ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
                    Vinayapiṭake mahāvaggassa
                       dutiyo bhāgo
                      ----------
                       cammakkhandhakaṃ
     [1]   Tena  samayena  buddho  bhagavā  rājagahe  viharati  gijjhakūṭe
pabbate  .  tena  kho  pana  samayena  rājā  māgadho seniyo bimbisāro
asītiyā   gāmikasahassesu   1-   issariyādhipaccaṃ  2-  rajjaṃ  kāreti .
Tena   kho  pana  samayena  campāyaṃ  soṇo  nāma  koḷiviso  seṭṭhiputto
sukhumālo   hoti   .   tassa   pādatalesu  lomāni  jātāni  honti .
Athakho  rājā  māgadho  seniyo  bimbisāro  tāni  asītiṃ  gāmikasahassāni
sannipātāpetvā   kenacideva   karaṇīyena   soṇassa  koḷivisassa  santike
dūtaṃ pāhesi āgacchatu soṇo icchāmi soṇassa āgatanti.
     {1.1}   Athakho  soṇassa  koḷivisassa  mātāpitaro  soṇaṃ  koḷivisaṃ
etadavocuṃ  rājā  te  tāta  soṇa  pāde  dakkhitukāmo  mā  kho  tvaṃ
tāta  soṇa  yena  rājā  tena  pāde  abhippasāreyyāsi  rañño purato
pallaṅkena   nisīda  nisinnassa  te  rājā  pāde  dakkhissatīti  .  athakho
soṇaṃ  koḷivisaṃ  sivikāya  ānesuṃ  .  athakho  soṇo koḷiviso yena rājā
māgadho    seniyo   bimbisāro   tenupasaṅkami   upasaṅkamitvā   rājānaṃ
māgadhaṃ  seniyaṃ  bimbisāraṃ  abhivādetvā  rañño  purato pallaṅkena nisīdi.
@Footnote: 1 Ma. Yu. gāmasahassesu. 2 Ma. Yu. issarādhipaccaṃ.
Addasā  1-  kho  rājā  māgadho  seniyo bimbisāro soṇassa koḷivisassa
pādatalesu  lomāni  jātāni  .  [2]-  athakho  rājā  māgadho seniyo
bimbisāro  tāni  asītiṃ  gāmikasahassāni  diṭṭhadhammike  atthe  anusāsitvā
uyyojesi   tumhe  khvattha  bhaṇe  mayā  diṭṭhadhammike  atthe  anusāsitā
gacchatha   bhagavantaṃ  3-  payirūpāsatha  so  no  bhagavā  samparāyike  atthe
anusāsissatīti   .   athakho  tāni  asīti  gāmikasahassāni  yena  gijjhakūṭo
pabbato tenupasaṅkamiṃsu.
     {1.2}  Tena  kho pana samayena āyasmā sāgato bhagavato upaṭṭhāko
hoti   .   athakho   tāni   asīti  gāmikasahassāni  yenāyasmā  sāgato
tenupasaṅkamiṃsu   upasaṅkamitvā   āyasmantaṃ   sāgataṃ   etadavocuṃ   imāni
bhante   asīti   gāmikasahassāni   idhūpasaṅkantāni  4-  bhagavantaṃ  dassanāya
sādhu   mayaṃ  bhante  labheyyāma  bhagavantaṃ  dassanāyāti  .  tenahi  tumhe
āyasmanto  muhuttaṃ  idheva  tāva  hotha  yāvāhaṃ  bhagavantaṃ paṭivedemīti.
Athakho   āyasmā   sāgato   tesaṃ   asītiyā   gāmikasahassānaṃ   purato
pekkhamānānaṃ   pāṭikāya   nimmujjitvā   bhagavato   purato   ummujjitvā
bhagavantaṃ     etadavoca     imāni    bhante    asīti    gāmikasahassāni
idhūpasaṅkantāni     5-     bhagavantaṃ    dassanāya    yassadāni    bhante
bhagavā   kālaṃ   maññatīti   .   tenahi   tvaṃ   sāgata  vihārappacchāyāyaṃ
āsanaṃ     paññāpehīti     .    evaṃ    bhanteti    kho    āyasmā
@Footnote: 1 Ma. Yu. addasa. 2 Po. disvāna. 3 Ma. Yu. taṃ bhagavantaṃ.
@4-5 Ma. idhūpasaṅkamantāni.
Sāgato    bhagavato    paṭissuṇitvā   pīṭhaṃ   gahetvā   bhagavato   purato
nimmujjitvā    tesaṃ   asītiyā   gāmikasahassānaṃ   purato   pekkhamānānaṃ
pāṭikāya    ummujjitvā    vihārappacchāyāyaṃ   āsanaṃ   paññāpesi  .
Athakho    bhagavā    vihārā   nikkhamitvā   vihārappacchāyāyaṃ   paññatte
āsane   nisīdi   .   athakho  tāni  asīti  gāmikasahassāni  yena  bhagavā
tenupasaṅkamiṃsu     upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdiṃsu    .    athakho   tāni   asīti   gāmikasahassāni   āyasmantaṃyeva
sāgataṃ samannāharanti no tathā bhagavantaṃ.
     {1.3}   Athakho   bhagavā  tesaṃ  asītiyā  gāmikasahassānaṃ  cetasā
cetoparivitakkamaññāya     āyasmantaṃ     sāgataṃ    āmantesi    tenahi
tvaṃ    sāgata    bhiyyoso   mattāya   uttarimanussadhammaṃ   iddhipāṭihāriyaṃ
dassehīti  .  evaṃ  bhanteti  kho  āyasmā  sāgato bhagavato paṭissuṇitvā
vehāsaṃ    abbhuggantvā    ākāse   antalikkhe   caṅkamatipi   tiṭṭhatipi
nisīdatipi   seyyaṃpi  kappeti  padhūpāyatipi  1-  pajjalatipi  antaradhāyatipi .
Athakho  āyasmā  sāgato  ākāse antalikkhe anekavihitaṃ uttarimanussadhammaṃ
iddhipāṭihāriyaṃ   dassetvā  bhagavato  pādesu  sirasā  nipatitvā  bhagavantaṃ
etadavoca  satthā  me  bhante  bhagavā  sāvakohamasmi  satthā  me bhante
bhagavā   sāvakohamasmīti  .  athakho  tāni  asīti  gāmikasahassāni  acchariyaṃ
vata  bho  abbhutaṃ  vata  bho  sāvako  hi  2-  nāma evaṃmahiddhiko bhavissati
evaṃmahānubhāvo    aho    nūna   satthāti   bhagavantaṃyeva   samannāharanti
@Footnote: 1 Ma. dhūmāyatipi. Yu. dhūpāyatipi. 2 Ma. Yu. pi.
