ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
                                Catutthasaṅghādisesaṃ
     [416]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  āyasmā  udāyi
sāvatthiyaṃ   kulūpako   hoti   bahukāni  kulāni  upasaṅkamati  .  tena  kho
pana   samayena   aññatarā   itthī   matapatikā   abhirūpā  hoti  dassanīyā
pāsādikā   .   athakho   āyasmā   udāyi   pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya    yena    tassā    itthiyā    nivesanaṃ   tenupasaṅkami
upasaṅkamitvā  paññatte  āsane  nisīdi  .  athakho  sā itthī yenāyasmā
udāyi   tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   udāyiṃ  abhivādetvā
ekamantaṃ nisīdi.
     {416.1}   Ekamantaṃ   nisinnaṃ   kho  taṃ  itthiṃ  āyasmā  udāyi
dhammiyā   kathāya   sandassesi   samādapesi   samuttejesi  sampahaṃsesi .
Athakho   sā   itthī   āyasmatā  udāyinā  dhammiyā  kathāya  sandassitā
samādapitā   samuttejitā   sampahaṃsitā   āyasmantaṃ   udāyiṃ   etadavoca
vadeyyātha   bhante   yena   attho  paṭibalā  mayaṃ  ayyassa  dātuṃ  yadidaṃ
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāranti 1-.
     {416.2}  Na  kho  te  bhagini amhākaṃ dullabhā yadidaṃ cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārā   apica   kho   2-   yo  amhākaṃ
dullabho   taṃ   amhākaṃ   dehīti   .  kiṃ  bhanteti  .  methunadhammanti .
@Footnote: 1 Yu. parikkhārānanti. 2 Yu. Ma. potthakesu ayaṃ pāṭho natthi.
Attho   bhanteti   .   attho   bhaginīti   .   ehi   bhanteti  ovarakaṃ
pavisitvā   sāṭakaṃ   nikkhipitvā   mañcake   uttānā  nipajji  .  athakho
āyasmā    udāyi    yena   sā   itthī   tenupasaṅkami   upasaṅkamitvā
ko imaṃ vasalaṃ duggandhaṃ āmasissatīti nuṭṭhuhitvā pakkāmi.
     {416.3}  Athakho  sā  itthī  ujjhāyati  khīyati  vipāceti alajjino
ime  samaṇā  sakyaputtiyā  dussīlā  musāvādino  ime hi nāma samacārino
dhammacārino    brahmacārino    saccavādino    sīlavanto   kalyāṇadhammā
paṭijānissanti    natthi    imesaṃ    sāmaññaṃ   natthi   imesaṃ   brahmaññaṃ
naṭṭhaṃ    imesaṃ    sāmaññaṃ   naṭṭhaṃ   imesaṃ   brahmaññaṃ   kuto   imesaṃ
sāmaññaṃ    kuto    imesaṃ    brahmaññaṃ    apagatā    ime   sāmaññā
apagatā    ime   brahmaññā   kathaṃ   hi   nāma   samaṇo   udāyi   maṃ
sāmaṃ   methunadhammaṃ   yācitvā   ko   imaṃ   vasalaṃ  duggandhaṃ  āmasissatīti
nuṭṭhuhitvā   pakkamissati   kiṃ   me   pāpakaṃ   kiṃ  me  duggandhaṃ  kissāhaṃ
kena hāyāmīti.
     {416.4}   Aññāpi   itthiyo   ujjhāyanti   khīyanti   vipācenti
alajjino   ime   samaṇā   sakyaputtiyā  dussīlā  musāvādino  ime  hi
nāma   samacārino   brahmacārino   saccavādino  sīlavanto  kalyāṇadhammā
paṭijānissanti    natthi    imesaṃ    sāmaññaṃ   natthi   imesaṃ   brahmaññaṃ
naṭṭhaṃ    imesaṃ    sāmaññaṃ   naṭṭhaṃ   imesaṃ   brahmaññaṃ   kuto   imesaṃ
sāmaññaṃ   kuto   imesaṃ   brahmaññaṃ   apagatā  ime  sāmaññā  apagatā
ime   brahmaññā   kathaṃ   hi   nāma   samaṇo   udāyi   imissā  sāmaṃ
Methunadhammaṃ   yācitvā  ko  imaṃ  vasalaṃ  duggandhaṃ  āmasissatīti  nuṭṭhuhitvā
pakkamissati    kiṃ   imissā   pāpakaṃ   kiṃ   imissā   duggandhaṃ   kissāyaṃ
kena   hāyatīti   .   assosuṃ   kho   bhikkhū  tāsaṃ  itthīnaṃ  ujjhāyantīnaṃ
khīyantīnaṃ   vipācentīnaṃ  .  ye  te  bhikkhū  appicchā  santuṭṭhā  lajjino
kukkuccakā   sikkhākāmā   te   ujjhāyanti   khīyanti   vipācenti   kathaṃ
hi   nāma   āyasmā  udāyi  mātugāmassa  santike  attakāmapāricariyāya
vaṇṇaṃ bhāsissatīti.
