ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [125]   Tena   kho   pana   samayena  aññataro  paṇḍako  bhikkhūsu
pabbajito   hoti   .   so   dahare  dahare  bhikkhū  upasaṅkamitvā  evaṃ
vadeti   etha   maṃ   āyasmanto   dūsethāti   .   bhikkhū   apasādenti
nassa   paṇḍaka   vinassa   paṇḍaka   ko   tayā  atthoti  .  so  bhikkhūhi
apasādito   mahante   mahante   moligalle   sāmaṇere   upasaṅkamitvā
evaṃ   vadeti   etha   maṃ   āyasmanto  1-  dūsethāti  .  sāmaṇerā
apasādenti   nassa   paṇḍaka   vinassa   paṇḍaka   ko  tayā  atthoti .
So   sāmaṇerehi   apasādito   hatthibhaṇḍe   assabhaṇḍe   upasaṅkamitvā
evaṃ   vadeti   etha  maṃ  āvuso  dūsethāti  .  hatthibhaṇḍā  assabhaṇḍā
dūsesuṃ      .      te      ujjhāyanti      khīyanti      vipācenti
@Footnote: 1 Ma. Yu. āvuso.

--------------------------------------------------------------------------------------------- page174.

Paṇḍakā ime samaṇā sakyaputtiyā yepi imesaṃ na paṇḍakā tepi [1]- paṇḍake dūsenti evaṃ ime sabbe va abrahmacārinoti. Assosuṃ kho bhikkhū [2]- hatthibhaṇḍānaṃ assabhaṇḍānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . paṇḍako bhikkhave anupasampanano na upasampādetabbo upasampanno nāsetabboti. [126] Tena kho pana samayena aññataro purāṇakulaputto khīṇakolañño sukhumālo hoti . athakho tassa purāṇakulaputtassa khīṇakolaññassa etadahosi ahaṃ kho sukhumālo na paṭibalo anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ dhātiṃ kātuṃ kena nu kho ahaṃ upāyena sukhaṃ 3- jīveyyaṃ na ca kilameyyanti. Athakho tassa purāṇakulaputtassa khīṇakolaññassa etadahosi ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nīvātesu sayanesu sayanti yannūnāhaṃ sāmaṃ pattacīvaraṃ paṭiyādetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā ārāmaṃ gantvā bhikkhūhi saddhiṃ saṃvaseyyanti . athakho so purāṇakulaputto khīṇakolañño sāmaṃ pattacīvaraṃ paṭiyādetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā ārāmaṃ gantvā bhikkhū abhivādeti. Bhikkhū evamāhaṃsu kativassosi tvaṃ āvusoti . kiṃ etaṃ āvuso kativasso nāmāti . ko pana te āvuso upajjhāyoti . kiṃ @Footnote: 1 Ma. ime. Ma. tesaṃ . 3 Ma. Yu. sukhañca.

--------------------------------------------------------------------------------------------- page175.

Etaṃ āvuso upajjhāyo nāmāti . bhikkhū āyasmantaṃ upāliṃ etadavocuṃ iṅghāvuso upāli imaṃ pabbajitaṃ anuyuñjāhīti . Athakho so purāṇakulaputto khīṇakolañño āyasmatā upālinā anuyuñjiyamāno etamatthaṃ ārocesi . āyasmā upāli bhikkhūnaṃ etamatthaṃ ārocesi . bhikkhū bhagavato etamatthaṃ ārocesuṃ . Theyyasaṃvāsako bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabbo 1- . titthiyapakkantako bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabboti. [127] Tena kho pana samayena aññataro nāgo nāgayoniyā aṭṭiyati harāyati jigucchati . athakho tassa nāgassa etadahosi kena nu kho ahaṃ upāyena nāgayoniyā ca parimucceyyaṃ khippañca manussattaṃ paṭilabheyyanti . athakho tassa nāgassa etadahosi ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā sace kho ahaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ evāhaṃ nāgayoniyā ca parimucceyyaṃ khippañca manussattaṃ paṭilabheyyanti . athakho so nāgo māṇavakavaṇṇena bhikkhū upasaṅkamitvā pabbajjaṃ yāci . taṃ bhikkhū pabbājesuṃ upasampādesuṃ . tena kho pana samayena so nāgo aññatarena bhikkhunā saddhiṃ paccantime vihāre paṭivasati . athakho so bhikkhu rattiyā paccūsasamayaṃ paccuṭṭhāya ajjhokāse caṅkamati . athakho @Footnote: 1 Ma. itisaddo dissati.

