ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

page255.

Kilesamārādikassa sabbassapi mārassa vasaṃ yathākāmakaraṇīyataṃ upagacchati, tesaṃ visayaṃ nātikkamatīti attho. Imāya hi gāthāya bhagavā ye satiārakkhābhāvena sabbaso arakkhitacittā, yonisomanasikārassa hetubhūtāya paññāya abhāvato ayoniso ummujjanena niccantiādinā vipariyesagāhino, tato eva kusalakiriyāya vīriyārambhābhāvato kosajjābhibhūtā 1- te vaṭṭato 1- sīsaṃ na ukkhipissantīti tesaṃ bhikkhūnaṃ pamādavihāragarahāmukhena vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassetuṃ "tasmā rakkhitacittassā"ti dutiyaṃ gāthamāha. Tattha tasmā rakkhitacittassāti yasmā arakkhitacitto mārassa yathākāmakaraṇīyo hutvā saṃsāreyeva hoti, tasmā satisaṃvarena manacchaṭṭhānaṃ indriyānaṃ rakkhanena pidahanena rakkhitacitto assa. Citte hi rakkhite cakkhvādiindriyāni rakkhitāneva hontīti. Sammāsaṅkappagocaroti yasmā micchāsaṅkappagocaro tathā tathā ayoniso vitakketvā nānāvidhāni micchādassanāni gaṇhanto micchādiṭṭhihatena cittena mārassa yathākāmakaraṇīyo hoti, tasmā yonisomanasikārena kammaṃ karonto nekkhammasaṅkappādisammāsaṅkappagocaro assa, jhānādisampayuttaṃ sammāsaṅkappameva attano cittassa pavattiṭṭhānaṃ kareyya. Sammādiṭṭhipurekkhāroti sammāsaṅkappagocaratāya vidhūtamicchādassano puretaraṃyeva kammassakatālakkhaṇaṃ, tato yathābhūtañāṇalakkhaṇañca sammādiṭṭhiṃ pubbaṅgamaṃ 2- katvā pubbe vuttanayeneva sīlasamādhīsu yutto payutto vipassanaṃ ārabhitvā saṅkhāre sammasanto ñatvāna udayabbayaṃ pañcasu upādānakkhandhesu samapaññāsāya ākārehi uppādaṃ nirodhañca vavatthapetvā yudayabbayañāṇaṃ adhigantvā tato paraṃ bhaṅgānupassanādivasena @Footnote: 1-1 cha.Ma. saṃsāravaṭṭato 2 cha.Ma. purato

--------------------------------------------------------------------------------------------- page256.

Vipassanaṃ ussukkāpetvā anukkamena ariyamaggaṃ gaṇhanto aggamaggena thinamiddhābhibhū bhikkhu sabbā duggatiyo jaheti, evaṃ so heṭṭhimamaggavajjhānaṃ kilesānaṃ paṭhamameva pahīnattā diṭṭhivippayuttalobhasahagatacittuppādesu uppajjanakathinamiddhānaṃ adhigatena arahattamaggena samucchindanato tadekaṭṭhānaṃ mānādīnampi pahīnattā sabbaso bhinnakileso khīṇāsavabhikkhu tividhadukkhatāyogena duggatisaṅkhātā sabbāpi gatiyo ucchinnabhavamūlattā jahe pajaheyya, tāsaṃ parabhāge nibbāne patiṭṭheyyāti attho. Dutiyasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 26 page 255-256. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=5710&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=26&A=5710&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=90              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2564              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2626              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2626              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]