ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [150]   Yaṃpi   bhikkhave   tathāgato  purimaṃ  jātiṃ  purimaṃ  bhavaṃ  purimaṃ
niketaṃ   pubbe   manussabhūto   samāno  cirappanaṭṭhe  sucirappavāsine  6-
ñātimitte   suhajje   sakhino   samānetā   ahosi   mātaraṃpi   puttena
samānetā    ahosi    puttaṃpi   mātarā   samānetā   ahosi   pitaraṃpi
puttena    samānetā    ahosi   puttaṃpi   pitarā   samānetā   ahosi
pitaraṃpi   7-   bhātarā  samānetā  ahosi  bhātaraṃpi  bhaginiyā  samānetā
ahosi    bhaginiṃpi   bhātarā   samānetā   ahosi   samaggiṃ   katvā   ca
abbhanumoditā   ahosi   .   so   tassa  kammassa  katattā  .pe.  so
tato   cuto   itthattaṃ   āgato  samāno  imaṃ  mahāpurisalakkhaṇaṃ  paṭilabhati
kosohitavatthaguyho hoti.
     {150.1}   So   tena   lakkhaṇena   samannāgato   sace  agāraṃ
ajjhāvasati    rājā    hoti    cakkavatti    .pe.   rājā   samāno
kiṃ   labhati   pahūtaputto   ahosi   8-   parosahassaṃ  kho  panassa  puttā
@Footnote: 1 Yu. gehamāvasati. 2 Ma. Yu. mahati. 3 Ma. Yu. anusāsati. 4 Yu. pasayha
@abhivasanavarataraṃ. 5 Yu. vipulaṃ sukhumañca succhaviñca. 6 Ma. Yu. sucirappavāsino.
@7 Ma. Yu. bhātarampi. 8 Ma. Yu. hoti.
Bhavanti   sūrā  vīraṅgarūpā  parasenappamaddanā  rājā  samāno  idaṃ  labhati
.pe.   buddho   samāno   kiṃ   labhati   pahūtaputto  ahosi  anekasahassaṃ
kho   panassa  puttā  bhavanti  sūrā  vīraṅgarūpā  parasenappamaddanā  buddho
samāno idaṃ labhati. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati
     [151] Pure puratthā purimāsu jātisu
               cirappanaṭṭhe sucirappavāsino
               ñātīsuhajje sakhino samānayi
               samaggi katvā ca 1- anumoditā ahu.
               So tena kammena tidivaṃ apakkami 2-
               sukhañca khiḍḍā ratiyo ca annubhi 3-
               tato cavitvā punarāgato idha
               kosohitaṃ vindati vatthachādiyaṃ.
               Pahūtaputto bhavati 4- tathāvidho
               parosahassañca 5- bhavanti atrajā 6-
               sūrā ca vīrā ca amittatāpanā
               gihissa pītījananā 7- piyaṃ vadā.
               Pahutarā 8- pabbajitassa iriyato
               puttā bhavanti vacanānusārino 9-
               gihissa vā pabbajitassa vā pana 10-
               taṃ lakkhaṇaṃ bhavati 11- tadatthajotakanti.
@Footnote: 1 Ma. casaddo na dissati. 2 Ma. Yu. divaṃ samakkami. 3 Ma. anvabhi. Yu. ānubhi.
@4 Ma. bhavatī. 5 Yu. paro sahassassa. 6 Yu. atujā. 7 Ma. pīti jananā.
@8 Ma. Yu. bahutarā. 9 Yu. vacanānucārino. 10 Ma. Yu. puna. 11 Ma. jāyati.



             The Pali Tipitaka in Roman Character Volume 11 page 175-176. https://84000.org/tipitaka/read/roman_item.php?book=11&item=150&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=150&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=150&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=150&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=150              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]