ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page261.

Uppabbājento tamhā ṭhānā cāvetuṃ sakkoti. Abrahmacariyavantaṃpi sampannakāmaguṇaṃ amaccaṃ bandhanāgāraṃ pavesetvā itthīnaṃ mukhaṃpi passituṃ adento tamhā ṭhānā cāveti nāma. Raṭṭhato pana yaṃ icchati, taṃ pabbājeti nāma. Dassanāyapi nappahontīti kāmāvacare tāva abyāpajjhe deve sabyāpajjhā devā cakkhuviññāṇadassanāyapi nappahonti. Kasmā? arahato tattha ṭhānābhāvato. Rūpāvacare pana ekavimānasmiṃyeva 1- tiṭṭhanti ca nisīdanti cāti cakkhuviññāṇadassanāya pahonti, etehi diṭṭhaṃ pana sallakkhitaṃ paṭividdhaṃ salakkhaṇaṃ 2- daṭṭhuṃ sallakkhituṃ paṭivijjhituṃ na sakkontīti ñāṇacakkhunā 3- dassanāya nappahonti, uparideve ca cakkhuviññāṇadassanenāpīti. [382] Ko nāmo ayaṃ bhanteti rājā theraṃ jānantopi ajānanto viya pucchati. Kasmā? pasaṃsitukāmatāya. Ānandarūpoti ānandasabhāvo. Brahmapucchāpi vuttanayeneva veditabbā. Athakho aññataro purisoti sā kira kathā viḍūḍabheneva kathitā, te "tayā kathitā, tayā kathitā"ti kupitā aññamaññaṃ imasmiṃyeva ṭhāne attano attano balakāyaṃ uṭṭhāpetvā kalahaṃpi kareyyunti nivāraṇatthaṃ so rājapuriso etadavoca. Sesaṃ sabbattha uttānamevati. Ayaṃ pana desanā neyyapuggalassa vasena niṭṭhitāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya kaṇṇakatthalasuttavaṇṇanā niṭṭhitā. Catutthavaggavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 Sī. ekavimānasmiṃ ye 2 cha.Ma. lakkhaṇaṃ 3 Ma. viññāṇacakkhunā


             The Pali Atthakatha in Roman Book 9 page 261. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=6572&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=9&A=6572&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=571              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=8962              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=10575              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=10575              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]