ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [319]  Sāvatthī  .  tatra  kho  .  ekamantaṃ nisinno kho āyasmā
kappo   bhagavantaṃ   etadavoca   kathaṃ   nu   kho   bhante   jānato  kathaṃ
passato   imasmiñca   saviññāṇake   kāye   bahiddhā   ca  sabbanimittesu
ahaṅkāramamaṅkāramānāpagataṃ    mānasaṃ   hoti   vidhā   samatikkantaṃ   santaṃ
suvimuttanti   .   yaṅkiñci   kappa   rūpaṃ   atītānāgatapaccuppannaṃ   .pe.
Sabbaṃ   rūpaṃ   netaṃ   mama   nesohamasmi   na  meso  attāti  evametaṃ
yathābhūtaṃ    sammappaññāya    disvā    anupādā    vimutto   hoti  .
Yā  kāci  vedanā  .  yā  kāci saññā. Ye keci saṅkhārā. Yaṅkiñci
viññāṇaṃ      atītānāgatapaccuppannaṃ      ajjhattaṃ      vā     bahiddhā
Vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike
vā   sabbaṃ   viññāṇaṃ   netaṃ   mama   nesohamasmi   na  meso  attāti
evametaṃ   yathābhūtaṃ   sammappaññāya  disvā  anupādā  vimutto  hoti .
Evaṃ  kho  kappa  jānato  evaṃ  passato  imasmiñca  saviññāṇake  kāye
bahiddhā   ca   sabbanimittesu   ahaṅkāramamaṅkāramānāpagataṃ   mānasaṃ  hoti
vidhā samatikkantaṃ santaṃ suvimuttanti.
                   Dhammakathikavaggo samatto.
                        Tassuddānaṃ
         avijjavijjā dve kathikā      bandhanā parimuccitā dve
         saññojanaṃ upādānaṃ           sīlaṃ sutavā dve ca kappenāti 1-.
                      -----------
@Footnote: 1 Sī. sīlavā dve ca kappināti.
          Khandhasaṃyuttassa cullapaṇṇāsake avijjāvaggo tatiyo
     [320]   Sāvatthī   .   atha   kho  aññataro  bhikkhu  yena  bhagavā
tenupasaṅkami    upasaṅkamitvā   .pe.   ekamantaṃ   nisinno   kho   so
bhikkhu    bhagavantaṃ    etadavoca    avijjā   avijjāti   bhante   vuccati
katamā nu kho bhante avijjā kittāvatā ca avijjāgato hotīti.
     {320.1}   Idha   bhikkhu   assutavā   puthujjano   samudayadhammaṃ  rūpaṃ
samudayadhammaṃ    rūpanti   yathābhūtaṃ   nappajānāti   vayadhammaṃ   rūpaṃ   vayadhammaṃ
rūpanti    yathābhūtaṃ    nappajānāti    samudayavayadhammaṃ   rūpaṃ   samudayavayadhammaṃ
rūpanti    yathābhūtaṃ    nappajānāti    samudayadhammaṃ    vedanaṃ   samudayadhammā
vedanāti   yathābhūtaṃ   nappajānāti   vayadhammaṃ  vedanaṃ  vayadhammā  vedanāti
yathābhūtaṃ    nappajānāti    .pe.    nappajānāti    samudayadhammaṃ    saññaṃ
.pe.   nappajānāti   samudayadhamme   saṅkhāre   samudayadhammā  saṅkhārāti
yathābhūtaṃ    nappajānāti    vayadhamme   saṅkhāre   vayadhammā   saṅkhārāti
yathābhūtaṃ    nappajānāti    samudayavayadhamme    saṅkhāre    samudayavayadhammā
saṅkhārāti    yathābhūtaṃ   nappajānāti   samudayadhammaṃ   viññāṇaṃ   samudayadhammaṃ
viññāṇanti    yathābhūtaṃ    nappajānāti    vayadhammaṃ    viññāṇaṃ    vayadhammaṃ
viññāṇanti      yathābhūtaṃ     nappajānāti     samudayavayadhammaṃ     viññāṇaṃ
samudayavayadhammaṃ     viññāṇanti     yathābhūtaṃ     nappajānāti    .    ayaṃ
vuccati bhikkhu avijjā ettāvatā ca avijjāgato hotīti.



             The Pali Tipitaka in Roman Character Volume 17 page 207-209. https://84000.org/tipitaka/read/roman_item.php?book=17&item=319&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=319&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=319&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=319&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=319              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]