ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page309.

8. Indriyakathāvaṇṇanā [853-856] Idāni indriyakathā nāma hoti. Tattha lokiyā saddhā saddhāyeva nāma, na saddhindriyaṃ. Tathā lokiyaṃ viriyaṃ, sati, samādhi, paññā paññāyeva nāma, na paññindriyanti yesaṃ laddhi seyyathāpi hetuvādānañceva mahisāsakānañca, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Natthi lokiyā saddhātiādi yasmā lokiyāpi saddhādayova dhammā adhipatiyaṭṭhena indriyaṃ, na saddhādīhi aññaṃ saddhindriyādi nāma atthi, tasmā lokiyānampi saddhādīnaññeva saddhindriyādibhāvadassanatthaṃ vuttaṃ. Atthi lokiyo manotiādi yathā te lokiyāpi manādayo dhammā manindriyādīni, evaṃ lokiyā saddhādayopi saddhindriyādīnīti upamāyā tassatthassa vibhāvanatthaṃ vuttaṃ. Sesamettha yathāpālimeva niyyātīti. Indriyakathāvaṇṇanā niṭṭhitā. Ekūnavīsatimo vaggo samatto. -----------


             The Pali Atthakatha in Roman Book 55 page 309. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6957&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6957&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1801              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=37&A=19080              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=37&A=12320              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=37&A=12320              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_37

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]