ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                         Arūpāvacarakusalavaṇṇanā
                       ākāsānañcāyatanavaṇṇanā
     [265] Idāni arūpāvacarakusalaṃ dassetuṃ puna "katame dhammā kusalā"ti
ādi āraddhaṃ, tattha arūpūpapattiyāti arūpabhavo arūpaṃ, arūpe upapattiarūpūpapatti,
tassā arūpūpapattiyā. Maggaṃ bhāvetīti upāyaṃ hetuṃ kāraṇaṃ uppādeti
vaḍḍheti. Sabbasoti sabbākārena, sabbāsaṃ vā anavasesānanti attho.
@Footnote: 1 visuddhi. 1/25 sīlaniddesa     2 cha.Ma. ullokentassa
@3 cha. ānāpānajjhānaṃ hi  4 Ma. kasmā idha na kathitāti  5 cha.Ma. ayaṃ pāṭho na dissati
Rūpasaññānanti saññāsīsena vuttarūpāvacarajjhānānañceva tadārammaṇānañca.
Rūpāvacarajjhānampi hi "rūpan"ti vuccati "rūpī rūpāni passatī"tiādīsu, 1- tassa
ārammaṇampi "bahiddhā rūpāni passati suvaṇṇadubbaṇṇānī"tiādīsu. 2- Tasmā
idha "rūpe saññā rūpasaññā"ti evaṃ saññāsīsena vuttarūpāvacarajjhānassetaṃ 3-
adhivacanaṃ. Rūpaṃ saññā assāti rūpasaññaṃ, rūpamassa nāmanti vuttaṃ hoti. Evaṃ
paṭhavīkasiṇādibhedassa tadārammaṇassa cetaṃ adhivacananti veditabbaṃ.
     Samatikkamāti virāgā nirodhā ca. Kiṃ vuttaṃ hoti:- etāsaṃ kusalavipāka-
kiriyāvasena pañcadasannaṃ jhānasaṅkhātānaṃ rūpasaññānaṃ etāsañca paṭhavīkasiṇādivasena
aṭṭhannaṃ ārammaṇasaṅkhātānaṃ rūpasaññānaṃ sabbākārena anavasesānaṃ vā virāgā
ca nirodhā ca 4- virāgahetu ceva nirodhahetu ca 4- ākāsānañcāyatanaṃ upasampajja
viharati. Na hi sakkā sabbaso anatikkantarūpasaññena etaṃ upasampajja
viharitunti.
     Tattha yasmā ārammaṇe avirattassa saññāsamatikkamo na hoti, samatikkantāsu
ca saññāsu ārammaṇaṃ samatikkantameva hoti, tasmā ārammaṇasamatikkamaṃ avatvā
"tattha katamā rūpasaññāyo? yā rūpāvacarasamāpattiṃ samāpannassa vā upapannassa
vā diṭṭhadhammasukhavihārissa vā saññā sañjānanā sañjānitattaṃ, imā vuccanti
rūpasaññāyo. Imā rūpasaññāyo atikkanto hoti vītikkanto samatikkanto,
tena vuccati `sabbaso rūpasaññānaṃ samatikkamā"ti 5- evaṃ vibhaṅge saññānaṃyeva
samatikkamo vutto. Yasmā pana ārammaṇasamatikkamena vattabbā 6- etā samāpattiyo,
na ekasmiṃyeva ārammaṇe paṭhamajjhānādīni viya, tasmā ayaṃ ārammaṇasamatikkamavasenāpi
atthavaṇṇanā katāti veditabbā.
@Footnote: 1 abhi. 34/248/76, dī.Ma. 10/129/63
@2 abhi. 34/223/69, dī.Ma. 10/173/98        3 Sī. rūpāvacarajjhānassetaṃ
@4-4 Sī. virāgahetuṃ ceva nirodhahetuṃ ca (visuddhi. 2/137 āraddesa)
@5 abhi. 35/602/316       6 cha.Ma. pattabbā
      Paṭighasaññānaṃ atthaṅgamāti cakkhādīnaṃ vatthūnaṃ rūpādīnaṃ ārammaṇānañca
paṭighātena samuppannā saññā paṭighasaññā, rūpasaññādīnaṃ etaṃ adhivacanaṃ.
Yathāha "tattha  katamā paṭighasaññāyo? rūpasaññā saddasaññā gandhasaññā
Rasasaññā phoṭṭhabbasaññā, imā vuccanti paṭighasaññāyo"ti. 1- Tāsaṃ kusalavipākānaṃ
pañcannaṃ, akusalavipākānaṃ pañcannanti sabbaso dasannampi paṭighasaññānaṃ
atthaṅgamā pahānā asamuppādā, appavattiṃ katvāti vuttaṃ hoti.
