ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page179.

3. Cūḷavagga 111. 1. Abhijjamānapetavatthuvaṇṇanā abhijjamāne vārimhīti idaṃ satthari veḷuvane viharante aññataraṃ luddapetaṃ ārabbha vuttaṃ. Bārāṇasiyaṃ kira aparadisābhāge pāragaṅgāya vāsabhagāmaṃ atikkamitvā cundaṭṭhilanāmake 1- gāme eko luddako ahosi, so araññe mige vadhitvā varamaṃsaṃ aṅgāre pacitvā khāditvā avasesaṃ paṇṇapuṭe bandhitvā kājena gahetvā gāmaṃ 2- āgacchati. Taṃ bāladārakā gāmadvāre disvā "maṃsaṃ me dehi maṃsaṃ me dehī"ti hatthe pasāretvā upadhāvanti. So tesaṃ thokaṃ thokaṃ maṃsaṃ deti. Athekadivasaṃ maṃsaṃ alabhitvā uddālakapupphaṃ pilandhitvā bahuñca hatthena gahetvā gāmaṃ gacchantaṃ taṃ dārakā gāmadvāre disvā "maṃsaṃ me dehi maṃsaṃ me dehī"ti hatthe pasāretvā upadhāviṃsu, so tesaṃ ekekaṃ pupphamañjariṃ adāsi. Atha aparena samayena kālaṃ katvā petesu nibbatto naggo virūparūpo bhayānakadassano supinepi 3- annapānaṃ ajānanto sīse ābandhitauddālakakusumamālākalāpo "cundaṭṭhilāyaṃ ñātakānaṃ santike kiñci labhissāmī"ti gaṅgāya udake abhijjamāne paṭisotaṃ padasā gacchati. Tena ca samayena koliyo nāma rañño bimbisārassa mahāmatto kupitaṃ paccantaṃ vūpasametvā paṭinivattento hatthiassādi- parivārabalaṃ thalapathena pesetvā sayaṃ gaṅgāya nadiyā anusotaṃ nāvāya āgacchanto taṃ petaṃ tathā gacchantaṃ disvā pucchanto:- [387] "abhijjamāne vārimhi gaṅgāya idha gacchasi naggo pubbaḍḍhapetova 4- māladhārī alaṅkato kuhiṃ gamissasi peta kattha vāso bhavissatī"ti @Footnote: 1 Sī. cundatthikanāmake 2 Ma. ayaṃ pāṭho na dissati 3 Sī.,i. supinenapi @4 cha.Ma. pubbaddhapetova

--------------------------------------------------------------------------------------------- page180.

Gāthamāha. Tattha abhijjamāneti padanikkhepena abhijjamāne saṅghāte 1-. Vārimhi gaṅgāyāti gaṅgāya nadiyā udake. Idhāti imasmiṃ ṭhāne. Pubbaḍḍhapetovāti kāyassa purimaḍḍhena apeto viya apetayoniko devaputto viya. Kathaṃ? māladhārī alaṅkatoti, mālāhi pilandhitvā alaṅkatasīsaggoti attho. Kattha vāso bhavissatīti katarasmiṃ gāme dese vā tuyhaṃ nivāso bhavissati, taṃ kathehīti attho. Idāni yaṃ tadā tena petena koliyena ca vuttaṃ, taṃ dassetuṃ saṅgītikārā:- [388] "cundaṭṭhilaṃ gamissāmi peto so iti bhāsati antare vāsabhagāmaṃ bārāṇasiṃ 2- ca santike. [389] Tañca disvā mahāmatto koliyo iti vissuto sattuṃ bhattañca petassa pītakañca yugaṃ adā. [390] Nāvāya tiṭṭhamānāya kappakassa adāpayi kappakassa padinnamhi ṭhāne petassa dissatha. [391] Tato suvatthavasano māladhārī alaṅkato ṭhāne ṭhitassa petassa dakkhiṇā upakappatha tasmā dajjetha petānaṃ anukampāya punappunan"ti gāthāyo avocuṃ. #[388] Tattha cundaṭṭhilanti evaṃnāmakaṃ gāmaṃ. Antare vāsabhagāmaṃ, bārāṇasiṃ

--------------------------------------------------------------------------------------------- page181.

