ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo
     [160] Kathaṃ ajjhattavavatthāne paññā vatthunānatte ñāṇaṃ.
     Kathaṃ   ajjhattaṃ   dhamme   vavattheti   .  cakkhuṃ  ajjhattaṃ  vavattheti
sotaṃ    ajjhattaṃ    vavattheti    ghānaṃ    ajjhattaṃ    vavattheti    jivhaṃ
ajjhattaṃ    vavattheti    kāyaṃ    ajjhattaṃ    vavattheti    manaṃ   ajjhattaṃ
vavattheti.
     [161]  Kathaṃ  cakkhuṃ  ajjhattaṃ  vavattheti. Cakkhuṃ 1- avijjāsambhūtanti
vavattheti    cakkhuṃ    taṇhāsambhūtanti    vavattheti   cakkhuṃ   kammasambhūtanti
vavattheti   cakkhuṃ   āhārasambhūtanti   vavattheti  cakkhuṃ  catunnaṃ  mahābhūtānaṃ
upādāyāti  vavattheti  cakkhuṃ uppannanti vavattheti cakkhuṃ samupāgatanti vattheti
cakkhuṃ  ahutvā  sambhūtaṃ  hutvā  na  bhavissatīti  vavattheti  cakkhuṃ antavantato
vavattheti  cakkhuṃ  addhuvaṃ  asassataṃ  vipariṇāmadhammanti   vavattheti cakkhuṃ aniccaṃ
saṅkhataṃ   paṭiccasamuppannaṃ   khayadhammaṃ   vayadhammaṃ   virāgadhammaṃ   nirodhadhammanti
@Footnote: 1 Ma. sabbattha cakkhu.

--------------------------------------------------------------------------------------------- page110.

Vavattheti cakkhuṃ aniccato vavattheti no niccato dukkhato vavattheti no sukhato anattato vavattheti no attato nibbindati no nandati virajjati no rajjati nirodheti no samudeti paṭinissajjati no ādiyati aniccato vavatthento niccasaññaṃ pajahati dukkhato vavatthento sukhasaññaṃ pajahati anattato vavatthento attasaññaṃ pajahati nibbindanto nandiṃ pajahati virajjanto rāgaṃ pajahati nirodhento samudayaṃ pajahati paṭinissajjanto ādānaṃ pajahati evaṃ cakkhuṃ ajjhattaṃ vavattheti. [162] Kathaṃ sotaṃ ajjhattaṃ vavattheti . sotaṃ avijjāsambhūtanti vavattheti .pe. Evaṃ sotaṃ ajjhattaṃ vavattheti. {162.1} Kathaṃ ghānaṃ ajjhattaṃ vavattheti . Ghānaṃ avijjāsambhūtanti vavattheti .pe. Evaṃ ghānaṃ ajjhattaṃ vavattheti. {162.2} Kathaṃ jivhaṃ ajjhattaṃ vavattheti. Jivhā avijjāsambhūtāti vavattheti jivhā taṇhāsambhūtāti vavattheti jivhā kammasambhūtāti vavattheti jivhā āhārasambhūtāti vavattheti jivhā catunnaṃ mahābhūtānaṃ upādāyāti vavattheti jivhā uppannāti vavattheti jivhā samupāgatāti vavattheti jivhā ahutvā sambhūtā hutvā na bhavissatīti vavattheti jivhaṃ antavantato vavattheti jivhā addhuvā asassatā vipariṇāmadhammāti vavattheti jivhā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā

--------------------------------------------------------------------------------------------- page111.

Nirodhadhammāti vavattheti jivhaṃ aniccato vavattheti no niccato .pe. Paṭinissajjati no ādiyati aniccato vavatthento niccasaññaṃ pajahati .pe. paṭinissajjanto ādānaṃ pajahati evaṃ jivhaṃ ajjhattaṃ vavattheti. {162.3} Kathaṃ kāyaṃ ajjhattaṃ vavattheti. Kāyo avijjāsambhūtoti vavattheti kāyo taṇhāsambhūtoti vavattheti kāyo kammasambhūtoti vavattheti kāyo āhārasambhūtoti vavattheti kāyo catunnaṃ mahābhūtānaṃ upādāyāti vavattheti kāyo uppannoti vavattheti kāyo samupāgatoti vavattheti kāyo uppannoti vavattheti na bhavissatīti vavattheti kāyaṃ antavantato vavattheti kāyo addhuvo asassato vipariṇāmadhammoti vavattheti kāyo anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammoti vavattheti kāyaṃ aniccato vavattheti no niccato dukkhato vavattheti no sukhato .pe. paṭinissajjati no ādiyati aniccato vavatthento niccasaññaṃ pajahati dukkhato vavatthento sukhasaññaṃ pajahati .pe. Paṭinissajjanto ādānaṃ pajahati evaṃ kāyaṃ ajjhattaṃ vavattheti. {162.4} Kathaṃ manaṃ ajjhattaṃ vavattheti . Mano avijjāsambhūtoti vavattheti mano taṇhāsambhūtoti vavattheti mano kammasambhūtoti vavattheti mano āhārasambhūtoti vavattheti mano uppannoti

--------------------------------------------------------------------------------------------- page112.

Vavattheti mano samupāgatoti vavattheti mano ahutvā sambhūto hutvā na bhavissatīti vavattheti manaṃ antavantato vavattheti mano addhuvo asassato vipariṇāmadhammoti vavattheti mano anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammoti vavattheti manaṃ aniccato vavattheti no niccato dukkhato vavattheti no sukhato anattato vavattheti no attato nibbindati no nandati virajjati no rajjati nirodheti no samudeti paṭinissajjati no ādiyati aniccato vavatthento niccasaññaṃ pajahati dukkhato vavatthento sukhasaññaṃ pajahati anattato vavatthento attasaññaṃ pajahati nibbindanto nandiṃ pajahati virajjanto rāgaṃ pajahati nirodhento samudayaṃ pajahati paṭinissajjanto ādānaṃ pajahati evaṃ manaṃ ajjhattaṃ vavattheti evaṃ ajjhattadhamme vavattheti taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati ajjhattavavatthāne paññā vatthunānatte ñāṇaṃ. --------


             The Pali Tipitaka in Roman Character Volume 31 page 109-112. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=160&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=31&item=160&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=31&item=160&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=31&item=160&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=31&i=160              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6816              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6816              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :