ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Saṃsandane yā gaṇanā labbhanti, tā 1- dassetuṃ ārammaṇapaccayassa purimabhāge
ṭhitampi hetupaccayaṃ pacchimabhāge ṭhapetvā "ārammaṇapaccayā hetuyā tīṇī"ti vuttaṃ.
Tenetaṃ āvikaroti:- ārammaṇapaccayo yena yena bahutaragaṇanena vā samānagaṇanena
vā paccayena saddhiṃ dukatikādibhedaṃ gacchati, sabbattha tīṇeva pañhāvissajjanāni
veditabbāni. Vipākapaccayena pana saddhiṃ saṃsandane ekameva labbhati, taṃ
vipākapaccayādikāya gaṇanāya āvībhavissatīti idha na dassitaṃ. Yā cesā dumūlake
gaṇanā dassitā, timūlakādīsupi esāva gaṇanāti ārammaṇapaccayavasena timūlakādayo
na vitthāritā.
     Idāni adhipatipaccayādivasena dumūlakādīsu gaṇanaṃ dassetuṃ adhipatipaccayā
hetuyā navātiādi vuttaṃ. Tatthāpi vuttanayeneva paccayaniddeso 2- veditabbo.
Yathā ca adhipatipaccayā hetuyā nava, evaṃ sesesupi hetunā samānagaṇanāsu
naveva. Iti yo 3- paccayo ādimhi tiṭṭhati, tena saddhiṃ samānagaṇanānaṃ saṃsandane
ādimhi ṭhitassa vasena gaṇanā hoti, tena pana saddhiṃ ūnataragaṇanānaṃ saṃsandane
ūnataragaṇanānaṃyeva vasena gaṇanā hotīti veditabbo. Yathā ca ārammaṇapaccayavasena,
evaṃ adhipatipaccayavasenāpi tato paresaṃ anantarādīnaṃ vasenāpi timūlakādayo
na vitthāritā. Tasmā dumūlake dassitagaṇanāvaseneva sabbattha sādhetabbā.
Teneva vuttaṃ "ekekaṃ paccayaṃ mūlaṃ 4- kātūna sajjhāyamaggena gaṇetabbā"ti.
                      Paccayānulomavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 55 page 482. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=10880              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=55&A=10880              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=532              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2734              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2771              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2771              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]