     Kāmañcetā paṭhamajjhānādīni samāpannassāpi na santi, na hi tasmiṃ
samaye pañcadvāravasena cittaṃ pavattati, evaṃ santepi aññattha pahīnānaṃ
sukhadukkhānaṃ catutthajjhāne viya sakkāyadiṭṭhiādīnaṃ tatiyamagge viya ca imasmiṃ
jhāne ussāhajananatthaṃ imassa jhānassa pasaṃsāvasena etāsaṃ ettha vacanaṃ
veditabbaṃ. Athavā kiñcāpetā rūpāvacaraṃ samāpannassa na santi, athakho na
pahīnattā na santi, na hi rūpavirāgāya rūpāvacarabhāvanā sampavattati, rūpāyattā
ca etāsaṃ pavatti, ayaṃ pana bhāvanā rūpavirāgāya sampavattati. Tasmā tā ettha
pahīnāti vattuṃ vaṭṭati. Na kevalañca vattuṃ, ekaṃseneva evaṃ dhāretumpi vaṭṭati.
Tāsañhi ito pubbe appahīnattāyeva paṭhamajjhānaṃ samāpannassa saddo
kaṇṭakoti 2- vutto bhagavatā. Idha ca pahīnattāyeva arūpasamāpattīnaṃ āneñjatā
santavimokkhatā ca vuttā. Āḷāro ca kālāmo arūpasamāpanno pañcamattāni
sakaṭasatāni nissāya nissāya atikkantāni neva addasa, na pana saddaṃ
assosīti. 3-
     Nānattasaññānaṃ amanasikārāti nānatte gocare pavattānaṃ saññānaṃ,
nānattānaṃ vā saññānaṃ. Yasmā hi etā "tattha katamā nānattasaññāyo?
yā asamāpannassa manodhātusamaṅgissa vā manoviññāṇadhātusamaṅgissa vā saññā
sañjānanā sañjānitattaṃ, imā vuccanti nānattasaññāyo"ti 4- evaṃ vibhaṅge
@Footnote: 1 abhi. 35/603/316         2 aṅ. dasaka. 24/72/108
@3 dī.Ma. 10/192/115        4 abhi. 35/604/317
Vibhajitvā vuttā idha adhippetā asamāpannassa manodhātumanoviññāṇadhātusaṅgahitā
saññā rūpasaddādibhede nānatte nānāsabhāve ca 1- gocare pavattanti. Yasmā
cetā aṭṭha kāmāvacarakusalasaññā, dvādasa akusalasaññā, ekādasa kāmāvacara-
kusalavipākasaññā, dve akusalavipākasaññā, ekādasa kāmāvacarakiriyāsaññāti
evaṃ catucattāḷīsampi saññā nānattā nānāsabhāvā aññamaññaṃ asadisā,
tasmā "nānattasaññā"ti vuttā, tāsaṃ sabbaso nānattasaññānaṃ amanasikārā
anāvajjanā anābhogā 2- asamannāhārā apaccavekkhaṇā, yasmā tā nāvajjati
na manasikaroti na paccavekkhati, tasmāti vuttaṃ hoti.
     Yasmā panettha purimā rūpasaññā paṭighasaññā ca iminā jhānena nibbatte
bhavepi na vijjanti, pageva tasmiṃ bhave imaṃ jhānaṃ upasampajja viharaṇakāle,
tasmā tāsaṃ samatikkamā, atthaṅgamāti dvedhāpi abhāvoyeva vutto. Nānattasaññāsu
pana yasmā aṭṭha kāmāvacarakusalasaññā, nava kiriyāsaññā, dasa akusalasaññāti
imā sattavīsati saññā iminā jhānena nibbatte bhave vijjanti, tasmā tāsaṃ
amanasikārāti vuttanti veditabbaṃ. Tatrāpi hi idaṃ jhānaṃ upasampajja viharanto
tāsaṃ amanasikārāyeva upasampajja viharati, tā pana manasikaronto asamāpanno
hotīti. Saṅkhepato cettha "rūpasaññānaṃ samatikkamā"ti iminā sabbarūpāvacaradhammānaṃ
pahānaṃ vuttaṃ, "paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā"ti iminā
sabbesaṃ kāmāvacaracittacetasikānaṃ pahānañca amanasikāro ca vuttoti veditabbo.
     Iti bhagavā paṇṇarasannaṃ rūpasaññānaṃ samatikkamena, dasannaṃ paṭighasaññānaṃ
atthaṅgamena, catucattāḷīsāya nānattasaññānaṃ amanasikārenāti tīhi padehi
ākāsānañcāyatanasamāpattiyā vaṇṇaṃ kathesi. Kiṃkāraṇāti ce? sotūnaṃ
ussāhajananatthañceva palobhanatthañca. Sace hi keci apaṇḍitā vadeyyuṃ "satthā
`ākāsānañcāyatanasamāpattiṃ nibbattethā'ti vadati, ko nukho etāya nibbattitāya
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati            2 cha.Ma. ayaṃ pāṭho na dissati
Attho, ko ānisaṃso"ti. Te evaṃ vattuṃ mā labhantūti imehi kāraṇehi 1-
samāpattiyā vaṇṇaṃ kathesi. Tañhi tesaṃ sutvā evaṃ bhavissati "evaṃsantā kira
ayaṃ samāpatti evaṃpaṇītā, nibbattessāma nan"ti, athassā nibbattanatthāya
ussāhaṃ karissantīti.
     Palobhanatthañcāpi tesaṃ etissā vaṇṇaṃ kathesi visakaṇṭakavāṇijo viya,
visakaṇṭakavāṇijo nāma guḷavāṇijoti vuccati. So kira guḷaphāṇitakhaṇḍasakkarādīni
sakaṭenādāya paccantagāmaṃ gantvā "visakaṇṭakaṃ gaṇhatha, visakaṇṭakaṃ gaṇhathā"ti
ugghosesi, taṃ sutvā gāmikā "visannāma kakkhaḷaṃ, yo naṃ khādati, so marati,
kaṇṭakopi vijjhitvā māreti, ubhopete kakkhaḷā, ko ettha ānisaṃso"ti
gehadvārāni thakesuṃ, dārake ca palāpesuṃ. Taṃ disvā vāṇijo "avohārakusalā
ime gāmikā, handa ne upāyena gaṇhāpessāmī"ti 2- "atimadhuraṃ gaṇhatha,
atisāduṃ gaṇhatha, guḷaphāṇitakhaṇḍasakkaraṃ 3- samagghaṃ labbhati, kūṭamāsakakūṭakahāpaṇādīhipi
labbhatī"ti ugghosesi. Taṃ sutvā gāmikā haṭṭhapahaṭṭhā gantvā 4- bahumpi
mūlaṃ datvā gaṇhiṃsu.
     Tattha vāṇijassa "visakaṇṭakaṃ gaṇhathā"ti ugghosanaṃ viya bhagavato
"ākāsānañcāyatanasamāpattiṃ nibbattethā"ti vacanaṃ. "ubhopete kakkhaḷā, ko ettha
ānisaṃso"ti gāmikānaṃ cintanaṃ viya "bhagavā `ākāsānañcāyatanaṃ nibbattethā'ti
āha, ko nukho ettha ānisaṃso, nāssa guṇaṃ jānāmā"ti sotūnaṃ cintanaṃ.
Athassa vāṇijassa "atimadhuraṃ gaṇhathā"tiādivacanaṃ viya bhagavato rūpasaññāsamatikkamādikaṃ
ānisaṃsappakāsanaṃ. Idaṃ hi sutvā te bahumpi mūlaṃ datvā gāmikā viya guḷaṃ
iminā ānisaṃsena palobhitacittā mahantaṃ ussāhaṃ katvā imaṃ  samāpattiṃ
nibbattessantīti ussāhajananatthañca palobhanatthañca kathesi.
@Footnote: 1 cha.Ma. ākārehi            2 cha.Ma. gaṇhāpemīti
@3 cha.Ma. guḷaṃ phāṇitaṃ sakkaraṃ       4 cha.Ma. niggantvā
     Ākāsānañcāyatanasaññāsahagatanti ettha nāssa antoti anantaṃ, ākāsaṃ
anantaṃ ākāsānantaṃ, ākāsānantameva ākāsānañcaṃ, taṃ ākāsānañcaṃ
adhiṭṭhānaṭṭhena āyatanamassa sasampayuttadhammassa jhānassa devānaṃ devāyatanamivāti
ākāsānañcāyatanaṃ. Iti ākāsānañcañca taṃ āyatanañcātipi ākāsānañcāyatanaṃ,
kasiṇugghāṭimākāsassetaṃ adhivacanaṃ. Tasmiṃ ākāsānañcāyatane appanāppattāya
saññāya sahagataṃ ākāsānañcāyatanasaññāsahagataṃ.
