ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [145] Sippesu vijjācaraṇesu kammesu 1-
               kathaṃ vijāneyyu 2- lahunti 3- icchati
               yatūpaghātāya na hoti kassaci
               vāceti khippaṃ na ciraṃ kilissati.
               Taṃ kammaṃ katvā kusalaṃ sukhudrayaṃ
               jaṅghā manuññā labhate susaṇṭhitā
               vattā sujātā anupubbamuggatā
               uddhaggalomā sukhumattacotthaṭā 4-.
               Eṇeyyajaṅghoti tamāhu puggalaṃ
               sampattiyā khippamidhāhu lakkhaṇaṃ
               ekekalomāni 5- yadābhikaṅkhati
               apabbajaṃ khippamidhādhigacchati.
@Footnote: 1 Yu. kammasu. 2 Ma. vijāneyyuṃ. 3 Yu. vijāney ya lahūti. 4 Yu. ... cotatā.
@5 Ma. gehānulomāni.
               Sace va 1- pabbajjamupeti tādiso
               nekkhammachandābhirato vicakkhaṇo
               anucchavikassa yadānulomiyaṃ 2-
               taṃ vindati khippamanomanikkamoti 3-.
     [146]   Yaṃpi   bhikkhave   tathāgato  purimaṃ  jātiṃ  purimaṃ  bhavaṃ  purimaṃ
niketaṃ    pubbe   manussabhūto   samāno   samaṇaṃ   vā   brāhmaṇaṃ   vā
upasaṅkamitvā    paripucchitā   ahosi   kiṃ   bhante   kusalaṃ   kiṃ   akusalaṃ
kiṃ   sāvajjaṃ   kiṃ   anavajjaṃ   kiṃ   sevitabbaṃ  kiṃ  na  sevitabbaṃ  kiṃ  me
kariyamānaṃ   dīgharattaṃ   ahitāya   dukkhāya   assa   kiṃ   vā   pana   me
kariyamānaṃ   dīgharattaṃ   hitāya   sukhāya   assāti  .  so  tassa  kammassa
katattā   upacitattā   ussannattā   .pe.   so  tato  cuto  itthattaṃ
āgato    samāno   imaṃ   mahāpurisalakkhaṇaṃ   paṭilabhati   sukhumacchavi   hoti
sukhumattā chaviyā rajojallaṃ kāye na upalippati.
     {146.1}  So  tena  lakkhaṇena samannāgato sace agāraṃ ajjhāvasati
rājā  hoti  cakkavatti  .pe.  rājā  samāno kiṃ labhati mahāpañño [4]-
nāssa  hoti  koci  paññāya  sadiso vā seṭṭho 5- vā kāmabhogīnaṃ rājā
samāno  idaṃ  labhati  .pe.  buddho  samāno  kiṃ  labhati  mahāpañño  hoti
puthupañño     hāsapañño     javanapañño    tikkhapañño    nibbedhikapañño
nāssa  hoti  koci  paññāya  sadiso  vā  seṭṭho  5-  vā sabbasattānaṃ
buddho    samāno   idaṃ   labhati   .   etamatthaṃ   bhagavā   avoca  .
@Footnote: 1 Ma. Yu. ca. 2 Ma. Yu. ...lomikaṃ. 3 Ma. ...vikkamoti. 4 Ma. Yu. hoti.
@5 Yu. visiṭṭho.
Tatthetaṃ vuccati



             The Pali Tipitaka in Roman Character Volume 11 page 171-173. https://84000.org/tipitaka/read/roman_item.php?book=11&item=145&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=145&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=145&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=145&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=145              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]