ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page232.

8. Aṭṭhamavagga 1. Chagatikathāvaṇṇanā [503-504] Idāni chagatikathā nāma hoti. Tattha asurakāyena saddhiṃ cha gatiyoti yesaṃ laddhi seyyathāpi andhakānañceva uttarāpathakānañca, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ sakavādī "pañca kho *- panimā sāriputta gatiyo"ti 1- lomahaṃsanapariyāye paricchinnānaṃ gatīnaṃ vasena codetuṃ nanu pañca gatiyotiādimāha. Itaro suttavirodhabhayena paṭijānāti. Kasmā pana sakavādī cha gatiyo na sampaṭicchati, nanu "catūhapāyehi 2- ca vippamutto"ti ettha asurakāyopi gahitoti. Saccaṃ gahito, na panesā gati. Kasmā? visuṃ abhāvato. Asurakāyasmiñhi kālakañjikā asurā petagatiyā saṅgahitā, vepacittiparisā devagatiyā, asurakāyoti visuṃ ekā gati nāma natthi. Idāni etameva atthaṃ dassetuṃ nanu kālakañjikātiādi āraddhaṃ. Tattha samānavaṇṇāti sadisarūpasaṇṭhānā bībhacchā virūpā duddassikā. Samānabhogāti sadisamethunasamācāRā. Samānāhārāti sadisakheḷasiṅghānikapubbalohitādiāhāRā. Samānāyukāti sadisaāyuparicchedā. Āvāhavivāhanti kaññāgahaṇañceva kaññādānañca. Sukkapakkhe samānavaṇṇāti sadisarūpasaṇṭhānā abhirūpā pāsādikā dassanīyā pabhāsampannā. Samānabhogāti sadisapañcakāmaguṇabhogā. Samānāhārāti sadisasudhābhojanādi- āhāRā. Sesaṃ vuttanayameva. Nanu atthi asurakāyoti idaṃ asurakāyasseva sādhakaṃ. Tassa pana visuṃ gatiparicchedābhāvena na gatisādhakanti. Chagatikathāvaṇṇanā niṭṭhitā. -------- @Footnote: 1 Ma.mū. 12/153/113 * pāli. imā 2 cha.Ma. catūhāpāyehi


             The Pali Atthakatha in Roman Book 55 page 232. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=5219&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5219&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1193              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=37&A=11711              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=37&A=7760              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=37&A=7760              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_37

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]