     Yathā pana aññattha "ananto ākāso"ti 1- vuttaṃ, evamidha "anantan"ti
vā "parittan"ti vā na gahitaṃ. Kasmā? anante hi gahite parittaṃ na
gaṇhāti, 2- paritte gahite anantaṃ na gaṇhāti. Evaṃ sante ārammaṇacatukkaṃ
na pūrati, desanā soḷasakkhattukā na hoti, sammāsambuddhassa ca imasmiṃ ṭhāne
desanaṃ soḷasakkhattukaṃ kātuṃ ajjhāsayo. Tasmā "anantan"ti vā "parittan"ti
vā avatvā "ākāsānañcāyatanasaññāsahagatan"ti āha. Evañca sati ubhayampi
gahitameva hoti, ārammaṇacatukkaṃ pūrati, desanā soḷasakkhattukā sampajjati.
Avaseso pāliattho heṭṭhā vuttanayeneva veditabbo. Rūpāvacaracatutthajjhānanikanti-
pariyādānadukkhatāya cettha dukkhāpaṭipadā, pariyādinnanikantikassa
appanāparivāsadandhatāya dandhābhiññā hoti. Vipariyāyena sukhāpaṭipadā ca khippābhiññā ca
veditabbā. Parittakasiṇugghāṭimākāse pana pavattaṃ jhānaṃ parittārammaṇaṃ,
vipulakasiṇugghāṭimākāse pavattaṃ appamāṇārammaṇanti veditabbaṃ.
Upekkhābrahmavihāre viya ca idhāpi catutthajjhānavasena pañcavīsati ekakā honti. Yathā
cettha, evaṃ ito paresupi. Visesamattameva pana tesu vaṇṇayissāma.
                        Viññāṇañcāyatanavaṇṇanā
     [266] Ākāsānañcāyatanaṃ samatikkammāti ettha pana 3- tāva pubbe
vuttanayeneva ākāsānañcaṃ āyatanamassa adhiṭṭhānaṭṭhenāti jhānampi
@Footnote: 1 abhi. 35/605/317, dī.Ma. 10/129/63
@2 cha.Ma. gayhati. evamuparipi       3 cha.Ma. pana-saddo na dissati
Ākāsānañcāyatanaṃ, vuttanayeneva ārammaṇampi. Evametaṃ jhānañca ārammaṇañcāti
ubhayampi appavattikaraṇena ca amanasikārena ca samatikkamitvāva yasmā idaṃ
viññāṇañcāyatanaṃ upasampajja viharitabbaṃ, 1- tasmā ubhayampetaṃ ekajjhaṃ katvā
"ākāsānañcāyatanaṃ samatikkammā"ti idaṃ vuttanti veditabbaṃ.
     Viññāṇañcāyatanasaññāsahagatanti ettha pana "anantan"ti
manasikātabbavasena nāssa antoti anantaṃ, anantameva ānañcaṃ, viññāṇaṃ ānañcaṃ
"viññāṇānañcan"ti avatvā "viññānañcan"ti vuttaṃ. Ayaṃ hettha ruḷhisaddo.
Tadeva viññāṇañcaṃ adhiṭṭhānaṭṭhena imissā 2- saññāya āyatananti
viññāṇañcāyatanaṃ. Tasmiṃ viññāṇañcāyatane pavattāya saññāya sahagatanti
viññāṇañcāyatanasaññāsahagataṃ, ākāse pavattaviññāṇārammaṇassa jhānassetaṃ adhivacanaṃ.
Idha ākāsānañcāyatanasamāpattiyā nikantipariyādānadukkhatāya dukkhāpaṭipadā,
pariyādinnanikantikassa  appanāparivāsadandhatāya dandhābhiññā, vipariyāyena
sukhāpaṭipadā khippābhiññā ca, parittakasiṇugghāṭimākāsārammaṇasamāpattiṃ ārabbha
pavattiyā parittārammaṇatā, vipariyāyena appamāṇārammaṇatā veditabbā. Sesaṃ
purimasadisameva.
                        Ākiñcaññāyatanavaṇṇanā
     [267] Viññāṇañcāyatanaṃ samatikkammāti etthāpi pubbe vuttanayeneva
viññāṇañcaṃ āyatanamassa adhiṭṭhānaṭṭhenāti jhānampi viññāṇañcāyatanaṃ,
vuttanayeneva ca ārammaṇampi. Evametaṃ jhānañca ārammaṇañcāti ubhayampi
appavattikaraṇena ca amanasikārena ca samatikkamitvāva yasmā idaṃ ākiñcaññāyatanaṃ
upasampajja viharitabbaṃ, tasmā ubhayampetaṃ ekajjhaṃ katvā "viññāṇañcāyatanaṃ
samatikkammā"ti idaṃ vuttanti veditabbaṃ.
     Ākiñcaññāyatanasaññāsahagatanti ettha pana nāssa kiñcananti akiñcanaṃ,
antamaso bhaṅgamattampi assa avasiṭṭhaṃ natthīti vuttaṃ hoti. Akiñcanassa bhāvo
@Footnote: 1 cha.Ma. vihātabbaṃ. evamuparipi          2 cha.Ma. imāya
Ākiñcaññaṃ, ākāsānañcāyatanaviññāṇāpagamassetaṃ adhivacanaṃ. Taṃ ākiñcaññaṃ
adhiṭṭhānaṭṭhena imissā saññāya āyatananti ākiñcaññāyatanaṃ, tasmiṃ
ākiñcaññāyatane pavattāya saññāya sahagatanti ākiñcaññāyatanasaññāsahagataṃ,
ākāse pavattitaviññāṇāpagamārammaṇassa jhānassetaṃ adhivacanaṃ. Idha viññāṇañcāyatana-
samāpattiyā nikantipariyādānadukkhatāya dukkhāpaṭipadā, pariyādinnanikantikassa
appanāparivāsadandhatāya dandhābhiññā, vipariyāyena sukhāpaṭipadā khippābhiññā
ca, parittakasiṇugghāṭimākāse pavattitaviññāṇāpagamārammaṇatāya parittārammaṇatā,
vipariyāyena appamāṇārammaṇatā veditabbā. Sesaṃ purimasadisameva.
                      Nevasaññānāsaññāyatanavaṇṇanā
     [268] Ākiñcaññāyatanaṃ samatikkammāti etthāpi pubbe vuttanayeneva
ākiñcaññaṃ āyatanamassa adhiṭṭhānaṭṭhenāti jhānampi ākiñcaññāyatanaṃ, vuttanayeneva
ārammaṇampi. Evametaṃ jhānañca ārammaṇañcāti ubhayampi appavattikaraṇena
ca amanasikārena ca samatikkamitvāva yasmā idaṃ nevasaññānāsaññāyatanaṃ
upasampajja viharitabbaṃ, tasmā ubhayampetaṃ ekajjhaṃ katvā "ākiñcaññāyatanaṃ
samatikkammā"ti idaṃ vuttanti veditabbaṃ.
     Nevasaññānāsaññāyatanasaññāsahagatanti ettha pana yāya saññāya bhāvato
taṃ "nevasaññānāsaññāyatanan"ti vuccati, yathā paṭipannassa sā saññā hoti,
taṃ tāva dassetuṃ vibhaṅge "nevasaññīnāsaññī"ti padaṃ 1- uddharitvā "taṃyeva
ākiñcaññāyatanaṃ santato manasikaroti, saṅkhārāvasesasamāpattiṃ bhāveti, tena
vuccati nevasaññīnāsaññī"ti 2- vuttaṃ. Tattha santato manasikarotīti "santā vatāyaṃ
samāpatti, yatra hi nāma natthibhāvampi ārammaṇaṃ karitvā ṭhassatī"ti evaṃ
santārammaṇatāya naṃ "santā"ti manasikaroti. Santato ce manasikaroti, kathaṃ
samatikkamo hotīti? anāvajjitukāmatāya 3- so hi kiñcāpi taṃ santato manasikaroti,
athakhvassa "ahametaṃ āvajjissāmi samāpajjissāmi adhiṭṭhahissāmi vuṭṭhahissāmi
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 abhi. 35/619/319
@3 visaddhi 2/147 asamāpajjitukāmatāya
Paccavekkhissāmī"ti esa ābhogo samannāhāro manasikāro na hoti. Kasmā?
ākiñcaññāyatanato nevasaññānāsaññāyatanassa santatarapaṇītataratāya.
     Yathā hi rājā mahaccarājānubhāvena hatthikkhandhavaragato 1- nagaravīthiyaṃ vicaranto
dantakārādayo sippike ekaṃ vatthaṃ daḷhaṃ nivāsetvā ekena sīsaṃ veṭhetvā
dantacuṇṇādīhi samokiṇṇagatte anekāni dantavikatādīni 2- sippāni karonte
disvā "aho vata re chekā ācariyā, īdisānipi nāma sippāni karissantī"ti
evaṃ tesaṃ chekatāya tussati, na cassa evaṃ hoti "aho vatāhaṃ rajjaṃ pahāya
evarūpo sippiko bhaveyyan"ti. Taṃ kissa hetu? rajjasiriyā mahānisaṃsatāya. So
sippike samatikkamitvāva gacchati. Evameva esa kiñcāpi taṃ samāpattiṃ santato
manasikaroti, athakhvassa "ahametaṃ samāpattiṃ āvajjissāmi samāpajjissāmi
adhiṭṭhahissāmi vuṭṭhahissāmi paccavekkhissāmī"ti neva esa ābhogo samannāhāro
manasikāro hoti. Lo taṃ santato manasikaronto 3- pubbe vuttanayeneva 3- taṃ
paramasukhumaṃ appanāppattaṃ saññaṃ pāpuṇāti, yāya nevasaññīnāsaññī nāma hoti,
saṅkhārāvasesasamāpattiṃ bhāvetīti vuccati. Saṅkhārāvasesasamāpattinti
accantasukhumabhāvappattasaṅkhāraṃ catutthārūpasamāpattiṃ.
