ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page505.

Na cīvareti gāthāya "ṭhapayitvā mahāmunin"ti vuttamevatthaṃ pākaṭataraṃ karoti, cīvarādīsu taṇhāya anupalepo dhutaṅgaphalaṃ. Tattha na cīvare sampatte taṇhālepenāti yojanā. Sayaneti senāsane. Gotamoti bhagavantaṃ gottena kitteti. Anappameyyoti pamārakarakilesābhāvato aparimāṇaguṇatāya ca anappameyyo. Muḷālapupphaṃ vimalaṃva ambunāti yathā nimmalaṃ virajaṃ naḷinaṃ 1- udakena na lippati, evaṃ gotamo bhagavā taṇhālepādinā na lippatīti attho. Nekkhammaninno abhinikkhammaninno tato eva tibhavābhinissaṭo bhavattayato vinissaṭo visaṃyutto. Yesaṃ satipaṭṭhānagīvādīnaṃ bhāvanāpāripūriyā yattha katthaci anupalitto nekkhamma- ninnova ahosi, te aṅgabhūte dassento "satipaṭṭhānagīvo"ti osānagāthamāha. Tattha guṇarāsito uttamaṅgabhūtāya paññāya adhiṭṭhānabhāvato satipaṭṭhānaṃ gīvā etassāti satipaṭṭhānagīvo, anavajjadhammānaṃ ādāne saddhā hattho etassāti saddhāhattho. Guṇasarīrassa uttamaṅgabhāvato paññā sīsaṃ etassāti paññāsīso. Mahāsamudāgamanatāya mahāvisayatāya mahānubhāvatāya mahābalatāya ca mahantaṃ sabbaññutasaṅkhātaṃ ñāṇaṃ etassa atthīti mahāñāṇī. Sadā sabbakālaṃ nibbuto sītibhūto carati. "susamāhito .pe. Nāgo"ti 2- suttapadañcettha nidassetabbaṃ. Yaṃ panettha atthato avibhattaṃ, taṃ heṭṭhā vuttanayameva. Mahākassapattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya cattāḷīsanipātassa atthavaṇṇanā niṭṭhitā. ------------------- @Footnote: 1 Sī. yathā nīluppalaṃ virajaṃ 2 aṅ. chakka. 22/314/387 nāgasutta (syā)


             The Pali Atthakatha in Roman Book 33 page 505. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=11673&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=33&A=11673&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=398              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8215              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=8305              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=8305              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]