ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page482.

Saṃsandane yā gaṇanā labbhanti, tā 1- dassetuṃ ārammaṇapaccayassa purimabhāge ṭhitampi hetupaccayaṃ pacchimabhāge ṭhapetvā "ārammaṇapaccayā hetuyā tīṇī"ti vuttaṃ. Tenetaṃ āvikaroti:- ārammaṇapaccayo yena yena bahutaragaṇanena vā samānagaṇanena vā paccayena saddhiṃ dukatikādibhedaṃ gacchati, sabbattha tīṇeva pañhāvissajjanāni veditabbāni. Vipākapaccayena pana saddhiṃ saṃsandane ekameva labbhati, taṃ vipākapaccayādikāya gaṇanāya āvībhavissatīti idha na dassitaṃ. Yā cesā dumūlake gaṇanā dassitā, timūlakādīsupi esāva gaṇanāti ārammaṇapaccayavasena timūlakādayo na vitthāritā. Idāni adhipatipaccayādivasena dumūlakādīsu gaṇanaṃ dassetuṃ adhipatipaccayā hetuyā navātiādi vuttaṃ. Tatthāpi vuttanayeneva paccayaniddeso 2- veditabbo. Yathā ca adhipatipaccayā hetuyā nava, evaṃ sesesupi hetunā samānagaṇanāsu naveva. Iti yo 3- paccayo ādimhi tiṭṭhati, tena saddhiṃ samānagaṇanānaṃ saṃsandane ādimhi ṭhitassa vasena gaṇanā hoti, tena pana saddhiṃ ūnataragaṇanānaṃ saṃsandane ūnataragaṇanānaṃyeva vasena gaṇanā hotīti veditabbo. Yathā ca ārammaṇapaccayavasena, evaṃ adhipatipaccayavasenāpi tato paresaṃ anantarādīnaṃ vasenāpi timūlakādayo na vitthāritā. Tasmā dumūlake dassitagaṇanāvaseneva sabbattha sādhetabbā. Teneva vuttaṃ "ekekaṃ paccayaṃ mūlaṃ 4- kātūna sajjhāyamaggena gaṇetabbā"ti. Paccayānulomavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 55 page 482. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=10880&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=55&A=10880&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=532              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2734              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2771              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2771              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]