No   tathā   āyasmantaṃ   sāgataṃ   .   athakho   bhagavā  tesaṃ  asītiyā
gāmikasahassānaṃ      cetasā      cetoparivitakkamaññāya      anupubbīkathaṃ
kathesi    seyyathīdaṃ    dānakathaṃ    sīlakathaṃ   saggakathaṃ   kāmānaṃ   ādīnavaṃ
okāraṃ  saṅkilesaṃ  nekkhamme  ānisaṃsaṃ  pakāsesi  .  yadā  te  bhagavā
aññāsi     kallacitte     muducitte     vinīvaraṇacitte     udaggacitte
pasannacitte    atha    yā    buddhānaṃ   sāmukkaṃsikā   dhammadesanā   taṃ
pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ.
     {1.4}  Seyyathāpi  nāma  suddhaṃ  vatthaṃ  apagatakāḷakaṃ sammadeva rajanaṃ
paṭiggaṇheyya    evameva   tesaṃ   asītiyā   gāmikasahassānaṃ   tasmiṃyeva
āsane    virajaṃ    vītamalaṃ   dhammacakkhuṃ   udapādi   yaṅkiñci   samudayadhammaṃ
sabbantaṃ   nirodhadhammanti   .   te   diṭṭhadhammā   pattadhammā  viditadhammā
pariyogāḷhadhammā     tiṇṇavicikicchā     vigatakathaṃkathā    vesārajjappattā
aparappaccayā   satthu   sāsane   bhagavantaṃ   etadavocuṃ  abhikkantaṃ  bhante
abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ   vā   ukkujjeyya
paṭicchannaṃ  vā  vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya andhakāre vā
telappajjotaṃ  dhāreyya  cakkhumanto  rūpāni  dakkhantīti  evameva  bhagavatā
anekapariyāyena   dhammo   pakāsito  ete  mayaṃ  bhante  bhagavantaṃ  saraṇaṃ
gacchāma    dhammañca    bhikkhusaṅghañca   upāsake   no   bhagavā   dhāretu
ajjatagge pāṇupete saraṇaṅgateti.
     [2]   Athakho   soṇassa   koḷivisassa  etadahosi  yathā  yathā  kho
Ahaṃ    bhagavatā    dhammaṃ    desitaṃ   ājānāmi   nayidaṃ   sukaraṃ   agāraṃ
ajjhāvasatā    ekantaparipuṇṇaṃ    ekantaparisuddhaṃ   saṅkhalikhitaṃ   brahmacariyaṃ
carituṃ    yannūnāhaṃ    kesamassuṃ    ohāretvā    kāsāyāni   vatthāni
acchādetvā   agārasmā   anagāriyaṃ   pabbajeyyanti   .  athakho  tāni
asīti    gāmikasahassāni    bhagavato   bhāsitaṃ   abhinanditvā   anumoditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.
     {2.1}    Athakho   soṇo   koḷiviso   acirapakkantesu   asītiyā
gāmikasahassesu    yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  soṇo
koḷiviso   bhagavantaṃ   etadavoca   yathā   yathāhaṃ  bhante  bhagavatā  dhammaṃ
desitaṃ   ājānāmi   nayidaṃ   sukaraṃ   agāraṃ  ajjhāvasatā  ekantaparipuṇṇaṃ
ekantaparisuddhaṃ    saṅkhalikhitaṃ    brahmacariyaṃ    carituṃ    icchāmahaṃ   bhante
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
anagāriyaṃ    pabbajituṃ   pabbājetu   maṃ   bhante   bhagavāti   .   alattha
kho   soṇo  koḷiviso  bhagavato  santike  pabbajjaṃ  alattha  upasampadaṃ .
Acirupasampanno   ca   panāyasmā   soṇo   sītavane   viharati   .  tassa
accāraddhaviriyassa   caṅkamato   pādā   bhijjiṃsu   .   caṅkamo  lohitena
phuṭṭho   1-   hoti   seyyathāpi   gavāghātanaṃ   .   athakho  āyasmato
soṇassa   rahogatassa   paṭisallīnassa   evaṃ  cetaso  parivitakko  udapādi
@Footnote: 1 Ma. Yu. phuṭo.
Ye   kho   keci   bhagavato   sāvakā  āraddhaviriyā  viharanti  ahantesaṃ
aññataro   atha   ca   pana   me  nānupādāya  āsavehi  cittaṃ  vimuccati
saṃvijjanti  kho  pana  me  kule  bhogā  sakkā  bhoge  ca bhuñjituṃ puññāni
ca   kātuṃ   yannūnāhaṃ   hīnāyāvattitvā   bhoge  ca  bhuñjeyyaṃ  puññāni
ca kareyyanti.
     {2.2} Athakho bhagavā āyasmato soṇassa cetasā cetoparivitakkamaññāya
seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ   vā  bāhaṃ  pasāreyya
pasāritaṃ    vā    bāhaṃ   sammiñjeyya   evameva   gijjhakūṭe   pabbate
antarahito   sītavane   pāturahosi  .  athakho  bhagavā  sambahulehi  bhikkhūhi
saddhiṃ   senāsanacārikaṃ   āhiṇḍanto   yenāyasmato   soṇassa   caṅkamo
tenupasaṅkami   .  addasā  1-  kho  bhagavā  āyasmato  soṇassa  caṅkamaṃ
lohitena   phuṭṭhaṃ  2-  disvāna  bhikkhū  āmantesi  kassa  nvāyaṃ  bhikkhave
caṅkamo   lohitena   phuṭṭho   seyyathāpi   gavāghātananti  .  āyasmato
bhante   soṇassa   accāraddhaviriyassa   caṅkamato  pādā  bhijjiṃsu  tassāyaṃ
caṅkamo lohitena phuṭṭho seyyathāpi gavāghātananti.
     {2.3}  Athakho  bhagavā  yenāyasmato  soṇassa vihāro tenupasaṅkami
upasaṅkamitvā    paññatte    āsane    nisīdi    .   āyasmāpi   kho
soṇo    bhagavantaṃ    abhivādetvā    ekamantaṃ   nisīdi   .   ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   soṇaṃ   bhagavā   etadavoca  nanu  te  soṇa
rahogatassa    paṭisallīnassa    evaṃ    cetaso    parivitakko    udapādi
ye    kho    keci    bhagavato    sāvakā    āraddhaviriyā    viharanti
@Footnote: 1 Ma. Yu. addasa. 2 Ma. Yu. phuṭaṃ. sabbattha īdisameva.
