ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [212]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   ukkaṭṭhena   ukkaṭṭhaṃ   vadeti   kasakaṃ   vāṇijaṃ  gorakkhaṃ
kasakosi   vāṇijosi   gorakkhosīti   bhaṇati   āpatti   vācāya   vācāya
pācittiyassa.
     [213]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   hīnena   hīnaṃ   vadeti   naḷakāraṃ   kumbhakāraṃ   pesakāraṃ
cammakāraṃ   nahāpitaṃ   naḷakārosi   kumbhakārosi  pesakārosi  cammakārosi
nahāpitosīti bhaṇati āpatti vācāya vācāya pācittiyassa.
     [214]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   hīnena   ukkaṭṭhaṃ   vadeti   muddhikaṃ   1-  gaṇakaṃ  lekhakaṃ
naḷakārosi    kumbhakārosi    pesakārosi    cammakārosi    nahāpitosīti
bhaṇati āpatti vācāya vācāya pācittiyassa.
     [215]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
maṅkukattukāmo   ukkaṭṭhena   hīnaṃ   vadeti  naḷakāraṃ  kumbhakāraṃ  pesakāraṃ
cammakāraṃ     nahāpitaṃ     muddhikosi     gaṇakosi    lekhakosīti    bhaṇati
āpatti vācāya vācāya pācittiyassa.
     [216]    Upasampanno   upasampannaṃ   khuṃsetukāmo   vambhetukāmo
@Footnote: 1 Ma. muddikaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page171.

Maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti muddhikaṃ gaṇakaṃ lekhakaṃ muddhikosi gaṇakosi lekhakosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [217] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti kuṭṭhikaṃ gaṇḍikaṃ kilāsikaṃ sosikaṃ apamārikaṃ kuṭṭhikosi gaṇḍikosi kilāsikosi sosikosi apamārikosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [218] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti madhumehikaṃ kuṭṭhikosi gaṇḍikosi kilāsikosi sosikosi apamārikosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [219] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti kuṭṭhikaṃ gaṇḍikaṃ kilāsikaṃ sosikaṃ apamārikaṃ madhumehikosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [220] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti madhumehikaṃ madhumehikosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [221] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti atidīghaṃ atirassaṃ atikaṇhaṃ

--------------------------------------------------------------------------------------------- page172.

Accodātaṃ atidīghosi atirassosi atikaṇhosi accodātosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [222] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti nātidīghaṃ nātirassaṃ nātikaṇhaṃ nāccodātaṃ atidīghosi atirassosi atikaṇhosi accodātosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [223] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti atidīghaṃ atirassaṃ atikaṇhaṃ accodātaṃ nātidīghosi nātirassosi nātikaṇhosi nāccodātosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [224] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti nātidīghaṃ nātirassaṃ nātikaṇhaṃ nāccodātaṃ nātidīghosi nātirassosi nātikaṇhosi nāccodātosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [225] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti rāgapariyuṭṭhitaṃ dosapariyuṭṭhitaṃ mohapariyuṭṭhitaṃ rāgapariyuṭṭhitosi dosapariyuṭṭhitosi mohapariyuṭṭhitosīti bhaṇati āpatti vācāya vācāya pācittiyassa. [226] Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti vītarāgaṃ vītadosaṃ vītamohaṃ

--------------------------------------------------------------------------------------------- page173.

Rāgapariyuṭṭhitosi dosapariyuṭṭhitosi mohapariyuṭṭhitosīti bhaṇati āpatti vācāya vācāya pācittiyassa.


             The Pali Tipitaka in Roman Character Volume 2 page 170-173. https://84000.org/tipitaka/read/roman_item.php?book=2&item=212&items=15&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=2&item=212&items=15&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=2&item=212&items=15&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=212&items=15&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=212              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]