--------------------------------------------------------------------------------------------- page176.

So nāgo tassa bhikkhuno nikkhante vissaṭṭho niddaṃ okkami . Sabbo vihāro ahinā puṇṇo . vātapānehi bhogā nikkhantā honti . athakho so bhikkhu vihāraṃ pavisissāmīti kavāṭaṃ paṇāmento addasa sabbaṃ vihāraṃ ahinā puṇṇaṃ vātapānehi bhoge nikkhante disvāna bhīto vissaramakāsi . bhikkhū upadhāvitvā taṃ bhikkhuṃ etadavocuṃ kissa tvaṃ āvuso vissaramakāsīti . ayaṃ āvuso sabbo vihāro ahinā puṇṇo vātapānehi bhogā nikkhantāti . athakho so nāgo tena saddena paṭibujjhitvā sake āsane nisīdi . bhikkhū evamāhaṃsu kosi tvaṃ āvusoti . Ahaṃ bhante nāgoti. Kissa pana tvaṃ āvuso evarūpamakāsīti. {127.1} Athakho so nāgo bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā taṃ nāgaṃ etadavoca tumhe khvattha 1- nāgā aviruḷhidhammā imasmiṃ dhammavinaye gaccha tvaṃ nāga tattheva cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa uposathaṃ upavasa evaṃ tvaṃ nāgayoniyā ca parimuccissasi khippañca manussattaṃ paṭilabhissasīti . athakho so nāgo aviruḷhidhammo kirāhaṃ imasmiṃ dhammavinayeti dukkhī dummano assūni pavattayamāno vissaraṃ karitvā pakkāmi . athakho bhagavā bhikkhū āmantesi dveme bhikkhave paccayā nāgassa sabhāvapātukammāya yadā ca sajātiyā methunaṃ @Footnote: 1 Ma. khottha.

--------------------------------------------------------------------------------------------- page177.

Dhammaṃ paṭisevati yadā ca vissaṭṭho niddaṃ okkamati ime kho bhikkhave dve paccayā nāgassa sabhāvapātukammāya . tiracchānagato bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabboti. [128] Tena kho pana samayena aññataro māṇavako mātaraṃ jīvitā voropesi . so tena pāpakena kammena aṭṭiyati harāyati jigucchati . athakho tassa māṇavakassa etadahosi kena nu kho ahaṃ upāyena imassa pāpakassa kammassa nikkhantiṃ kareyyanti . Athakho tassa māṇavakassa etadahosi ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā sace kho ahaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ evāhaṃ imassa pāpakassa kammassa nikkhantiṃ kareyyanti. {128.1} Athakho so māṇavako bhikkhū upasaṅkamitvā pabbajjaṃ yāci . bhikkhū āyasmantaṃ upāliṃ etadavocuṃ pubbepi kho āvuso upāli nāgo māṇavakavaṇṇena bhikkhūsu pabbajito iṅghāvuso upāli imaṃ māṇavakaṃ anuyuñjāhīti . athakho so māṇavako āyasmatā upālinā anuyuñjiyamāno etamatthaṃ ārocesi . Āyasmā upāli bhikkhūnaṃ etamatthaṃ ārocesi . bhikkhū bhagavato etamatthaṃ ārocesuṃ . mātughātako bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabboti.

--------------------------------------------------------------------------------------------- page178.

