ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [78]   Tena   kho  pana  samayena  abhiññātā  abhiññātā  licchavī
santhāgāre   sannisinnā   sannipatitā   anekapariyāyena   buddhassa  vaṇṇaṃ
bhāsanti    dhammassa    vaṇṇaṃ   bhāsanti   saṅghassa   vaṇṇaṃ   bhāsanti  .
Tena    kho   pana   samayena   sīho   senāpati   nigaṇṭhasāvako   tassaṃ
parisāyaṃ   nisinno   hoti   .   athakho  sīhassa  senāpatissa  etadahosi
nissaṃsayaṃ   kho   so   bhagavā   arahaṃ   sammāsambuddho   bhavissati   tathā
hīme    abhiññātā    abhiññātā    licchavī    santhāgāre   sannisinnā
sannipatitā    anekapariyāyena    buddhassa    vaṇṇaṃ    bhāsanti   dhammassa
vaṇṇaṃ    bhāsanti   saṅghassa   vaṇṇaṃ   bhāsanti   yannūnāhaṃ   taṃ   bhagavantaṃ
dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddhanti.
     {78.1}   Athakho   sīho   senāpati   yena  nigaṇṭho  nāṭaputto
tenupasaṅkami     upasaṅkamitvā     nigaṇṭhaṃ     nāṭaputtaṃ    abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ  nisinno  kho  sīho  senāpati  nigaṇṭhaṃ
nāṭaputtaṃ   1-   etadavoca   icchāmahaṃ  bhante  samaṇaṃ  gotamaṃ  dassanāya
upasaṅkamitunti   .   kiṃ   pana  tvaṃ  sīha  kiriyavādo  samāno  akiriyavādaṃ
samaṇaṃ   gotamaṃ   dassanāya   upasaṅkamissasi   samaṇo   hi   sīha   gotamo
akiriyavādo   akiriyāya   dhammaṃ  deseti  tena  ca  sāvake  vinetīti .
Athakho  sīhassa  senāpatissa  yo  ahosi  gamikābhisaṅkhāro  2-   bhagavantaṃ
dassanāya  so  paṭippassambhi  .  dutiyampi kho .pe. Tatiyampi kho abhiññātā
@Footnote: 1 Ma. Yu. abhivādetvā .pe. nāṭaputtanti pāṭhā na dissanti .  2 Po. gamiyā-.

--------------------------------------------------------------------------------------------- page99.

Abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti dhammassa vaṇṇaṃ bhāsanti saṅghassa vaṇṇaṃ bhāsanti . tatiyampi kho sīhassa senāpatissa etadahosi nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati tathā hīme abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti dhammassa vaṇṇaṃ bhāsanti saṅghassa vaṇṇaṃ bhāsanti kiṃ hi me karissanti nigaṇṭhā apalokitā vā anapalokitā vā yannūnāhaṃ anapaloketvā va nigaṇṭhe taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddhanti. {78.2} Athakho sīho senāpati pañcahi rathasatehi divā divassa vesāliyā niyyāsi bhagavantaṃ dassanāya yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho sīho senāpati bhagavantaṃ etadavoca sutammetaṃ bhante akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti tena ca sāvake vinetīti ye te bhante evamāhaṃsu akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti tena ca sāvake vinetīti kacci te bhante bhagavato vuttavādino na ca bhagavantaṃ abhūtena abbhācikkhanti dhammassa ca anudhammaṃ byākaronti na ca koci sahadhammiko

--------------------------------------------------------------------------------------------- page100.

Vādānuvādo 1- gārayhaṭṭhānaṃ āgacchati anabbhakkhātukāmā hi mayaṃ bhante bhagavantanti.


             The Pali Tipitaka in Roman Character Volume 5 page 98-100. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=78&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=78&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=78&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=78&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=78              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4045              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4045              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :