ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                  6. Chaṭṭhanaya sampayogavippayogapadavaṇṇanā
     [228] Idāni sampayogavippayogapadaṃ bhājetuṃ rūpakkhandhotiādi āraddhaṃ.
Tattha yaṃ labbhati, yañca na labbhati, taṃ sabbaṃ pucchāya gahitaṃ. Vissajjane
pana yaṃ na labbhati, taṃ natthīti paṭikkhittaṃ. "catūhi sampayogo. Catūhi vippayogo.
@Footnote: 1-1 cha.Ma. dutiyapañhe.....veditabbā
Sabhāgo, visabhāgo"ti vacanato hi catūhi arūpakkhandheheva sabhāgānaṃ ekasantānasmiṃ
ekakkhaṇe uppannānaṃ arūpakkhandhānaṃyeva aññamaññasampoyogo labbhati.
Rūpadhammānaṃ pana rūpena nibbānena vā, nibbānassa ca rūpena saddhiṃ
sampayogo nāma natthi. Tathā rūpanibbānānaṃ arūpakkhandhehi. Visabhāgā hi
te tesaṃ. Yathā  ca arūpakkhandhānaṃ rūpanibbānehi, evaṃ bhinnasantānehi
nānākkhaṇikehi arūpadhammehipi saddhiṃ natthiyeva. Tepi hi tesaṃ santānakkhaṇa-
visabhāgatāya visabhāgāyeva. Ayampana visabhāgatā saṅgahaṭṭhena virujjhanato
saṅgahanaye natthi. Gaṇanūpagamattañhi saṅgahaṭṭho. Sampayoganaye pana atthi,
ekuppādatādilakkhaṇo 1- hi sampayogaṭṭhoti. Evamettha yassa ekadhammenāpi
sampayogalakkhaṇaṃ  na yujjati, tassa pucchāya saṅgahaṃ katvāpi natthīti paṭikkhepo
kato. Yassa vippayogalakkhaṇaṃ yujjati, tassa vippayogo dassito. Yāni pana
padāni sattasu viññāṇadhātūsu ekāyapi dhātuyā 2- avippayutte rūpena nibbānena
vā missakadhamme dīpenti, tāni sabbathāpi idha na yujjantīti na gahitāni.
Tesaṃ idamuddānaṃ:-
          "dhammāyatanaṃ dhammadhātu       dukkhasaccañca jīvitaṃ
           saḷāyatanaṃ nāmarūpaṃ         cattāro ca mahābhavā.
           Jāti jarā ca maraṇaṃ        tikesvekūnavīsati
           gocchakesu ca paññāsa      aṭṭha cūḷantare padā.
           Mahantare paṇṇarasa         aṭṭhārasa tato pare
           tevīsapadasataṃ etaṃ         sampayoge na labbhatī"ti.
     Dhammāyatanañhi rūpanibbānamissakattā tasmiṃ apariyāpannena viññāṇenāpi
na sakkā sampayuttanti vattuṃ. Yasmā panettha vedanādayo viññāṇena
@Footnote: 1 cha.Ma......lakkhaṇaṃ  2 cha.Ma. ayaṃ pāṭho na dissati
Sampayuttā, tasmā vippayuttantipi na sakkā vattuṃ. Sesesupi eseva nayo.
Evaṃ sabbatthāpi etāni na yujjantīti idha na gahitāni, sesāni khandhādīni
yujjantīti tāni gahetvā ekekavasena ca samodhānetvā 1- ca pañhavissajjanaṃ
kataṃ. Tesu pañhesu paṭhame ekenāyatanenāti manāyatanena. Kehicīti dhammāyatana-
dhammadhātupariyāpannehi vedanāsaññāsaṅkhārehi.
     [229] Dutiye tīhīti pucchitapucchitaṃ ṭhapetvā sesehi. Kehici sampayuttoti
vedanākkhandho saññākkhandhasaṅkhārakkhandhehi, 2- itarepi attānaṃ ṭhapetvā
itarehi. Kehici vippayuttoti rūpanibbānehi. Evaṃ sabbattha rūpassa vippayoge
dhammāyatanadhammadhātūsu arūpaṃ, arūpassa vippayoge rūpaṃ daṭṭhabbaṃ. Tatiyapañho
uttānatthova.
     [231] Catutthe "katīhi khandhehī"tiādiṃ avatvā sampayuttanti natthīti
vuttaṃ, tampana khandhādīnaṃyeva vasena veditabbaṃ. Paratopi evarūpesu pañhesu
eseva nayo. Ādipañhasmiñhi sarūpato dassetvā parato pāli saṅkhittā.
Iminā nayena sabbattha atthayojanā veditabbā. Yattha pana nātipākaṭā
bhavissati, tattha naṃ pākaṭaṃ katvāva gamissāma.
     [234] Soḷasahi dhātūhīti  cakkhuviññāṇadhātu tāva attānaṃ ṭhapetvā
chahi viññāṇadhātūhi dasahi ca rūpadhātūhi. Sesāsupi eseva nayo.
     [235] Tīhi khandhehīti saṅkhārakkhandhaṃ ṭhapetvā sesehi. Ekāya dhātuyāti
manoviññāṇadhātuyā. 3- Samudayamaggānañhi aññāya dhātuyā sampayogo natthi.
Ekena khandhenāti saṅkhārakkhandhena. Ekenāyatanenāti dhammāyatanena. Ekāya
dhātuyāti dhammadhātuyā. Etesu hi taṃ saccadvayaṃ kehici sampayuttaṃ.
@Footnote: 1 cha.Ma. samodhānena   2 cha.Ma. saññāsaṅkhārehi   3 Sī. ekāya viññāṇadhātuyā
      [238] Sukhindriyādipañhe tīhīti saññāsaṅkhāraviññāṇehi. Ekāya
dhātuyāti kāyaviññāṇadhātuyā manoviññāṇadhātuyā ca. Chahi dhātūhīti
kāyaviññāṇadhātuvajjāhi.
     [245] Rūpabhavapañhe sabbesampi arūpakkhandhānaṃ arūpāyatanānañca
atthitāya na kehicīti vuttaṃ. Arūpabhavapañhe 1- ghānajivhākāyaviññāṇadhātūnaṃ
pana natthitāya tīhi dhātūhi vippayuttoti vuttaṃ.
     [256] Adhimokkhapañhe dvīhi dhātūhīti manodhātumanoviññāṇadhātūhi.
Paṇṇarasahīti sesāhi dasahi rūpadhātūhi pañcahi ca cakkhuviññāṇādīhi.
     [257] Kusalapañhe kusalehi catunnampi khandhānaṃ gahitattā sampayogo
paṭikkhitto.
     [258] Vedanāttikapañhe ekena khandhenāti vedanākkhandheneva.
Paṇṇarasahīti cakkhusotaghānajivhāviññāṇadhātumanodhātūhi ceva rūpadhātūhi ca.
Ekādasahīti kāyaviññāṇadhātuyā saddhiṃ rūpadhātūhi.
     [262] Nevavipākanavipākadhammadhammapañhe pañcahīti cakkhuviññāṇādīhi.
Anupādinnupādāniyapañhe chahīti manoviññāṇadhātuvajjāhi. Savitakkasavicārapañhe
paṇṇarasahīti pañcahi viññāṇehi saddhiṃ rūpadhātūhi. Avitakkavicāramattapañhe
ekena khandhenātiādi saṅkhārakkhandhavasena veditabbaṃ. Dutiyajjhānavicārañhi ṭhapetvā
sesā avitakkavicāramattā nāma. Pītiṃ ṭhapetvā sesā pītisahagatā. Tattha vicāro
vicārena pīti ca pītiyā na sampayuttāti saṅkhārakkhandhadhammāyatanadhammadhātūsu
kehici sampayuttā nāma. Soḷasahīti dhammadhātumanoviññāṇadhātuvajjāheva.
Avitakkaavicārapañhe ekāya dhātuyāti manodhātuyā. Sukhasahagatā upekkhāsahagatā
ca vedanāttike vuttāva. Dassanenapahātabbādayo kusalasadisāva.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati
     [271] Parittārammaṇaṃ vipākadhammasadisaṃ. Ekāya dhātuyāti dhammadhātuyā.
Kehicīti ye tattha parittārammaṇā na honti, tehi. Dhammadhātu pana
parittārammaṇānaṃ channaṃ cittuppādānaṃ vasena catūhi khandhehi  saṅgahitattā
paṭhamapaṭikkhepameva bhajati. Mahaggatārammaṇādayopi kusalasadisāva.
     [273] Anuppannesu pañcahi dhātūhīti cakkhuviññāṇādīhi. Tāni hi
ekantena uppādidhammabhūtāneva, uppannakoṭṭhāsampi pana bhajanti. Paccuppannā-
rammaṇādayo parittārammaṇasadisāva. Hetuādayo samudayasadisāva. Sahetukā ceva
na ca hetūpi pītisahagatasadisāva. Tathā parāmāsasampayuttā. Anupādinnā anuppanna-
sadisāva. Sesaṃ sabbattha uttānatthamevāti.
                   Sampayogavippayogapadavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 55 page 17-21. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=360              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=360              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=224              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=960              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1048              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1048              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]