Attho:- antare vāsabhagāmassa ca bārāṇasiyā ca yo cundaṭṭhilanāmako gāmo bārāṇasiyā avidūre, taṃ gāmaṃ gamissāmīti. #[389] Koliyo iti vissutoti koliyoti evaṃpakāsitanāmo 1-. Sattuṃ bhattañcāti sattuṃ ceva bhattañca. Pītakañca yugaṃ adāti pītakaṃ suvaṇṇavaṇṇaṃ ekaṃ vatthayugaṃ ca adāsi. #[390] Kadā adāsīti ce āha nāvāya tiṭṭhamānāya, kappakassa adāpayīti gacchantiṃ nāvaṃ ṭhapetvā tattha ekassa nhāpitassa upāsakassa dāpesi, dinnamhi vatthayugeti yojanā. Ṭhāneti ṭhānaso taṃkhaṇaññeva. Petassa dissathāti petassa sarīre paññāyittha, tassa nivāsanapārupanavatthaṃ sampajji. Tenāha "tato suvatthavasano, māladhārī alaṅkato"ti, suvatthavasano 2- mālābharaṇehi sumaṇḍitapasādhito. Ṭhāne ṭhitassa petassa, dakkhiṇā upakappathāti dakkhiṇeyyaṭṭhāne ṭhitā panesā dakkhiṇā tassa petassa yasmā upakappati, viniyogaṃ agamāsi. Tasmā dajjetha petānaṃ, anukampāya punappunanti petānaṃ anukampāya pete uddissa punappunaṃ dakkhiṇaṃ dadeyyāti attho. Atha so koliyamahāmatto taṃ petaṃ anukampamāno dānavidhiṃ sampādetvā anusotaṃ āgantvā sūriye uggacchante bārāṇasiṃ sampāpuṇi. Bhagavā ca tesaṃ anuggahatthaṃ ākāsena āgantvā gaṅgātīre aṭṭhāsi. Koliyamahāmattopi nāvāto otaritvā haṭṭhapahaṭṭho bhagavantaṃ nimantesi "adhivāsetha me bhante bhagavā ajjatanāya bhattaṃ anukampaṃ upādāyā"ti. Adhivāsesi bhagavā tuṇhībhāvena. So bhagavato adhivāsanaṃ viditvā tāvadeva ramaṇīye bhūmibhāge mahantaṃ sākhāmaṇḍapaṃ upari catūsu ca passesu nānāvirāgavaṇṇavicittavividhavasanasamalaṅkataṃ kāretvā tattha bhagavato āsanaṃ paññāpetvā adāsi, nisīdi bhagavā paññatte āsane. @Footnote: 1 Ma. pakāsananāmo 2 Sī.,i. suvatthavasanoti

--------------------------------------------------------------------------------------------- page182.

Atha so mahāmatto bhagavantaṃ upasaṅkamitvā gandhapupphādīhi pūjetvā vanditvā ekamantaṃ nisinno heṭṭhā attano vuttavacanaṃ petassa ca paṭivacanaṃ bhagavato ārocesi. Bhagavā "bhikkhusaṃgho āgacchatū"ti cintayi, cintitasamanantarameva buddhānubhāvasañcodito suvaṇṇahaṃsagaṇo viya dhataraṭṭhahaṃsarājaṃ bhikkhusaṃgho dhammarājaṃ samparivāresi, tāvadeva mahājano sannipati "uḷārā dhammadesanā bhavissatī"ti. Taṃ disvā pasannamānaso mahāmatto buddhappamukhaṃ bhikkhusaṃghaṃ paṇītena khādanīyena bhojanīyena santappesi. Bhagavā katabhattakicco mahājanassa anukampāya "bārāṇasisamīpagāmavāsino sannipatantū"ti adhiṭṭhāsi. Sabbe ca te iddhibalena mahājanā sannipatiṃsu, uḷāre cassa pete pākaṭe akāsi. Tesu keci chinnabhinnapilotikakhaṇḍadharā, keci attano keseheva paṭicchāditakopinā, keci naggā yathājātarūpā khuppipāsābhibhūtā tacapariyonaddhā aṭṭhimattasarīrā ito cito ca paribbhamantā mahājanassa paccakkhato paññāyiṃsu. Atha bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi, yathā te ekajjhaṃ sannipatitvā attanā kataṃ pāpakammaṃ mahājanassa pavedesuṃ. Tamatthaṃ dīpentā saṅgītikārā:- [392] "sātunnavasanā 1- eke aññe kesanivāsanā 2- petā bhattāya gacchanti pakkamanti disodisaṃ. [393] Dūre eke padhāvitvā aladdhāva nivattare chātā pamucchitā bhantā bhūmiyaṃ paṭisumbhitā. [394] Keci tattha papatitvā 3- bhūmiyaṃ paṭisumbhitā pubbe akatakalyāṇā aggidaḍḍhāva ātape. [395] Mayaṃ pubbe pāpadhammā gharaṇī kulamātaro santesu deyyadhammesu dīpaṃ nākamha attano. @Footnote: 1 Ma. sāhundavāsino, i. sāhunnavāsino. evamuparipi 2 Ma. kesanivāsino @3 Ma. te ca tattha papatitā

