ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                           8. Aṭṭhamavagga
                         1. Chagatikathāvaṇṇanā
     [503-504] Idāni chagatikathā nāma hoti. Tattha asurakāyena saddhiṃ
cha gatiyoti yesaṃ laddhi seyyathāpi andhakānañceva uttarāpathakānañca, te sandhāya
pucchā sakavādissa, paṭiññā itarassa. Atha naṃ sakavādī "pañca kho *- panimā
sāriputta gatiyo"ti 1- lomahaṃsanapariyāye paricchinnānaṃ gatīnaṃ vasena codetuṃ
nanu pañca gatiyotiādimāha. Itaro suttavirodhabhayena paṭijānāti. Kasmā pana
sakavādī cha gatiyo na sampaṭicchati, nanu "catūhapāyehi 2- ca vippamutto"ti
ettha asurakāyopi gahitoti. Saccaṃ gahito, na panesā gati. Kasmā? visuṃ
abhāvato. Asurakāyasmiñhi kālakañjikā asurā petagatiyā saṅgahitā, vepacittiparisā
devagatiyā, asurakāyoti visuṃ ekā gati nāma natthi.
     Idāni etameva atthaṃ dassetuṃ nanu kālakañjikātiādi āraddhaṃ. Tattha
samānavaṇṇāti sadisarūpasaṇṭhānā bībhacchā virūpā duddassikā. Samānabhogāti
sadisamethunasamācāRā. Samānāhārāti sadisakheḷasiṅghānikapubbalohitādiāhāRā.
Samānāyukāti sadisaāyuparicchedā. Āvāhavivāhanti kaññāgahaṇañceva kaññādānañca.
Sukkapakkhe samānavaṇṇāti sadisarūpasaṇṭhānā abhirūpā pāsādikā dassanīyā
pabhāsampannā. Samānabhogāti sadisapañcakāmaguṇabhogā. Samānāhārāti sadisasudhābhojanādi-
āhāRā. Sesaṃ vuttanayameva. Nanu atthi asurakāyoti idaṃ asurakāyasseva
sādhakaṃ. Tassa pana visuṃ gatiparicchedābhāvena na gatisādhakanti.
                       Chagatikathāvaṇṇanā niṭṭhitā.
                            --------
@Footnote: 1 Ma.mū. 12/153/113   * pāli. imā   2 cha.Ma. catūhāpāyehi



             The Pali Atthakatha in Roman Book 55 page 232. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5219              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5219              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1193              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=37&A=11711              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=37&A=7760              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=37&A=7760              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_37

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]