ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [248]   Athakho   bhagavā   saṅghamajjhe  ṭhitako  va  imā  gāthāyo
bhāsitvā   yena   bālakaloṇakārakagāmo   1-   tenupasaṅkami   .  tena
kho   pana   samayena   āyasmā   bhagu  bālakaloṇakārakagāme  viharati .
Addasā   kho   āyasmā  bhagu  bhagavantaṃ  dūrato  va  āgacchantaṃ  disvāna
āsanaṃ    paññāpesi    pādodakaṃ    pādapīṭhaṃ    pādakathalikaṃ    upanikkhipi
paccuggantvā    pattacīvaraṃ   paṭiggahesi   .   nisīdi   bhagavā   paññatte
āsane   nisajja   pāde  pakkhālesi  .  āyasmāpi  kho  bhagu  bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
     {248.1}   Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ   bhaguṃ   bhagavā
etadavoca   kacci   bhikkhu   khamanīyaṃ   kacci  yāpanīyaṃ  kacci  piṇḍakena  na
kilamasīti  .  khamanīyaṃ  bhagavā  yāpanīyaṃ  bhagavā  na  cāhaṃ  bhante  piṇḍakena
kilamāmīti    .   athakho   bhagavā   āyasmantaṃ   bhaguṃ   dhammiyā   kathāya
sandassetvā      samādapetvā      samuttejetvā      sampahaṃsetvā
uṭṭhāyāsanā yena pācīnavaṃsadāyo tenupasaṅkami.
     {248.2}  Tena  kho  pana  samayena āyasmā ca anuruddho āyasmā
ca   nandiyo   āyasmā   ca  kimbilo  2-  pācīnavaṃsadāye  viharanti .
Addasā  kho  dāyapālo  bhagavantaṃ  dūrato  va  āgacchantaṃ disvāna bhagavantaṃ
etadavoca   mā   samaṇa  etaṃ  dāyaṃ  pāvisi  santettha  tayo  kulaputtā
@Footnote: 1 Yu. bālakaloṇakāragāmo. Ma. bālakaloṇakagāmo. 2 Ma. kimilo.
Attakāmarūpā   viharanti   mā   tesaṃ   aphāsumakāsīti   .  assosi  kho
āyasmā    anuruddho    dāyapālassa    bhagavatā   saddhiṃ   mantayamānassa
sutvāna    dāyapālaṃ   etadavoca   mā   āvuso   dāyapāla   bhagavantaṃ
vāresi  satthā  no  bhagavā  anuppattoti  .  athakho  āyasmā anuruddho
yenāyasmā    ca    nandiyo    āyasmā   ca   kimbilo   tenupasaṅkami
upasaṅkamitvā     āyasmantañca     nandiyaṃ     āyasmantañca     kimbilaṃ
etadavoca      abhikkamathāyasmanto      abhikkamathāyasmanto      satthā
no bhagavā anuppattoti.
     {248.3}  Athakho  āyasmā  ca  anuruddho  āyasmā  ca  nandiyo
āyasmā  ca  kimbilo  bhagavantaṃ  paccuggantvā  eko  bhagavato  pattacīvaraṃ
paṭiggahesi   eko   āsanaṃ   paññāpesi   eko   pādodakaṃ   pādapīṭhaṃ
pādakathalikaṃ  upanikkhipi  .  nisīdi  bhagavā  paññatte  āsane  nisajja [1]-
pāde  pakkhālesi  .  tepi  kho  āyasmanto  2- bhagavantaṃ abhivādetvā
ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ  anuruddhaṃ  bhagavā
etadavoca  kacci  vo  anuruddhā  khamanīyaṃ  kacci  yāpanīyaṃ  kacci  piṇḍakena
na  kilamathāti  .  khamanīyaṃ  bhagavā  yāpanīyaṃ bhagavā na ca mayaṃ bhante piṇḍakena
kilamāmāti.
     {248.4}  Kacci pana vo anuruddhā samaggā sammodamānā avivadamānā
khīrodakībhūtā   aññamaññaṃ   piyacakkhūhi   sampassantā   viharathāti   .  taggha
te   3-  mayaṃ  bhante  samaggā  sammodamānā  avivadamānā  khīrodakībhūtā
@Footnote: 1 Po. Ma. kho bhagavā. 2 Sī. Po. Yu. āyasmantā. 3 Ma. Yu. ayaṃ pāṭho natthi.
Aññamaññaṃ    piyacakkhūhi    sampassantā   viharāmāti   .   yathākathaṃ   pana
tumhe   anuruddhā   samaggā   sammodamānā   avivadamānā   khīrodakībhūtā
aññamaññaṃ   piyacakkhūhi   sampassantā   viharathāti   .   idha  mayhaṃ  bhante
evaṃ  hoti  lābhā  vata  me suladdhaṃ vata me yohaṃ evarūpehi sabrahmacārīhi
saddhiṃ   viharāmīti   tassa   mayhaṃ   bhante   imesu  āyasmantesu  mettaṃ
kāyakammaṃ   paccupaṭṭhitaṃ   āvi   ceva  raho  ca  mettaṃ  vacīkammaṃ  mettaṃ
manokammaṃ   paccupaṭṭhitaṃ  āvi  ceva  raho  ca  tassa  mayhaṃ  bhante  evaṃ
hoti   yannūnāhaṃ   sakaṃ   cittaṃ   nikkhipitvā   imesaṃyeva   āyasmantānaṃ
cittassa   vasena   vatteyyanti   so   kho   ahaṃ   bhante   sakaṃ  cittaṃ
nikkhipitvā    imesaṃyeva    āyasmantānaṃ    cittassa   vasena   vattāmi
nānā hi kho no bhante kāyā ekañca pana maññe cittanti.
