ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [107]    Athakho   bhagavā   yena   upaṭṭhānasālā   tenupasaṅkami
upasaṅkamitvā   paññatte   āsane  nisīdi  .  nisajja  kho  bhagavā  bhikkhū
āmantesi   tasmātiha   bhikkhave   ye  te  2-  mayā  dhammā  abhiññā
desitā   te   vo   sādhukaṃ   uggahetvā   āsevitabbā  bhāvetabbā
bahulīkātabbā     yathayidaṃ    brahmacariyaṃ    addhaniyaṃ    assa    ciraṭṭhitikaṃ
tadassa    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya   hitāya
sukhāya  devamanussānaṃ  .  katame  ca  te  bhikkhave  dhammā  mayā abhiññā
desitā   ye  te  3-  sādhukaṃ  uggahetvā  āsevitabbā  bhāvetabbā
bahulīkātabbā     yathayidaṃ    brahmacariyaṃ    addhaniyaṃ    assa    ciraṭṭhitikaṃ
tadassa    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya   hitāya
@Footnote: 1 Yu. paṭissutvā. 2 Yu. vo. 3 Ma. Yu. vo.
Sukhāya  devamanussānaṃ  .  seyyathīdaṃ  .  cattāro  satipaṭṭhānā  cattāro
sammappadhānā      cattāro     iddhipādā     pañcindriyāni     pañca
balāni    satta   bojjhaṅgā   ariyo   aṭṭhaṅgiko   maggo   .   ime
kho  te  1-  bhikkhave  dhammā  mayā  abhiññā desitā ye 2- te sādhukaṃ
uggahetvā     āsevitabbā    bhāvetabbā    bahulīkātabbā    yathayidaṃ
brahmacariyaṃ     addhaniyaṃ     assa    ciraṭṭhitikaṃ    tadassa    bahujanahitāya
bahujanasukhāya      lokānukampāya      atthāya      hitāya      sukhāya
devamanussānanti.
     {107.1}   Athakho   bhagavā  bhikkhū  āmantesi  handadāni  bhikkhave
āmantayāmi    vo    vayadhammā    saṅkhārā   appamādena   sampādetha
na    ciraṃ   tathāgatassa   parinibbānaṃ   bhavissati   ito   tiṇṇaṃ   māsānaṃ
accayena    tathāgato   parinibbāyissatīti   .   idamavoca   bhagavā   idaṃ
vatvāna 3- sugato athāparaṃ etadavoca satthā 4-
     [108] Daharāpi ca ye vuḍḍhā       ye bālā ye ca paṇḍitā
           aḍḍhā ceva daḷiddā ca          sabbe maccuparāyanā.
           Yathāpi kumbhakārassa              kataṃ mattikabhājanaṃ
           khuddakañca mahantañca           yañca pakkaṃ yañca āmakaṃ
           sabbaṃ bhedapariyantaṃ                evaṃ maccānajīvitaṃ.
Athāparaṃ etadavoca satthā
@Footnote: 1 Yu. ayaṃ pāṭho natthi. 2 Yu. te vo. Ma. ye vo. 3 Yu. vatvā. ito paraṃ
@īdisameva. 4 ito paraṃ sīhalapotthake paripakko vayo mayhaṃ ... dukkhassantaṃ
@karissatīti dissati.
           Paripakko vayo mayhaṃ         parittaṃ mama jīvitaṃ
           pahāya vo gamissāmi         kataṃ me saraṇamattano.
           Appamattā satīmanto      susīlā hotha bhikkhavo
           susamāhitasaṅkappā         sacittamanurakkhatha.
           Yo imasmiṃ dhammavinaye       appamatto viharissati 1-
           pahāya jātisaṃsāraṃ            dukkhassantaṃ karissatīti.
                    Tatiyabhāṇavāraṃ. 2-



             The Pali Tipitaka in Roman Character Volume 10 page 140-142. https://84000.org/tipitaka/read/roman_item.php?book=10&item=107&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=107&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=107&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=107&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=107              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]