[129] Tena kho pana samayena aññataro māṇavako pitaraṃ jīvitā voropesi . so tena pāpakena kammena aṭṭiyati harāyati jigucchati . athakho tassa māṇavakassa etadahosi kena nu kho ahaṃ upāyena imassa pāpakassa kammassa nikkhantiṃ kareyyanti . Athakho tassa māṇavakassa etadahosi ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā sace kho ahaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ evāhaṃ imassa pāpakassa kammassa nikkhantiṃ kareyyanti . athakho so māṇavako bhikkhū upasaṅkamitvā pabbajjaṃ yāci . bhikkhū āyasmantaṃ upāliṃ etadavocuṃ pubbepi kho āvuso upāli nāgo māṇavakavaṇṇena bhikkhūsu pabbajito iṅghāvuso upāli imaṃ māṇavakaṃ anuyuñjāhīti . athakho so māṇavako āyasmatā upālinā anuyuñjiyamāno etamatthaṃ ārocesi . āyasmā upāli bhikkhūnaṃ etamatthaṃ ārocesi . bhikkhū bhagavato etamatthaṃ ārocesuṃ. Pitughātako bhikkhave anupasampanno na anupasampādetabbo upasampanno nāsetabboti. [130] Tena kho pana samayena sambahulā bhikkhū sāketā sāvatthiṃ addhānamaggapaṭipannā honti . antarāmagge corā nikkhamitvā ekacce bhikkhū acchindiṃsu ekacce bhikkhū haniṃsu . Sāvatthiyā rājabhaṭā nikkhamitvā ekacce core aggahesuṃ .

--------------------------------------------------------------------------------------------- page179.

Ekacce corā palāyiṃsu . ye te palāyiṃsu te bhikkhūsu pabbajiṃsu . ye te gahitā te vadhāya onīyanti . addasaṃsu kho te pabbajitā te core vadhāya onīyamāne disvāna evamāhaṃsu sādhu kho mayaṃ palāyimhā sacajja 1- mayaṃ gayheyyāma mayampi evameva haññeyyāmāti . bhikkhū evamāhaṃsu kiṃ pana tumhe āvuso akatthāti . athakho te pabbajitā bhikkhūnaṃ etamatthaṃ ārocesuṃ . bhikkhū bhagavato etamatthaṃ ārocesuṃ . arahanto ete bhikkhave bhikkhū arahantaghātako bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabboti. [131] Tena kho pana samayena sambahulā bhikkhuniyo sāketā sāvatthiṃ addhānamaggapaṭipannā honti . antarāmagge corā nikkhamitvā ekaccā bhikkhuniyo acchindiṃsu ekaccā bhikkhuniyo dūsesuṃ . sāvatthiyā rājabhaṭā nikkhamitvā ekacce core aggahesuṃ. Ekacce corā palāyiṃsu . ye te palāyiṃsu te bhikkhūsu pabbajiṃsu. Ye te gahitā te vadhāya onīyanti . addasaṃsu kho te [2]- pabbajitā te core vadhāya onīyamāne disvāna evamāhaṃsu sādhu kho mayaṃ palāyimhā sacajja mayaṃ gayheyyāma mayampi evameva haññeyyāmāti . bhikkhū evamāhaṃsu kiṃ pana tumhe āvuso akatthāti . athakho te pabbajitā bhikkhūnaṃ etamatthaṃ ārocesuṃ . Bhikkhū bhagavato etamatthaṃ ārocesuṃ . bhikkhunīdūsako @Footnote: 1 Ma. Yu. sacā ca. ito paraṃ īdisameva . 2 Ma. palāyitvā.

--------------------------------------------------------------------------------------------- page180.

Bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabbo . saṅghabhedako bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabbo . lohituppādako bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabboti. [132] Tena kho pana samayena aññataro ubhatobyañjanako bhikkhūsu pabbajito hoti . so karotipi kārāpetipi . bhagavato etamatthaṃ ārocesuṃ . ubhatobyañjanako bhikkhave anupasampanno na upasampādetabbo upasampanno nāsetabboti.


             The Pali Tipitaka in Roman Character Volume 4 page 173-180. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=125&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=125&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=125&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=125&items=8&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=125              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1819              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1819              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :