ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

page330.

Ācariyavādaṃ. Sahadhammenāti sahetukena sakāraṇena vacanena. Sappāṭihāriyanti yāva niyyānikaṃ katvā dhammaṃ desissanti. Brahmacariyanti sikkhattayasaṅgahitaṃ sakalasāsanabrahmacariyaṃ. Iddhanti samiddhaṃ jhānassādavasena. Phītanti vuḍḍhippattaṃ sabbaphāliphullaṃ 1- viya abhiññāsampattivasena. Vitthāritanti 2- vitthataṃ tasmiṃ tasmiṃ disābhāge patiṭṭhitavasena. Bāhujaññanti bahūhi ñātaṃ paṭividdhaṃ mahājanābhisamayavasena. Puthubhūtanti sabbākārena puthulabhāvappattaṃ. Kathaṃ? yāva devamanussehi suppakāsitaṃ, yattakā viññujātikā devā ceva manussā Ca atthi, sabbehi suṭṭhu pakāsitanti attho. Appossukkoti nirālayo. Tvaṃ hi pāpima aṭṭhamasattāhato paṭṭhāya "parinibbātu dāni bhante bhagavā, parinibbātu sugato"ti viravanto āhiṇḍittha, ajja dāni paṭṭhāya vigatussāho hohi, mā mayhaṃ parinibbānatthaṃ vāyāmaṃ karohīti vadati. Sato sampajāno āyusaṅkhāraṃ ossajjīti satiṃ supatiṭṭhitaṃ katvā ñāṇena paricchinditvā āyusaṅkhāraṃ vissajji pajahi. Tattha na bhagavā hatthena leḍḍuṃ viya āyusaṅkhāraṃ ussajji, temāsamattameva pana phalasamāpattiṃ samāpajjitvā tato paraṃ na samāpajjissāmīti cittaṃ uppādesi. Taṃ sandhāya vuttaṃ "ossajjī"ti. Ussajjītipi pāṭho. Mahābhūmicāloti mahanto paṭhavikamPo. 3- Tadā kira dasasahassilokadhātu akampittha. Bhiṃsanakoti bhayajanako. Devadundubhiyo ca phaliṃsūti devabheriyo phaliṃsu, devo sukkhagajjitaṃ 4- gajji, akālavijjulatā nicchariṃsu, khaṇikavassaṃ vassīti vuttaṃ hoti. @Footnote: 1 cha.Ma. sabbapāliphullaṃ 2 cha. vitthārikanti @3 Ma. bhūmicālo 4 Sī. sugajjitaṃ

--------------------------------------------------------------------------------------------- page331.

Udānaṃ udānesīti kasmā udānesi? koci nāma vadeyya "bhagavā pacchato pacchato anubandhitvā, `parinibbāyatha bhante parinibbāyatha bhante'ti upadduto bhayena āyusaṅkhāraṃ vissajjesī"ti. Tassokāso mā hotūti. Bhītassa hi udānaṃ nāma natthīti pītivegavisaṭṭhaṃ udānesi. Tattha sabbesaṃ soṇasiṅgālādīnampi paccakkhabhāvato tulitaṃ paricchinnanti tulaṃ. Kintaṃ? kāmāvacarakammaṃ. Na tulaṃ, na vā assa tulaṃ sadisamaññaṃ 1- lokiyakammaṃ atthīti atulaṃ. Kintaṃ? mahaggatakammaṃ. Athavā kāmāvacaraṃ rūpāvacaraṃ ca tulaṃ, arūpāvacaraṃ atulaṃ. Appavipākaṃ tulaṃ, bahuvipākaṃ atulaṃ. Sambhavanti sambhavahetubhūtaṃ, 2- piṇḍakārakaṃ rāsikārakanti attho. Bhavasaṅkhāranti punabbhavassa saṅkhāraṃ. Avassajīti vissajjesi. Munīti buddhamuni. Ajjhattaratoti niyakajjhattarato. Samāhitoti upacārappanāsamādhivasena samāhito. Abhindi kavacamivāti kavacaṃ viya abhindi. Attasambhavanti attani jātaṃ kilesaṃ. Idaṃ vuttaṃ hoti:- savipākaṭṭhena sambhavaṃ bhavābhisaṅkharaṇaṭṭhena 3- bhavasaṅkhāranti ca laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossaji, saṅgāmasīse mahāyodho kavacaṃ viya attasambhavaṃ kilesañca ajjhattarato samāhito hutvā abhindīti. Athavā tulanti tulento tīrento. Atulañca sambhavanti nibbānañceva bhavañca. Bhavasaṅkhāranti bhavagāmikammaṃ. Avassaji munīti "pañcakkhandhā aniccā, pañcannaṃ khandhānaṃ nirodho nibbānaṃ niccan"tiādinā nayena tulayanto buddhamuni bhave ādīnavaṃ nibbāne cānisaṃsaṃ disvā taṃ khandhānaṃ mūlabhūtaṃ bhavasaṅkhāraṃ "kammakkhayāya saṃvattatī"ti evaṃ vuttena kammakkhayakarena ariyamaggena avassaji. Kathaṃ? ajjhattarato samāhito abhindi kavacamivattasambhavaṃ. So hi vipassanāvasena @Footnote: 1 cha.Ma. na vā tulaṃ sadisamassa aññaṃ 2 Sī.,ka. tesaṃ bhavahetubhūtaṃ @3 Ma. bhavakaraṇaṭṭhena. cha. bhavabhisaṅkhaṇaṭṭhena

--------------------------------------------------------------------------------------------- page332.

Ajjhattarato, samathavasena samāhitoti evaṃ pubbabhāgato paṭṭhāya samathavipassanābalena kavacamiva attabhāvaṃ pariyonaddhitvā 1- ṭhitaṃ, attani sambhavattā attasambhavanti laddhanāmaṃ sabbakilesajātaṃ abhindi. Kilesābhāvena ca kammaṃ appaṭisandhikattā avasiṭṭhaṃ 2- nāma hotīti evaṃ kilesappahānena kammaṃ jahi. Pahīnakilesassa ca 3- bhayaṃ nāma natthi. Tasmā abhītova āyusaṅkhāraṃ ussajji. Abhītabhāvaṃ ñāpanatthaṃ ca udānaṃ udānesīti veditabbo. Cāpālavaggo paṭhamo. ------------


             The Pali Atthakatha in Roman Book 13 page 330-332. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=7201&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=13&A=7201&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=577              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=7579              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=7459              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=7459              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]