ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                        8. Indriyakathāvaṇṇanā
     [853-856] Idāni indriyakathā nāma hoti. Tattha lokiyā saddhā
saddhāyeva nāma, na saddhindriyaṃ. Tathā lokiyaṃ viriyaṃ, sati, samādhi, paññā
paññāyeva nāma, na paññindriyanti yesaṃ laddhi seyyathāpi hetuvādānañceva
mahisāsakānañca, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Natthi
lokiyā saddhātiādi yasmā lokiyāpi saddhādayova dhammā adhipatiyaṭṭhena indriyaṃ,
na saddhādīhi aññaṃ saddhindriyādi nāma atthi, tasmā lokiyānampi
saddhādīnaññeva saddhindriyādibhāvadassanatthaṃ vuttaṃ. Atthi lokiyo manotiādi
yathā te lokiyāpi manādayo dhammā manindriyādīni, evaṃ lokiyā saddhādayopi
saddhindriyādīnīti upamāyā tassatthassa vibhāvanatthaṃ vuttaṃ. Sesamettha yathāpālimeva
niyyātīti.
                      Indriyakathāvaṇṇanā niṭṭhitā.
                      Ekūnavīsatimo vaggo samatto.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 309. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6957              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6957              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1801              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=37&A=19080              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=37&A=12320              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=37&A=12320              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_37

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]