Ahantesaṃ    aññataro   atha   ca   pana   me   nānupādāya   āsavehi
cittaṃ   vimuccati   saṃvijjanti   kho   pana   me   kule   bhogā   sakkā
bhoge   ca   bhuñjituṃ   puññāni   ca   kātuṃ   yannūnāhaṃ  hīnāyāvattitvā
bhoge   ca   bhuñjeyyaṃ   puññāni  ca  kareyyanti  .  evaṃ  bhanteti .
Taṃ   kiṃ   maññasi   soṇa   kusalo   tvaṃ   pubbe   āgārikabhūto  vīṇāya
tantissareti   .   evaṃ   bhanteti   .   taṃ   kiṃ   maññasi  soṇa  yadā
te   vīṇāya   tantiyo  accāyikā  1-  honti  apinu  te  vīṇā  tasmiṃ
samaye   saravatī  vā  hoti  kammaññā  vāti  .  no  hetaṃ  bhanteti .
Taṃ    kiṃ    maññasi   soṇa   yadā   te   vīṇāya   tantiyo   atisithilā
honti   apinu   te   vīṇā  tasmiṃ  samaye  saravatī  vā  hoti  kammaññā
vāti   .   no   hetaṃ   bhanteti  .  taṃ  kiṃ  maññasi  soṇa  yadā  te
vīṇāya    tantiyo    neva    accāyikā    honti   nātisithilā   same
guṇe   patiṭṭhitā   apinu   te   vīṇā  tasmiṃ  samaye  saravatī  vā  hoti
kammaññā vāti. Evaṃ bhanteti.
     {2.4}  Evameva  kho  soṇa  accāraddhaviriyaṃ  uddhaccāya  saṃvattati
atilīnaviriyaṃ    kosajjāya   saṃvattati   tasmātiha   tvaṃ   soṇa   viriyasamataṃ
adhiṭṭhāhi    2-   indriyānañca   samataṃ   paṭivijjha   tattha   ca   nimittaṃ
gaṇhāhīti. Evaṃ bhanteti kho āyasmā soṇo bhagavato paccassosi.
     {2.5}     Athakho     bhagavā     āyasmantaṃ    soṇaṃ    iminā
ovādena       ovaditvā       seyyathāpi       nāma      balavā
@Footnote: 1 Ma. Yu. accāyatā. 2 Ma. Yu. adhiṭṭhaha.
Puriso    sammiñjitaṃ    vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ
sammiñjeyya    evameva    sītavane    āyasmato    soṇassa    pamukhe
antarahito   gijjhakūṭe   pabbate   pāturahosi   .   athakho   āyasmā
soṇo    aparena    samayena    viriyasamataṃ    adhiṭṭhāsi   indriyānañca
samataṃ paṭivijjhi tattha ca nimittaṃ aggahesi.
     {2.6}  Athakho  āyasmā soṇo eko vūpakaṭṭho appamatto ātāpī
pahitatto   viharanto   nacirasseva   yassatthāya  kulaputtā  1-  sammadeva
agārasmā   anagāriyaṃ   pabbajanti   2-   tadanuttaraṃ  brahmacariyapariyosānaṃ
diṭṭhe   va   dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja  vihāsi  khīṇā
jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi 3-.
Aññataro ca panāyasmā soṇo arahataṃ ahosi.
     [3]   Athakho   āyasmato  soṇassa  arahattaṃ  pattassa  etadahosi
yannūnāhaṃ    bhagavato    santike    aññaṃ   byākareyyanti   .   athakho
āyasmā   soṇo   yena   bhagavā   tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  āyasmā
soṇo   bhagavantaṃ   etadavoca   yo  so  bhante  bhikkhu  arahaṃ  khīṇāsavo
vusitavā     katakaraṇīyo     ohitabhāro    anuppattasadattho    parikkhīṇa-
bhavasaṃyojano    sammadaññāvimutto   so   chaṭṭhānāni   adhimutto   hoti
nekkhammādhimutto    hoti   pavivekādhimutto   hoti   abyāpajjhādhimutto
hoti        upādānakkhayādhimutto       hoti       taṇhakkhayādhimutto
@Footnote: 1 Ma. kulaputto. 2 Ma. pabbajati. 3 Po. Ma. abhiññāsi.
Hoti asammohādhimutto hoti
     {3.1}  siyā kho pana bhante idhekaccassa āyasmato evamassa kevalaṃ
saddhāmattakaṃ   nūna   ayamāyasmā   nissāya   nekkhammādhimuttoti  na  kho
panetaṃ  bhante  evaṃ  daṭṭhabbaṃ  khīṇāsavo  bhante  bhikkhu vusitavā katakaraṇīyo
karaṇīyamattānaṃ   asamanupassanto   katassa   vā   paṭicayaṃ   khayā   rāgassa
vītarāgattā    nekkhammādhimutto   hoti   khayā   dosassa   vītadosattā
nekkhammādhimutto   hoti   khayā  mohassa  vītamohattā  nekkhammādhimutto
hoti
     {3.2}  siyā  kho  pana  bhante  idhekaccassa  āyasmato evamassa
lābhasakkārasilokaṃ  nūna  ayamāyasmā  nikāmayamāno  pavivekādhimuttoti  1-
na  kho  panetaṃ  bhante  evaṃ  daṭṭhabbaṃ  khīṇāsavo  bhante  bhikkhu  vusitavā
katakaraṇīyo    karaṇīyamattānaṃ    asamanupassanto    katassa    vā   paṭicayaṃ
khayā   rāgassa   vītarāgattā   pavivekādhimutto   hoti   khayā  dosassa
vītadosattā    pavivekādhimutto    hoti   khayā   mohassa   vītamohattā
pavivekādhimutto hoti
     {3.3}  siyā  kho  pana  bhante  idhekaccassa  āyasmato evamassa
sīlabbataparāmāsaṃ     nūna     ayamāyasmā     sārato    paccāgacchanto
abyāpajjhādhimuttoti   2-   na   kho   panetaṃ   bhante   evaṃ  daṭṭhabbaṃ
khīṇāsavo     bhante    bhikkhu    vusitavā    katakaraṇīyo    karaṇīyamattānaṃ
asamanupassanto    katassa   vā   paṭicayaṃ   khayā   rāgassa   vītarāgattā
abyāpajjhādhimutto      hoti      khayā      dosassa     vītadosattā
abyāpajjhādhimutto      hoti      khayā      mohassa     vītamohattā
@Footnote: 1 Ma. pavivekādhimutto hoti. 2 Ma. abyāpajjhādhimutto hoti.
Abyāpajjhādhimutto      hoti      khayā      rāgassa     vītarāgattā
upādānakkhayādhimutto      hoti     khayā     dosassa     vītadosattā
upādānakkhayādhimutto      hoti     khayā     mohassa     vītamohattā
upādānakkhayādhimutto      hoti     khayā     rāgassa     vītarāgattā
taṇhakkhayādhimutto      hoti      khayā      dosassa      vītadosattā
taṇhakkhayādhimutto      hoti      khayā      mohassa      vītamohattā
taṇhakkhayādhimutto      hoti      khayā      rāgassa      vītarāgattā
asammohādhimutto      hoti      khayā      dosassa      vītadosattā
asammohādhimutto      hoti      khayā      mohassa      vītamohattā
asammohādhimutto hoti
     {3.4}   evaṃ   sammāvimuttacittacittassa   bhante   bhikkhuno  bhusā
cepi   cakkhuviññeyyā   rūpā   cakkhussa   āpāthaṃ   āgacchanti  nevassa
cittaṃ  pariyādiyanti  amissīkatamevassa  cittaṃ  hoti  ṭhitaṃ  āneñjappattaṃ 1-
vayañcassānupassati   bhusā   cepi   sotaviññeyyā   saddā  ...  ghāna-
viññeyyā   gandhā  ...  jivhāviññeyyā  rasā  ...  kāyaviññeyyā
phoṭṭhabbā     ...     manoviññeyyā    dhammā    manassa    āpāthaṃ
āgacchanti    nevassa    cittaṃ    pariyādiyanti   amissīkatamevassa   cittaṃ
hoti    ṭhitaṃ    āneñjappattaṃ   vayañcassānupassati   seyyathāpi   bhante
selo    pabbato   acchiddo   asusiro   ekaghano   puratthimāya   cepi
disāya   āgaccheyya   bhusā   vātavuṭṭhi   neva   naṃ   saṅkampeyya   na
sampakampeyya   na   sampavedheyya   pacchimāya  cepi  disāya  āgaccheyya
@Footnote: 1 Sī. Yu. ānejjappattaṃ.
Bhusā   vātavuṭṭhi   .pe.   uttarāya   cepi  disāya  āgaccheyya  bhusā
vātavuṭṭhi    .pe.    dakkhiṇāya    cepi   disāya   āgaccheyya   bhusā
vātavuṭṭhi   neva   naṃ   saṅkampeyya  na  sampakampeyya  na  sampavedheyya
evameva   kho   bhante  evaṃ  sammāvimuttacittassa  bhikkhuno  bhusā  cepi
cakkhuviññeyyā   rūpā   cakkhussa   āpāthaṃ   āgacchanti   nevassa  cittaṃ
pariyādiyanti    amissīkatamevassa    cittaṃ    hoti   ṭhitaṃ   āneñjappattaṃ
vayañcassānupassati    bhusā    cepi    sotaviññeyyā    saddā    ...
Ghānaviññeyyā  gandhā  ...  jivhāviññeyyā  rasā  ... Kāyaviññeyyā
phoṭṭhabbā   ...   manoviññeyyā   dhammā  manassa  āpāthaṃ  āgacchanti
nevassa    cittaṃ    pariyādiyanti   amissīkatamevassa   cittaṃ   hoti   ṭhitaṃ
āneñjappattaṃ vayañcassānupassatīti.
     [4] Nekkhammaṃ adhimuttassa          pavivekañca cetaso
         abyāpajjhādhimuttassa          upādānakkhayassa ca
         taṇhakkhayādhimuttassa            asammohañca cetaso
         disvā āyatanuppādaṃ            sammā cittaṃ vimuccati
         tassa sammāvimuttassa            santacittassa bhikkhuno
         katassa paṭicayo natthi             karaṇīyaṃ na vijjati.
         Selo yathā ekaghano              vātena na samīrati
         evaṃ rūpā rasā saddā             gandhā phassā ca kevalā
         iṭṭhā dhammā aniṭṭhā ca         nappavedhenti tādino
         Ṭhitaṃ cittaṃ vippamuttaṃ                vayañcassānupassatīti.
     [5]  Athakho  bhagavā  bhikkhū  āmantesi  evaṃ kho bhikkhave kulaputtā
aññaṃ   byākaronti   attho   ca  vutto  attā  ca  anupanīto  atha  ca
panidhekacce    moghapurisā    hasamānakaṃ    maññe    aññaṃ   byākaronti
te   pacchā   vighātaṃ  āpajjantīti  .  athakho  bhagavā  āyasmantaṃ  soṇaṃ
āmantesi    tvaṃ   khosi   soṇa   sukhumālo   anujānāmi   te   soṇa
ekapalāsikaṃ  upāhananti  .  ahaṃ  kho  bhante  asītisakaṭavāhe  hiraññaṃ 1-
ohāya   agārasmā   anagāriyaṃ   pabbajito  sattahatthikañca  anīkaṃ  [2]-
tassa   me   bhavissanti   vattāro   soṇo   koḷiviso   asītisakaṭavāhe
hiraññaṃ   3-   ohāya   agārasmā   anagāriyaṃ  pabbajito  sattahatthikañca
anīkaṃ   sodānāyaṃ   ekapalāsikāsu   upāhanāsu   sattoti  sace  bhagavā
bhikkhusaṅghassa    anujānissati   ahaṃpi   paribhuñjissāmi   no   ce   bhagavā
bhikkhusaṅghassa    anujānissati    ahaṃpi   na   paribhuñjissāmīti   .   athakho
bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  4-  dhammiṃ  kathaṃ  katvā bhikkhū
āmantesi   anujānāmi   bhikkhave   ekapalāsikaṃ   upāhanaṃ   na  bhikkhave
diguṇā   upāhanā   dhāretabbā   na  tiguṇā  upāhanā  dhāretabbā  na
gaṇaṅgaṇupāhanā dhāretabbā yo dhāreyya āpatti dukkaṭassāti.
     [6]   Tena   kho   pana   samayena  chabbaggiyā  bhikkhū  sabbanīlikā
upāhanāyo   dhārenti   .pe.   sabbapītikā  upāhanāyo  dhārenti .
@Footnote: 1-3 Ma. hiraññe. 2 Ma. athāhaṃ bhante ekapalāsikaṃ ce pariharissāmīti dissati.
@4 Yu. etasmiṃ pakaraṇeti ime pāṭhā na dissanti.
Sabbalohitikā    upāhanāyo    dhārenti    .   sabbamañjeṭṭhikā   1-
upāhanāyo   dhārenti   .   sabbakaṇhā   upāhanāyo   dhārenti  .
Sabbamahāraṅgarattā    upāhanāyo    dhārenti   .   sabbamahānāmarattā
upāhanāyo   dhārenti   .   manussā   ujjhāyanti   khīyanti  vipācenti
seyyathāpi   gihī   kāmabhoginoti   .  bhagavato  etamatthaṃ  ārocesuṃ .
Na    bhikkhave    sabbanīlikā   upāhanā   dhāretabbā   na   sabbapītikā
upāhanā    dhāretabbā    na   sabbalohitikā   upāhanā   dhāretabbā
na     sabbamañjeṭṭhikā    upāhanā    dhāretabbā    na    sabbakaṇhā
upāhanā      dhāretabbā     na     sabbamahāraṅgarattā     upāhanā
dhāretabbā    na    sabbamahānāmarattā   upāhanā   dhāretabbā   yo
dhāreyya āpatti dukkaṭassāti.
     {6.1}   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  nīlakavaddhikā
upāhanāyo   dhārenti   .   pītakavaddhikā   upāhanāyo   dhārenti .
Lohitakavaddhikā     upāhanāyo     dhārenti    .    mañjeṭṭhikavaddhikā
upāhanāyo   dhārenti   .   kaṇhavaddhikā   upāhanāyo   dhārenti .
Mahāraṅgarattavaddhikā  2-  upāhanāyo  dhārenti  .  mahānāmarattavaddhikā
upāhanāyo     dhārenti     .     manussā     ujjhāyanti    khīyanti
vipācenti   seyyathāpi   gihī   kāmabhoginoti   .   bhagavato   etamatthaṃ
ārocesuṃ    .   na   bhikkhave   nīlakavaddhikā   upāhanā   dhāretabbā
na     pītakavaddhikā    upāhanā    dhāretabbā    na    lohitakavaddhikā
upāhanā  dhāretabbā  na  mañjiṭṭhikāvaddhikā  *-  upāhanā  dhāretabbā
@Footnote: 1 Ma. mañceṭṭhikā. sabbattha īdisameva. 2 Ma. sabbamahāraṅgarattavaddhikā.
@* gœdī‡thūka n‡ācaÃapeḌna mañjeṭṭhikavaddhikā
Na    kaṇhavaddhikā    upāhanā   dhāretabbā   na   mahāraṅgarattavaddhikā
upāhanā     dhāretabbā     na     mahānāmarattavaddhikā     upāhanā
dhāretabbā yo dhāreyya āpatti dukkaṭassāti.
     {6.2}   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  khallakavaddhā
upāhanāyo    dhārenti   .   puṭavaddhā   upāhanāyo   dhārenti  .
Pāliguṇṭhimā    upāhanāyo    dhārenti   .   tūlapuṇṇikā   upāhanāyo
dhārenti  .  tittirapattikā  upāhanāyo  dhārenti . Meṇḍavisāṇavaddhikā
upāhanāyo   dhārenti   .  ajavisāṇavaddhikā  upāhanāyo  dhārenti .
Vicchikāḷikā  upāhanāyo  dhārenti . Morapiñjaparisibbitā 1- upāhanāyo
dhārenti  .  citrā  upāhanāyo  dhārenti . Manussā ujjhāyanti khīyanti
vipācenti  seyyathāpi  gihī kāmabhoginoti. Bhagavato etamatthaṃ ārocesuṃ.
Na    bhikkhave    khallakavaddhā   upāhanā   dhāretabbā   na   puṭavaddhā
upāhanā    dhāretabbā    na    pāliguṇṭhimā   upāhanā   dhāretabbā
na   tūlapuṇṇikā   upāhanā   dhāretabbā   na   tittirapattikā  upāhanā
dhāretabbā    na    meṇḍavisāṇavaddhikā    upāhanā   dhāretabbā   na
ajavisāṇavaddhikā   upāhanā   dhāretabbā   na   vicchikāḷikā   upāhanā
dhāretabbā    na    morapiñjaparisibbitā    upāhanā   dhāretabbā   na
citrā upāhanā dhāretabbā yo dhāreyya āpatti dukkaṭassāti.
     {6.3}  Tena  kho  pana  samayena  chabbaggiyā bhikkhū sīhacammaparikkhaṭā
upāhanāyo     dhārenti     .     byagghacammaparikkhaṭā    upāhanāyo
@Footnote: 1 Yu. -pijjha-. Ma. -piñcha-.
Dhārenti     .     dīpicammaparikkhaṭā    upāhanāyo    dhārenti   .
Ajinacammaparikkhaṭā    upāhanāyo    dhārenti    .    uddacammaparikkhaṭā
upāhanāyo    dhārenti   .   majjāricammaparikkhaṭā   1-   upāhanāyo
dhārenti    .    kāḷakacammaparikkhaṭā    upāhanāyo    dhārenti   .
Ulūkacammaparikkhaṭā   2-   upāhanāyo  dhārenti  .  manussā  ujjhāyanti
khīyanti    vipācenti    seyyathāpi   gihī   kāmabhoginoti   .   bhagavato
etamatthaṃ   ārocesuṃ   .   na   bhikkhave   sīhacammaparikkhaṭā   upāhanā
dhāretabbā     na     byagghacammaparikkhaṭā    upāhanā    dhāretabbā
na    dīpicammaparikkhaṭā   upāhanā   dhāretabbā   na   ajinacammaparikkhaṭā
upāhanā   dhāretabbā   na   uddacammaparikkhaṭā   upāhanā  dhāretabbā
na   majjāricammaparikkhaṭā   upāhanā  dhāretabbā  na  kāḷakacammaparikkhaṭā
upāhanā   dhāretabbā   na   ulūkacammaparikkhaṭā   upāhanā  dhāretabbā
yo dhāreyya āpatti dukkaṭassāti.
     [7]   Athakho   bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
rājagahaṃ    piṇḍāya   pāvisi   aññatarena   bhikkhunā   pacchāsamaṇena  .
Athakho   so   bhikkhu  khañjamāno  bhagavantaṃ  piṭṭhito  piṭṭhito  anubandhi .
Addasā    kho    aññataro    upāsako    gaṇaṅgaṇupāhanaṃ   ārohitvā
bhagavantaṃ    dūrato   va   āgacchantaṃ   disvāna   upāhanā   orohitvā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
yena     so     bhikkhu    tenupasaṅkami    upasaṅkamitvā    taṃ    bhikkhuṃ
@Footnote: 1 Ma. mañjāri-. 2 Ma. uvaka-.
Abhivādetvā  etadavoca  kissa  bhante  ayyo  khañjatīti  .  pādā  me
āvuso  phālitāti  .  gaṇha  1-  bhante  upāhanāyoti  .  alaṃ āvuso
paṭikkhittā    bhagavatā    gaṇaṅgaṇupāhanāti    .    gaṇhāhetā    bhikkhu
upāhanāyoti   .   athakho   bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   anujānāmi  bhikkhave  omukkaṃ
gaṇaṅgaṇupāhanaṃ    na    bhikkhave    navā    gaṇaṅgaṇupāhanā   dhāretabbā
yo dhāreyya āpatti dukkaṭassāti.
     [8]   Tena   kho  pana  samayena  bhagavā  ajjhokāse  anupāhano
caṅkamati   .   satthā   anupāhano   caṅkamatīti  therā  bhikkhū  anupāhanā
caṅkamanti    .   chabbaggiyā   bhikkhū   satthari   anupāhane   caṅkamamāne
theresupi   bhikkhūsu   anupāhanesu  caṅkamamānesu  saupāhanā  caṅkamanti .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ  hi  nāma  chabbaggiyā  bhikkhū  satthari  anupāhane caṅkamamāne theresupi
bhikkhūsu anupāhanesu caṅkamamānesu saupāhanā caṅkamissantīti.
     {8.1}  Athakho  te  bhikkhū bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira
bhikkhave   chabbaggiyā   bhikkhū   satthari  anupāhane  caṅkamamāne  theresupi
bhikkhūsu   anupāhanesu   caṅkamamānesu   saupāhanā   caṅkamantīti  .  saccaṃ
bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma te bhikkhave moghapurisā
satthari    anupāhane    caṅkamamāne    theresupi   bhikkhūsu   anupāhanesu
caṅkamamānesu     saupāhanā     caṅkamissanti     ime     hi    nāma
@Footnote: 1 Ma. Yu. handa.
Bhikkhave   gihino  odātavasanā  1-  abhijīvanikassa  2-  sippassa  kāraṇā
ācariyesu    sagāravā    sappatissā   sabhāgavuttikā   viharissanti   idha
kho   taṃ   bhikkhave   sobhetha  yaṃ  tumhe  evaṃ  svākkhāte  dhammavinaye
pabbajitā     samānā     ācariyesu     ācariyamattesu    upajjhāyesu
upajjhāyamattesu    sagāravā    sappatissā   sabhāgavuttikā   vihareyyātha
netaṃ   bhikkhave   appasannānaṃ   vā  pasādāya  .pe.  vigarahitvā  dhammiṃ
kathaṃ   katvā   bhikkhū  āmantesi  na  bhikkhave  ācariyesu  ācariyamattesu
upajjhāyesu       upajjhāyamattesu      anupāhanesu      caṅkamamānesu
saupāhanena   caṅkamitabbaṃ  yo  caṅkameyya  āpatti  dukkaṭassa  na  [3]-
bhikkhave   ajjhārāme   upāhanā   dhāretabbā  yo  dhāreyya  āpatti
dukkaṭassāti.
     [9]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno pādakhīlābādho
hoti    .    bhikkhū   taṃ   bhikkhuṃ   pariggahetvā   uccāraṃpi   passāvaṃpi
nikkhāmenti   .  addasā  kho  bhagavā  senāsanacārikaṃ  āhiṇḍanto  te
bhikkhū   taṃ   bhikkhuṃ   pariggahetvā   uccāraṃpi   passāvaṃpi   nikkhāmente
disvāna   yena   te   bhikkhū   tenupasaṅkami   upasaṅkamitvā   te  bhikkhū
etadavoca   kiṃ   imassa   bhikkhave   bhikkhuno   ābādhoti   .   imassa
bhante   āyasmato   pādakhīlābādho   imaṃ  mayaṃ  pariggahetvā  uccāraṃpi
passāvaṃpi nikkhāmemāti.
     [10]   Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ
@Footnote: 1 Ma. odātavatthavasanakā. 2 Ma. abhijīvinikassa. 3 Ma. Yu. ca.
Kathaṃ   katvā   bhikkhū   āmantesi   anujānāmi   bhikkhave   yassa  pādā
vā   dukkhā   pādā   vā   phālitā   pādakhīlābādho   vā   upāhanaṃ
dhāretunti   .   tena   kho   pana   samayena  bhikkhū  adhotehi  pādehi
mañcaṃpi   pīṭhaṃpi   abhirūhanti   cīvarampi   senāsanampi   dussati  .  bhagavato
etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave   idāni   mañcaṃ  vā
pīṭhaṃ vā abhirūhissāmīti upāhanaṃ dhāretunti.
     {10.1}  Tena kho pana samayena bhikkhū rattiyā 1- [1]- uposathaggaṃpi
sannisajjaṃpi   gacchantā   andhakāre   khāṇuṃpi   kaṇṭakaṃpi  akkamanti  pādā
dukkhā  honti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi bhikkhave
ajjhārāme upāhanaṃ dhāretuṃ ukkaṃ padīpaṃ kattaradaṇḍanti.
     {10.2}   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  rattiyā
paccūsasamayaṃ    paccuṭṭhāya    kaṭṭhapādukāyo    abhirūhitvā    ajjhokāse
caṅkamanti     uccāsaddā     mahāsaddā     khaṭakhaṭasaddā    anekavihitaṃ
tiracchānakathaṃ    kathentā    seyyathīdaṃ   rājakathaṃ   corakathaṃ   mahāmattakathaṃ
senākathaṃ   bhayakathaṃ   2-   yuddhakathaṃ   annakathaṃ  pānakathaṃ  vatthakathaṃ  sayanakathaṃ
mālākathaṃ    gandhakathaṃ   ñātikathaṃ   yānakathaṃ   gāmakathaṃ   nigamakathaṃ   nagarakathaṃ
janapadakathaṃ    itthīkathaṃ    purisakathaṃ    sūrakathaṃ    visikhākathaṃ    kumbhaṭṭhānakathaṃ
pubbapetakathaṃ        nānattakathaṃ        lokakkhāyikaṃ       samuddakkhāyikaṃ
itibhavābhavakathaṃ    iti    vā    kīṭakaṃpi   akkamitvā   mārenti   bhikkhūpi
samādhimhā   cāventi   .   ye   te   bhikkhū   appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
@Footnote: 1 Po. Ma. rattiyo. 2 Ma. sabhākathaṃ.
Rattiyā     paccūsasamayaṃ     paccuṭṭhāya     kaṭṭhapādukāyo    abhirūhitvā
ajjhokāse    caṅkamissanti    uccāsaddā    mahāsaddā    khaṭakhaṭasaddā
anekavihitaṃ    tiracchānakathaṃ    kathentā    seyyathīdaṃ   rājakathaṃ   corakathaṃ
.pe.    itibhavābhavakathaṃ   iti   vā   kīṭakaṃpi   akkamitvā   māressanti
bhikkhūpi samādhimhā cāvessantīti.
     {10.3}   Athakho   te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .
Saccaṃ   kira   bhikkhave  chabbaggiyā  bhikkhū  rattiyā  paccūsasamayaṃ  paccuṭṭhāya
kaṭṭhapādukāyo    abhirūhitvā    ajjhokāse    caṅkamanti    uccāsaddā
mahāsaddā     khaṭakhaṭasaddā     anekavihitaṃ     tiracchānakathaṃ    kathentā
seyyathīdaṃ   rājakathaṃ   corakathaṃ   .pe.   itibhavābhavakathaṃ  iti  vā  kīṭakaṃpi
akkamitvā    mārenti    bhikkhūpi   samādhimhā   cāventīti   .   saccaṃ
bhagavāti   .pe.   vigarahitvā   dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi
na    bhikkhave    kaṭṭhapādukā   dhāretabbā   yo   dhāreyya   āpatti
dukkaṭassāti.
     [11]   Athakho   bhagavā   rājagahe   yathābhirantaṃ  viharitvā  yena
bārāṇasī    tena    cārikaṃ   pakkāmi   anupubbena   cārikaṃ   caramāno
yena   bārāṇasī   tadavasari   .   tatra  sudaṃ  bhagavā  bārāṇasiyaṃ  viharati
isipatane   migadāye   .   tena   kho  pana  samayena  chabbaggiyā  bhikkhū
bhagavatā     kaṭṭhapādukā     paṭikkhittāti    tālataruṇe    chedāpetvā
tālapattapādukāyo   dhārenti  tāni  tālataruṇāni  chinnāni  milāyanti .
Manussā    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā
Sakyaputtiyā      tālataruṇe      chedāpetvā      tālapattapādukāyo
dhāressanti   [1]-  tālataruṇāni  chinnāni  milāyanti  ekindriyaṃ  samaṇā
sakyaputtiyā   jīvaṃ  viheṭhentīti  .  assosuṃ  kho  bhikkhū  tesaṃ  manussānaṃ
ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
     {11.1}  Athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ. Saccaṃ
kira     bhikkhave     chabbaggiyā    bhikkhū    tālataruṇe    chedāpetvā
tālapattapādukāyo     dhārenti     tāni     tālataruṇāni     chinnāni
milāyantīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma
te   bhikkhave   moghapurisā  tālataruṇe  chedāpetvā  tālapattapādukāyo
dhāressanti    tāni    tālataruṇāni    chinnāni   milāyanti   jīvasaññino
hi   bhikkhave   manussā   rukkhasmiṃ   netaṃ   bhikkhave   appasannānaṃ   vā
pasādāya   .pe.   vigarahitvā   dhammiṃ   kathaṃ   katvā  bhikkhū  āmantesi
na   bhikkhave   tālapattapādukā   dhāretabbā   yo   dhāreyya  āpatti
dukkaṭassāti.
     {11.2}   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  bhagavatā
tālapattapādukā       paṭikkhittāti       veḷutaruṇe      chedāpetvā
veḷupattapādukāyo     dhārenti     tāni     veḷutaruṇāni     chinnāni
milāyanti    .   manussā   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma      samaṇā      sakyaputtiyā      veḷutaruṇe      chedāpetvā
veḷupattapādukāyo        dhāressanti        tāni       veḷutaruṇāni
chinnāni     milāyanti     ekindriyaṃ     samaṇā    sakyaputtiyā    jīvaṃ
viheṭhentīti   .   assosuṃ   kho   bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
@Footnote: 1 Ma. Yu. tāni.
Khīyantānaṃ   vipācentānaṃ   .   athakho   te   bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .pe.   na   bhikkhave   veḷupattapādukā   dhāretabbā  yo
dhāreyya āpatti dukkaṭassāti.
     [12]   Athakho   bhagavā   bārāṇasiyaṃ  yathābhirantaṃ  viharitvā  yena
bhaddiyaṃ    tena    cārikaṃ    pakkāmi    anupubbena   cārikaṃ   caramāno
yena   bhaddiyaṃ   tadavasari   .   tatra   sudaṃ   bhagavā   bhaddiye   viharati
jātiyāvane   .   tena   kho  pana  samayena  bhaddiyā  bhikkhū  anekavihitaṃ
pādukamaṇḍanānuyogamanuyuttā       viharanti      tiṇapādukaṃ      karontipi
kārāpentipi    muñjapādukaṃ    karontipi    kārāpentipi    pabbajapādukaṃ
karontipi    kārāpentipi    hintālapādukaṃ    karontipi    kārāpentipi
kamalapādukaṃ     karontipi     kārāpentipi     kambalapādukaṃ    karontipi
kārāpentipi     riñcanti     uddesaṃ    paripucchaṃ    adhisīlaṃ    adhicittaṃ
adhipaññaṃ.
     {12.1}  Ye  te  bhikkhū  appicchā  .pe.  te ujjhāyanti khīyanti
vipācenti   kathaṃ   hi  nāma  bhaddiyā  bhikkhū  anekavihitaṃ  pādukamaṇḍanānu-
yogamanuyuttā    viharissanti    tiṇapādukaṃ   karissantipi   kārāpessantipi
muñjapādukaṃ    karissantipi    kārāpessantipi    pabbajapādukaṃ   karissantipi
kārāpessantipi      hintālapādukaṃ      karissantipi     kārāpessantipi
kamalapādukaṃ        karissantipi       kārāpessantipi       kambalapādukaṃ
karissantipi         kārāpessantipi        riñcissanti        uddesaṃ
paripucchaṃ    adhisīlaṃ    adhicittaṃ    adhipaññanti   .   athakho   te   bhikkhū
Bhagavato   etamatthaṃ   ārocesuṃ  .  saccaṃ  kira  bhikkhave  bhaddiyā  bhikkhū
anekavihitaṃ      pādukamaṇḍanānuyogamanuyuttā      viharanti      tiṇapādukaṃ
karontipi     kārāpentipi     muñjapādukaṃ    karontipi    kārāpentipi
pabbajapādukaṃ     karontipi    kārāpentipi    hintālapādukaṃ    karontipi
kārāpentipi    kamalapādukaṃ    karontipi    kārāpentipi    kambalapādukaṃ
karontipi   kārāpentipi   riñcanti   uddesaṃ   paripucchaṃ  adhisīlaṃ  adhicittaṃ
adhipaññanti. Saccaṃ bhagavāti.
     {12.2}  Vigarahi  buddho  bhagavā kathaṃ hi nāma te bhikkhave moghapurisā
anekavihitaṃ      pādukamaṇḍanānuyogamanuyuttā     viharissanti     tiṇapādukaṃ
karissantipi   kārāpessantipi   muñjapādukaṃ   karissantipi   kārāpessantipi
pabbajapādukaṃ    karissantipi   kārāpessantipi   hintālapādukaṃ   karissantipi
kārāpessantipi       kamalapādukaṃ      karissantipi      kārāpessantipi
kambalapādukaṃ     karissantipi    kārāpessantipi    riñcissanti    uddesaṃ
paripucchaṃ   adhisīlaṃ   adhicittaṃ   adhipaññaṃ   netaṃ  bhikkhave  appasannānaṃ  vā
pasādāya   .pe.   vigarahitvā  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  na
bhikkhave   tiṇapādukā   dhāretabbā   na   muñjapādukā   dhāretabbā  na
pabbajapādukā    dhāretabbā    na    hintālapādukā   dhāretabbā   na
kamalapādukā    dhāretabbā    na    kambalapādukā    dhāretabbā    na
sovaṇṇamayā   pādukā   dhāretabbā  na  rūpiyamayā  pādukā  dhāretabbā
na  maṇimayā  pādukā  dhāretabbā  na  veḷuriyamayā  pādukā  dhāretabbā
Na   phalikamayā   pādukā  dhāretabbā  na  kaṃsamayā  pādukā  dhāretabbā
na   kācamayā   pādukā  dhāretabbā  na  tipumayā  pādukā  dhāretabbā
na    sīsamayā    pādukā    dhāretabbā   na   tambalohamayā   pādukā
dhāretabbā   yo   dhāreyya   āpatti   dukkaṭassa   na   ca   bhikkhave
kāci    saṅkamanīyā   pādukā   dhāretabbā   yo   dhāreyya   āpatti
dukkaṭassa    anujānāmi    bhikkhave    tisso   pādukāyo   dhuvaṭṭhāniyā
asaṅkamanīyāyo vaccapādukaṃ passāvapādukaṃ ācamanapādukanti.
     [13]   Athakho   bhagavā   bhaddiye   yathābhirantaṃ   viharitvā  yena
sāvatthī    tena    cārikaṃ    pakkāmi   anupubbena   cārikaṃ   caramāno
yena   sāvatthī   tadavasari   .   tatra   sudaṃ   bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
chabbaggiyā   bhikkhū   aciravatiyā   nadiyā   gāvīnaṃ   tarantīnaṃ   visāṇesupi
gaṇhanti    kaṇṇesupi    gaṇhanti   gīvāyapi   gaṇhanti   cheppāyapi   1-
gaṇhanti   piṭṭhiṃpi   abhirūhanti   rattacittāpi   aṅgajātaṃ  chupanti  vacchatarīpi
ogāhetvā   mārenti   .   manussā   ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   samaṇā   sakyaputtiyā   gāvīnaṃ   tarantīnaṃ   visāṇesupi
gahessanti    kaṇṇesupi   gahessanti   gīvāyapi   gahessanti   cheppāyapi
gahessanti      piṭṭhiṃpi      abhirūhissanti     rattacittāpi     aṅgajātaṃ
chupissanti    vacchatarīpi    ogāhetvā   māressanti   seyyathāpi   gihī
kāmabhoginoti   .   assosuṃ   kho  bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
@Footnote: 1 Ma. cheppeti.
Khīyantānaṃ   vipācentānaṃ   .   athakho   te   bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .   na   bhikkhave  gāvīnaṃ  visāṇesu  gahetabbaṃ  na  kaṇṇesu
gahetabbaṃ   na   gīvāya   gahetabbaṃ   na   cheppāya  gahetabbaṃ  na  piṭṭhi
abhirūhitabbā   yo   abhirūheyya   āpatti   dukkaṭassa   na   ca  bhikkhave
rattacittena   aṅgajātaṃ   chupitabbaṃ   yo   chupeyya  āpatti  thullaccayassa
na vacchatarī māretabbā yo māreyya yathādhammo kāretabboti.
     [14]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū yānena yāyanti
itthīyuttenapi   purisantarena   purisayuttenapi   itthantarena   .   manussā
ujjhāyanti   khīyanti   vipācenti   seyyathāpi   gaṅgāmahiyāyāti  1- .
Bhagavato   etamatthaṃ  ārocesuṃ  .  na  bhikkhave  yānena  yāyitabbaṃ  yo
yāyeyya   āpatti  dukkaṭassāti  .  tena  kho  pana  samayena  aññataro
bhikkhu   kosalesu   janapadesu   sāvatthiṃ   gacchanto   bhagavantaṃ   dassanāya
antarāmagge   gilāno   hoti  .  athakho  so  bhikkhu  maggā  okkamma
aññatarasmiṃ   rukkhamūle   nisīdi   .   manussā   taṃ  bhikkhuṃ  passitvā  2-
etadavocuṃ   kahaṃ   bhante  ayyo  3-  gamissatīti  .  sāvatthiṃ  kho  ahaṃ
āvuso    gamissāmi    bhagavantaṃ    dassanāyāti    .    ehi   bhante
gamissāmāti   4-   .   nāhaṃ  āvuso  sakkomi  gilānomhīti  .  ehi
bhante  yānaṃ  abhirūhāti  .  alaṃ  āvuso  paṭikkhittaṃ  bhagavatā  yānanti.
Kukkuccāyanto   yānaṃ  nābhirūhi  .  athakho  so  bhikkhu  sāvatthiṃ  gantvā
@Footnote: 1 Ma. Yu. kaṅgāmahiyāyāti. 2 Ma. Yu. disvā. 3 Ma. Yu. ayyo bhante.
@4 Ma. gamissāmīti.
Bhikkhūnaṃ  etamatthaṃ  ārocesi  .  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ.
Athakho   bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā
bhikkhū   āmantesi   anujānāmi   bhikkhave  gilānassa  yānanti  .  athakho
bhikkhūnaṃ   etadahosi  itthīyuttaṃ  nu  kho  purisayuttaṃ  nu  khoti  .  bhagavato
etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  purisayuttaṃ  hatthavaṭṭakanti.
Tena   kho   pana  samayena  aññatarassa  bhikkhuno  yānugghāṭena  bāḷhataraṃ
aphāsu  ahosi  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi bhikkhave
sivikaṃ pāṭaṅkinti.



             The Pali Tipitaka in Roman Character Volume 5 page 1-25. https://84000.org/tipitaka/read/roman_item.php?book=5&item=1&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=1&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=1&items=14              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=1&items=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=1              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]