     {416.5}  Athakho  te  bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho
bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe  bhikkhusaṅghaṃ  sannipātāpetvā
āyasmantaṃ  udāyiṃ  paṭipucchi  saccaṃ  kira  tvaṃ  udāyi  mātugāmassa santike
attakāmapāricariyāya  vaṇṇaṃ  bhāsasīti  .  saccaṃ  bhagavāti  .  vigarahi buddho
bhagavā    ananucchavikaṃ    moghapurisa    ananulomikaṃ   appaṭirūpaṃ   assāmaṇakaṃ
akappiyaṃ   akaraṇīyaṃ   kathaṃ  hi  nāma  tvaṃ  moghapurisa  mātugāmassa  santike
attakāmapāricariyāya  vaṇṇaṃ  bhāsissasi  nanu  mayā moghapurisa anekapariyāyena
virāgāya  dhammo  desito  no  sarāgāya  .pe.  kāmapariḷāhānaṃ vūpasamo
akkhāto   netaṃ  moghapurisa  appasannānaṃ  vā  pasādāya  .pe.  evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {416.6}  yo  pana  bhikkhu otiṇṇo vipariṇatena cittena mātugāmassa
santike      attakāmapāricariyāya     vaṇṇaṃ     bhāseyya     etadaggaṃ
bhagini   pāricariyānaṃ   yā   mādisaṃ   sīlavantaṃ   kalyāṇadhammaṃ   brahmacāriṃ
etena dhammena paricareyyāti methunūpasañhitena saṅghādisesoti.
     [417]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti   .   otiṇṇo   nāma  sāratto
apekkhavā    paṭibaddhacitto   .   vipariṇatanti   rattaṃpi   cittaṃ   vipariṇataṃ
duṭṭhaṃpi   cittaṃ   vipariṇataṃ   mūḷhaṃpi   cittaṃ  vipariṇataṃ  apica  rattaṃ  cittaṃ
imasmiṃ   atthe   adhippetaṃ   vipariṇatanti  .  mātugāmo  nāma  manussitthī
na   yakkhī   na  petī  na  tiracchānagatā  viññū  paṭibalā  subhāsitadubbhāsitaṃ
duṭṭhullāduṭṭhullaṃ   ājānituṃ   .   mātugāmassa   santiketi   mātugāmassa
sāmantā  mātugāmassa  avidūre  .  attakāmanti  attano  kāmaṃ  attano
hetuṃ attano adhippāyaṃ attano pāricariyaṃ.
     {417.1}  Etadagganti  etaṃ  aggaṃ  etaṃ seṭṭhaṃ etaṃ mokkhaṃ etaṃ
uttamaṃ  etaṃ  pavaraṃ  .  yāti  khattiyā  1-  vā  brāhmaṇī vā vesī vā
suddī  vā  .  mādisanti  khattiyaṃ  vā  brāhmaṇaṃ vā vesaṃ vā suddaṃ vā.
Sīlavantanti   pāṇātipātā   paṭivirataṃ   adinnādānā  paṭivirataṃ  musāvādā
paṭivirataṃ   .   brahmacārinti   methunadhammā   paṭivirataṃ   .  kalyāṇadhammo
nāma  tena  ca  sīlena  tena  ca  brahmacariyena  kalyāṇadhammo  hoti .
Etena   dhammenāti   methunadhammena   .   paricareyyāti  abhirameyya .
Methunūpasañhitenāti      methunadhammapaṭisaṃyuttena     .     saṅghādisesoti
.pe. Tenapi vuccati saṅghādisesoti.



             The Pali Tipitaka in Roman Character Volume 1 page 286-289. https://84000.org/tipitaka/read/roman_item.php?book=1&item=416&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=416&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=414&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=414&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=414              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]