--------------------------------------------------------------------------------------------- page183.

[396] Pahūtaṃ annapānampi apissu avakirīyati sammaggate pabbajite na ca kiñci adamhase. [397] Akammakāmā alasā sādukāmā mahagghasā ālopapiṇḍadātāro paṭiggahe paribhāsimhase. 1- [398] Te gharā tā ca dāsiyo tānevābharaṇāni no te aññe paricārenti mayaṃ dukkhassa bhāgino. [399] Veṇī vā avaññā honti rathakārī ca dubbhikā caṇḍālī kapaṇā honti kappakā ca punappunaṃ. [400] Yāni yāni nihīnāni kulāni kapaṇāni ca tesu tesveva jāyanti esā maccharino gati. [401] Pubbe ca katakalyāṇā dāyakā vītamaccharā saggaṃ te paripūrenti obhāsenti ca nandanaṃ. [402] Vejayante ca pāsāde ramitvā kāmakāmino uccākulesu jāyanti sabhogesu tato cutā. [403] Kūṭāgāre ca pāsāde pallaṅke gonakatthate bījitaṅgā morahatthehi kule jātā yasassino. [404] Aṅkato aṅkaṃ gacchanti māladhārī alaṅkatā dhātiyo upatiṭṭhanti sāyaṃ pātaṃ sukhesino. [405] Na yidaṃ akatapuññānaṃ katapuññānamevidaṃ asokaṃ nandanaṃ rammaṃ tidasānaṃ mahāvanaṃ. @Footnote: 1 Ma. paribhāsitā

--------------------------------------------------------------------------------------------- page184.

[406] Sukhaṃ akatapuññānaṃ idha natthi parattha ca sukhañca katapuññānaṃ idha ceva parattha ca. [407] Tesaṃ sahabyakāmānaṃ kattabbaṃ kusalaṃ bahuṃ katapuññā hi modanti sagge bhogasamaṅgino"ti gāthāyo avocuṃ. #[392] Tattha sātunnavasanāti chinnabhinnapilotikakhaṇḍanivāsanā. Eketi ekacce. Kesanivāsanāti keseheva paṭicchāditakopinā. Bhattāya gacchantīti "appeva nāma ito gatā yattha vā tattha vā kiñci ucchiṭṭhabhattaṃ vā vamitabhattaṃ 1- vā gabbhamalādikaṃ vā labheyyāmā"ti katthacideva aṭṭhatvā 2- ghāsatthāya gacchanti. Pakkamanti disodisanti disato disaṃ anekayojanantarikaṃ ṭhānaṃ pakkamanti. #[393] Dūreti dūreva ṭhāne. Eketi ekacce petā. Padhāvitvāti ghāsatthāya upadhāvitvā. Aladdhāva nivattareti kiñci ghāsaṃ vā pānīyaṃ vā alabhitvā eva nivattanti. Pamucchitāti khuppipāsādidukkhena sañjātamucchā. Bhantāti paribbhamantā. Bhūmiyaṃ paṭisumbhitāti tāya eva mucchāya uppattiyā ṭhatvā avakkhittamattikāpiṇḍā viya vissussitvā paṭhaviyaṃ patitā. #[394] Tatthāti gataṭṭhāne. Bhūmiyaṃ paṭisumbhitāti papāte patitā viya jighacchādidukkhena ṭhātuṃ asamatthabhāvena bhūmiyaṃ patitā, tattha vā gataṭṭhāne ghāsādīnaṃ alābhena chinnāsā hutvā kenaci paṭimukhaṃ sumbhitā pothitā viya bhūmiyaṃ patitā hontīti attho. Pubbe akatakalyāṇāti purimabhave akatakusalā. Aggidaḍḍhāva ātapeti nidāghakāle ātapaṭṭhāne agginā daḍḍhā viya, khuppipāsagginā ḍayhamānā mahādukkhaṃ anubhavantīti attho. @Footnote: 1 Sī.,i. vamathubhattaṃ 2 Sī.,i. āgantvā

--------------------------------------------------------------------------------------------- page185.

