkhaṇatā

--------------------------------------------------------------------------------------------- page435.

Arahattamaggena. Maggapaṭipāṭiyā diṭṭhivicikicchāsīlabbataparāmāsaissāmacchariyāni sotāpattimaggena pahīyanti, kāmarāgapaṭighā anāgāmimaggena, mānabhavarāgaavijjā arahattamaggenāti.


             The Pali Atthakatha in Roman Book 53 page 430-435. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=10696&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=10696&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=719              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=6337              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=5708              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=5708              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]