     Idāni yantaṃ evaṃ adhigatāya saññāya vasena "nevasaññānāsaññāyatanan"ti
vuccati, taṃ atthato dassetuṃ "nevasaññānāsaññāyatananti nevasaññānāsaññāyatanaṃ
samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā
dhammā"ti 4- vuttaṃ, tesu idha samāpannassa cittacetasikā dhammā adhippetā.
     Vacanattho panettha oḷārikāya saññāya abhāvato sukhumāya ca bhāvato
nevassa sasampayuttadhammassa jhānassa saññā nāsaññanti nevasaññānāsaññaṃ,
nevasaññānāsaññañca taṃ manāyatanadhammāyatanapariyāpannattā āyatanañcāti
nevasaññānāsaññāyatanaṃ. Athavā yāyamettha saññā, sā paṭusaññākiccaṃ kātuṃ
@Footnote: 1 cha.Ma. hatthikkhandhagato             2 cha.Ma. dantavikatiādīni
@3 cha.Ma. ime pāṭhā na dissanti       4 abhi. 35/620/319
Asamatthatāya nevasaññā, saṅkhārāvasesasukhumabhāvena vijjamānattā nāsaññāti
nevasaññānāsaññā, nevasaññānāsaññā ca sā sesadhammānaṃ adhiṭṭhānaṭṭhena
āyatanañcāti nevasaññānāsaññāyatanaṃ.
     Na kevalañcettha saññāva īdisī, athakho vedanāpi nevavedanā nāvedanā,
cittampi nevacittaṃ nācittaṃ, phassopi nevaphasso nāphasso, 1- esa nayo
sesasampayuttadhammesu, saññāsīsena panāyaṃ desanā katāti veditabbā.
Pattamakkhanatelappabhūtīhi ca upamāhi esa attho veditabbo. 2- Sāmaṇero kira telena
pattaṃ makkhetvā ṭhapesi. Taṃ yāgupānakāle thero "pattamāharā"ti āha. So
"patte telamatthi bhante"ti āha. Tato "āhara sāmaṇera telaṃ, nāḷiṃ
pūressāmī"ti vutte, "natthi bhante telan"ti āha. Tattha yathā antovuṭṭhattā
yāguyā saddhiṃ akappiyaṭṭhena "telaṃ atthī"ti hoti, nāḷipūraṇādīnaṃ abhāvavasena
"natthī"ti hoti. Evaṃ sāpi saññā paṭusaññākiccaṃ kātuṃ asamatthatāya nevasaññā,
saṅkhārāvasesasukhumabhāvena vijjamānattā nāsaññā hoti.
     Kiṃ panettha saññākiccanti? ārammaṇasañjānanañceva vipassanāya ca
Visayabhāvaṃ upagantvā nibbidājananaṃ. Dahanakiccamiva hi sukhodake tejodhātu
sañjānanakiccampesā paṭuṃ kātuṃ na sakkoti, sesasamāpattīsu saññā viya vipassanāya
visayabhāvaṃ upagantvā nibbidājananampi kātuṃ na sakkoti. Aññesu hi khandhesu
akatābhiniveso bhikkhu nevasaññānāsaññāyatanakkhandhe sammasitvā nibbidaṃ pattuṃ
samattho nāma natthi apica āyasmā sāriputto. Pakativipassako pana mahāpañño
sāriputtasadisova sakkuṇeyya, sopi "evaṃ kirame 3- dhammā ahutvā sambhonti,
hutvā paṭiventī"ti 4- evaṃ kalāpasammasanavaseneva, no anupadadhammavipassanāvasena.
Evaṃ sukhumattaṃ gatā esā samāpatti.
     Yathā ca pattamkakhanatelūpamāya, evaṃ maggudakūpamāyapi ayamattho vibhāvetabbo.
Maggapaṭipannassa kira therassa purato gacchanto sāmaṇero thokamudakaṃ disvā
@Footnote: 1 cha.Ma. nāphassoti     2 cha.Ma. vibhāvetabbo
@3 cha.Ma. kirime 4 Ma.u. 14/96/80
"udakaṃ bhante, upāhanā omuñcathā"ti āha. Tato therena "sace udakamatthi,
āhara nhānasāṭakaṃ, nhāyissāmī"ti vutte "natthi bhante"ti āha. Tattha yathā
upāhanatemanamattaṭṭhena "udakaṃ atthī"ti hoti, nhānaṭṭhena "natthī"ti hoti.
Evampi sā paṭusaññākiccaṃ kātuṃ asamatthatāya nevasaññā, saṅkhārāvasesasukhumabhāvena
vijjamānattā nāsaññā hoti. Na kevalañca etāheva, aññāhipi anurūpāhi
upamāhi esa attho vibhāvetabbo. Iti imāya nevasaññānāsaññāyatane
pavattāya saññāya nevasaññānāsaññāyatanabhūtāya vā saññāya sahagatanti
nevasaññānāsaññāyatanasaññāsahagataṃ, ākiñcaññāyatanasamāpattiārammaṇassa
jhānassetaṃ adhivacanaṃ.
     Idha ākiñcaññāyatanasamāpattiyā nikantipariyādānadukkhatāya dukkhāpaṭipadā,
pariyādinnanikantikassa appanāparivāsadandhatāya dandhābhiññā. Vipariyāyena
sukhāpaṭipadā khippābhiññā ca, parittakasiṇugghāṭimākāse pavattitaviññāṇāpagamārammaṇaṃ
samāpattiṃ ārabbha pavattitāya parittārammaṇatā, vipariyāyena
appamāṇārammaṇatā veditabbā. Sesaṃ purimasadisameva.
               Asadisarūpo nātho       āruppaṃ yaṃ catubbidhaṃ āha
               taṃ iti ñatvā tasmiṃ      pakiṇṇakakathāpi viññeyyā.
     Arūpasamāpattiyo hi:-
               ārammaṇātikkamato      catassopi bhavantimā
               aṅgātikkamametāsaṃ      na icchanti vibhāvino.
     Etāsu hi rūpanimittātikkamato paṭhamā, ākāsātikkamato dutiyā, ākāse
pavattitaviññāṇātikkamato tatiyā, ākāse pavattitaviññāṇassa apagamātikkamato
catutthāti sabbathā ārammaṇātikkamato catassopi bhavantimā arūpasamāpattiyoti
veditabbā. Aṅgātikkamaṃ pana etāsaṃ na icchanti paṇḍitā. Na hi
Rūpāvacarasamāpattīsu viya etāsu aṅgātikkamo atthi. Sabbāsupi hi etāsu upekkhā,
cittekaggatāti dveeva jhānaṅgāni honti. Evaṃ santepi:-
               supaṇītatarā honti       pacchimā pacchimā idha
               upamā tattha viññeyyā   pāsādatalasāṭikā.
     Yathā hi catubhūmikassa pāsādassa heṭṭhimatale dibbanaccagītavāditasurabhi-
gandhamālāsādhurasapānabhojanasayanacchādanādivasena paṇītā pañcakāmaguṇā paccupaṭṭhitā
assu, dutiye tato paṇītatarā, tatiye tato paṇītatarā, 1- catutthe sabbapaṇītā.
Tattha kiñcāpi tāni cattāripi pāsādatalāneva, natthi tesaṃ pāsādatalabhāvena
viseso, pañcakāmaguṇasamiddhivisesena pana heṭṭhimato heṭṭhimato uparimaṃ uparimaṃ
paṇītataraṃ hoti.
     Yathā ca ekāya itthiyā kantitathūlasaṇhasaṇhatarasaṇhatamasuttānaṃ
catupalatipaladupalaekapalasāṭikā assu āyāmena ca vitthārena ca samappamāṇā, tattha kiñcāpi
tā sāṭikā catassopi āyāmato ca vitthārato ca samappamāṇā, natthi tāsaṃ
pamāṇato viseso, sukhasamphassasukhumabhāvamahagghabhāvehi pana purimāya purimāya pacchimā
pacchimā paṇītatarā honti, evameva kiñcāpi catūsupi etāsu upekkhā
cittekaggatāti etāni dveyeva aṅgāni honti, athakho bhāvanāvisesena tesaṃ
aṅgānaṃ paṇītapaṇītatarabhāvena supaṇītatarā honti pacchimā pacchimā idhāti
veditabbā, evaṃ anupubbena paṇītapaṇītā cetā:-
             asucimhi maṇḍape laggo    eko tannissito paro
             añño bahi anissāya      taṃ taṃ nissāya cāparo.
             Ṭhito catūhi etehi       purisehi yathākkamaṃ
             samānatāya ñātabbā      catassopi vibhāvinā. 1-
@Footnote: 1 cha. paṇītatamā         2 visuddhi. 2/152 āruppaniddesa
     Tatrāyamatthayojanā:- asucimhi kira dese eko maṇḍaPo. Atheko
puriso āgantvā taṃ asuciṃ jigucchamāno taṃ maṇḍapaṃ hatthehi ālambitvā tattha
laggo laggito viya aṭṭhāsi. Athāparo āgantvā taṃ maṇḍapalaggaṃ purisaṃ
nissito. Athañño āgantvā cintesi "yo eso maṇḍapalaggo, yo ca taṃ
nissito, ubhopete duṭṭhitā, dhuvo ca nesaṃ maṇḍapapapāte pāto, handāhaṃ
bahiyeva tiṭṭhāmī"ti. So tannissitaṃ anissāya bahiyeva aṭṭhāsi. Athāparo
āgantvā maṇḍapalaggassa tannissitassa ca akhemabhāvaṃ cintetvā bahiṭhitañca
"suṭṭhito"ti mantvā taṃ nissāya aṭṭhāsi.
     Tattha asucimhi dese maṇḍapo viya kasiṇugghāṭimākāsaṃ daṭṭhabbaṃ.
Asucijigucchāya maṇḍapalaggo puriso viya rūpanimattajigucchāya ākāsārammaṇaṃ
ākāsānañcāyatanaṃ. Maṇḍapalaggaṃ purisaṃ nissito viya ākāsārammaṇaṃ ākāsānañcāyatanaṃ
ārabbha pavattaṃ viññāṇañcāyatanaṃ. Tesaṃ dvinnampi akhemabhāvaṃ cintetvā
anissāya taṃ maṇḍapalaggaṃ bahi ṭhito viya ākāsānañcāyatanaṃ ārammaṇaṃ akatvā
tadabhāvārammaṇaṃ ākiñcaññāyatanaṃ, maṇḍapalaggassa tannissitassa ca tesaṃ
dvinnampi 1- akhemataṃ cintetvā bahiṭhitañca "suṭṭhito"ti mantvā taṃ nissāya
ṭhito viya viññāṇābhāvasaṅkhāte bahi padese ṭhitaṃ ākiñcaññāyatanaṃ ārabbha pavattaṃ
nevasaññānāsaññāyatanaṃ daṭṭhabbaṃ. Evaṃ pavattamānañca:-
            ārammaṇaṃ karoteva        aññābhāvena taṃ idaṃ
            diṭṭhadosampi rājānaṃ       vuttihetu jano yathā. 2-
     Idaṃ hi nevasaññānāsaññāyatanaṃ "āsannaviññāṇañcāyatanapaccatthikā
ayaṃ samāpattī"ti evaṃ diṭṭhadosampi taṃ ākiñcaññāyatanaṃ aññassa ārammaṇassa
abhāvā ārammaṇaṃ karoteva. Yathā kiṃ? diṭṭhadosampi rājānaṃ vuttihetu yathā
jano, yathā hi asaññataṃ pharusakāyavacīmanosamācāraṃ kañci sabbadīpapatiṃ 3- rājānaṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati    2 visuddhi. 2/153 āruppaniddesa
@3 cha.Ma. sabbadisampatiṃ
"pharusasamācāro ayan"ti evaṃ diṭṭhadosampi aññattha vuttiṃ alabhamāno jano
vuttihetu taṃ nissāya vattati. Evaṃ diṭṭhadosampi taṃ ākiñcaññāyatanaṃ aññaṃ
ārammaṇaṃ alabhamānamidaṃ nevasaññānāsaññāyatanaṃ ārammaṇaṃ karoteva. Evaṃ
kurumānañca:-
          āruḷho dīghanisseṇiṃ          yathā nisseṇibāhukaṃ
          pabbataggañca āruḷho         yathā pabbatamatthakaṃ.
          Yathā vā girimāruḷho         attanoyeva jannukaṃ
          olubbhati tathevetaṃ           jhānamolubbha vattatīti. 1-
                  Arūpāvacarakusalavaṇṇanā niṭṭhitā.
                    ----------------



             The Pali Atthakatha in Roman Book 53 page 255-268. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=6403              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=6403              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=192              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=1997              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=1559              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=1559              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]