#[395] Pubbeti atītabhave. Pāpadhammāti issukīmaccharīādibhāvena lāmakasabhāvā. Gharaṇīti gharasāminiyo. Kulamātaroti kuladārakānaṃ mātaro, kulapurisānaṃ 1- vā mātaro. Dīpanti patiṭṭhaṃ, puññanti attho. Tañhi sattānaṃ sugatīsu patiṭṭhābhāvato 2- "patiṭṭhā"ti vuccati. Nākamhāti na karimha. #[396] Pahūtanti bahuṃ. Annapānampīti annañca pānañca. Apissu avakirīyatīti sūti nipātamattaṃ, api avakirīyati chaḍḍīyati. 3- Sammaggateti sammā gate sammā paṭipanne sammā paṭipannāya. Pabbajiteti pabbajitāya. Sampadānatthe 4- hi idaṃ bhummavacanaṃ. Sammaggate vā pabbajite sati labbhamāneti attho. Na ca kiñci adamhaseti "kiñcimattampi deyyadhammaṃ nādamhā"ti vippaṭisārābhibhūtā vadanti. #[397] Akammakāmāti sādhūhi akattabbaṃ kammaṃ akusalaṃ kāmentīti akammakāmā, 5- sādhūhi vā kattabbaṃ kusalaṃ kāmentīti kammakāmā, na kammakāmāti akammakāmā 5-, kusaladhammesu acchandikāti attho. Alasāti kusītā kusalakammakaraṇe nibbīriyā. Sādukāmāti sātamadhuravatthupiyā 6-. Mahagghasāti mahābhojanā, ubhayenāpi sundarañca madhurañca bhojanaṃ labhitvā atthikānaṃ kiñci adatvā sayameva bhuñjitāroti dasseti. Ālopapiṇḍadātāroti ālopamattassapi bhojanapiṇḍassa dāyakā. Paṭiggaheti 7- tassa paṭiggaṇhanake. Paribhāsimhaseti paribhavaṃ karontā bhāsimha, avamaññimha uppaṇḍimhā cāti attho. #[398] Te gharāti yattha mayaṃ pubbe "amhākaṃ gharan"ti mamattaṃ akarimhā, tāni gharāni yathāṭhitāni, idāni no na kiñci upakappatīti adhippāyo. Tā ca dāsiyo tānevābharaṇāni noti etthāpi eseva nayo. Tattha noti amhākaṃ. Teti te gharādike. Aññe paricārentīti, paribhogādivasena viniyogaṃ karontīti attho. @Footnote: 1 Sī. kulaparisānaṃ 2 Ma. sattānaṃ gati 3 Sī. chādīyati 4 cha.Ma. sampadāne @5-5 Sī. sādhūhi vā kattabbaṃ kusalaṃ na kāmentīti akammakāmā, na kammakāmā vā @akammakāmā 6 Ma. sādumadhuravatthupiyā 7 Sī. paṭiggāhaketi

--------------------------------------------------------------------------------------------- page186.

Mayaṃ dukkhassa bhāginoti mayaṃ pana pubbe kevalaṃ kīḷanappasutā hutvā sāpateyyaṃ pahāya gamanīyaṃ anugāmikaṃ kātuṃ ajānantā idāni khuppipāsādidukkhassa bhāgino bhavāmāti attānaṃ garahantā vadanti. #[399] Idāni yasmā petayonito cavitvā manussesu uppajjantāpi sattā yebhuyyena tasseva kammassa vipākāvasesena hīnajātikā kapaṇavuttinova honti, tasmā tamatthaṃ dassetuṃ "veṇivā"tiādinā dve gāthā vuttā. Tattha veṇivāti venajātikā, 1- vilīvakārā naḷakārā hontīti attho. Vāsaddo aniyamattho. Avaññāti avaññeyyā, avajānitabbāti vuttaṃ hoti. "vambhanā"ti vā pāṭho, parehi bādhanīyāti attho. Rathakārīti cammakārino. Dubbhikāti mittadubbhikā mittānaṃ bādhikā 2-. Caṇḍālīti caṇḍālajātikā. Kapaṇāti vaṇibbakā 3- ativiya kāruññappattā. Kappakāti kappakajātikā, sabbattha "honti punappunan"ti yojanā, aparāparampi imesu nihīnakulesu uppajjantīti vuttaṃ hoti. #[400] Tesu tesveva jāyantīti yāni yāni aññānipi nesādapukkusakulādīni kapaṇāni ativiya vambhaniyāni paramaduggatāni ca, tesu tesu eva nihīnakulesu macchariyamalena petesu nibbattitvā tato cutā nibbattanti. Tenāha "esā maccharino gatī"ti. #[401] Evaṃ akatapuññānaṃ sattānaṃ gatiṃ dassetvā idāni katapuññānaṃ gatiṃ dassetuṃ "pubbe ca katakalyāṇā"ti satta gāthā vuttā. Tattha saggaṃ te paripūrentīti ye pubbe purimajātiyaṃ katakalyāṇā dāyakā dānapuññābhiratā vigatamalamaccherā, te attano rūpasampattiyā ceva parivārasampattiyā ca saggaṃ devalokaṃ paripūrenti paripuṇṇaṃ karonti. Obhāsenti ca nandananti na kevalaṃ paripūrentiyeva, atha kho kapparukkhādīnaṃ pabhāhi sabhāveneva obhāsamānampi nandanavanaṃ attano vatthābharaṇajutīhi sarīrappabhāya ca abhibhavitvā ceva obhāsetvā ca jotenti. @Footnote: 1 Sī. veṇijātikā 2 Ma. dubbhikāti mittānaṃ bādhakā 3 Sī.,i. varākā

--------------------------------------------------------------------------------------------- page187.

#[402] Kāmakāminoti yathicchitesu kāmaguṇesu 1- yathākāmaṃ paribhogavanto. Uccākulesūti uccesu khattiyakulādīsu kulesu. Sabhogesūti mahāvibhavesu. Tato cutāti tato devalokato cutā. #[403] Kūṭāgāre ca pāsādeti kūṭāgāre ca pāsāde ca. Bījitaṅgāti bījiyamānadehā. Morahatthehīti morapiñchapaṭimaṇḍitabījanīhatthehi. Yasassinoti parivāravanto ramantīti adhippāyo. #[404] Aṅkato aṅkaṃ gacchantīti dārakakālepi ñātīnaṃ dhātīnañca aṅkaṭṭhānato aṅkaṭṭhānameva gacchanti, na bhūmitalanti adhippāyo. Upatiṭṭhantīti upaṭṭhānaṃ karonti. Sukhesinoti sukhamicchantā, "mā sītaṃ vā uṇhaṃ vā"ti appakampi dukkhaṃ pariharantā upatiṭṭhantīti adhippāyo. #[405] Na yidaṃ akatapuññānanti idaṃ sokavatthuabhāvato asokaṃ rammaṃ ramaṇīyaṃ tidasānaṃ tāvatiṃsadevānaṃ mahāvanaṃ mahāupavanabhūtaṃ nandanaṃ nandanavanaṃ akatapuññānaṃ na hoti, tehi laddhuṃ na sakkāti attho. #[406] Idhāti imasmiṃ manussaloke visesato puññaṃ karīyati, taṃ sandhāyāha. Idhāti vā diṭṭhadhamme. Paratthāti samparāye. #[407] Tesanti tehi yathāvuttehi devehi. Sahabyakāmānanti sahabhāvaṃ icchantehi. Bhogasamaṅginoti bhogehi samannāgatā, dibbehi pañcakāmaguṇehi samappitā modantīti attho. Sesaṃ uttānatthameva. Evaṃ tehi petehi sādhāraṇato 2- attanā katakammassa ca gatiyā puññakammassa ca gatiyā paveditāya saṃviggamanassa koliyāmaccapamukhassa tattha sannipatitassa mahājanassa @Footnote: 1 Sī. kāmesu kāmaguṇesu 2 Sī. ārādhanato, i. ādhāraṇato

--------------------------------------------------------------------------------------------- page188.

Ajjhāsayānurūpaṃ bhagavā vitthārena dhammaṃ desesi, desanāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti. Abhijjamānapetavatthuvaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 31 page 179-188. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=3963&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=31&A=3963&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=111              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3988              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4151              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4151              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]