     {248.5}   Āyasmāpi   kho   nandiyo  āyasmāpi  kho  kimbilo
bhagavantaṃ   etadavoca   mayhaṃpi   kho   bhante   evaṃ  hoti  lābhā  vata
me   suladdhaṃ  vata  me  yohaṃ  evarūpehi  sabrahmacārīhi  saddhiṃ  viharāmīti
tassa    mayhaṃ    bhante    imesu    āyasmantesu   mettaṃ   kāyakammaṃ
paccupaṭṭhitaṃ   āvi   ceva   raho  ca  mettaṃ  vacīkammaṃ  mettaṃ  manokammaṃ
paccupaṭṭhitaṃ   āvi   ceva   raho   ca  tassa  mayhaṃ  bhante  evaṃ  hoti
yannūnāhaṃ     sakaṃ    cittaṃ    nikkhipitvā    imesaṃyeva    āyasmantānaṃ
cittassa   vasena   vatteyyanti   so   kho   ahaṃ   bhante   sakaṃ  cittaṃ
nikkhipitvā    imesaṃyeva    āyasmantānaṃ    cittassa   vasena   vattāmi
Nānā   hi   kho   no   bhante  kāyā  ekañca  pana  maññe  cittanti
evaṃ  kho  mayaṃ  bhante  samaggā  sammodamānā  avivadamānā  khīrodakībhūtā
aññamaññaṃ piyacakkhūhi sampassantā viharāmāti.
     {248.6}   Kacci   pana   vo   anuruddhā  appamattā  ātāpino
pahitattā   viharathāti   .   taggha   mayaṃ   bhante  appamattā  ātāpino
pahitattā   viharāmāti   .   yathākathaṃ  pana  tumhe  anuruddhā  appamattā
ātāpino pahitattā viharathāti.
     {248.7}   Idha   bhante   amhākaṃ  yo  paṭhamaṃ  gāmato  piṇḍāya
paṭikkamati   so   āsanaṃ   paññāpeti   pādodakaṃ   pādapīṭhaṃ   pādakathalikaṃ
upanikkhipati   avakkārapātiṃ   dhovitvā   upaṭṭhāpeti   pānīyaṃ  paribhojanīyaṃ
upaṭṭhāpeti   yo   pacchā   gāmato   piṇḍāya   paṭikkamati  sace  hoti
bhuttāvaseso   sace   ākaṅkhati   bhuñjati  no  ce  ākaṅkhati  apaharite
vā  chaḍḍeti  appāṇake  vā  udake  opilāpeti  so  āsanaṃ  uddharati
pādodakaṃ      pādapīṭhaṃ     pādakathalikaṃ     paṭisāmeti     avakkārapātiṃ
dhovitvā    paṭisāmeti    pānīyaṃ    paribhojanīyaṃ    paṭisāmeti   bhattaggaṃ
sammajjati   yo   passati   pānīyaghaṭaṃ   vā   paribhojanīyaghaṭaṃ  vā  vaccaghaṭaṃ
vā    rittaṃ    tucchaṃ    so    upaṭṭhāpeti   sacassa   hoti   avisayhaṃ
hatthavikārena   dutiyaṃpi   1-   āmantetvā  hatthavilaṅghakena  upaṭṭhāpema
na   tveva   mayaṃ   bhante   tappaccayā   vācaṃ  bhindāma  pañcāhikaṃ  kho
pana   mayaṃ   bhante   sabbarattiyā   dhammiyā   kathāya   sannisīdāma  evaṃ
kho   mayaṃ   bhante   appamattā   ātāpino   pahitattā  viharāmāti .
@Footnote: 1 Ma. Yu. pisaddo natthi.
Athakho    bhagavā    āyasmantañca    anuruddhaṃ    āyasmantañca    nandiyaṃ
āyasmantañca   kimbilaṃ   dhammiyā   kathāya   sandassetvā   samādapetvā
samuttejetvā   sampahaṃsetvā   uṭṭhāyāsanā   yena  pārileyyakaṃ  tena
cārikaṃ   pakkāmi   anupubbena   cārikaṃ   caramāno   yena   pārileyyakaṃ
tadavasari   .   tatra   sudaṃ  bhagavā  pārileyyake  viharati  rakkhitavanasaṇḍe
bhaddasālamūle.
     [249]   Athakho   bhagavato  rahogatassa  paṭisallīnassa  evaṃ  cetaso
parivitakko   udapādi  ahaṃ  kho  pubbe  ākiṇṇo  na  phāsuṃ  1-  vihāsiṃ
tehi    kosambikehi    2-    bhikkhūhi    bhaṇḍanakārakehi   kalahakārakehi
vivādakārakehi   bhassakārakehi   saṅghe  adhikaraṇakārakehi  somhi  etarahi
eko   adutiyo   sukhaṃ   phāsuṃ   viharāmi  aññatreva  tehi  kosambikehi
bhikkhūhi    bhaṇḍanakārakehi   kalahakārakehi   vivādakārakehi   bhassakārakehi
saṅghe adhikaraṇakārakehīti.
     {249.1}   Aññataropi  kho  hatthināgo  ākiṇṇo  viharati  hatthīhi
hatthinīhi    hatthikalabhehi   3-   hatthicchāpehi   4-   chinnaggāni   ceva
tiṇāni    khādati   obhaggobhaggañcassa   sākhābhaṅgaṃ   khādanti   āvilāni
ca   pānīyāni   pivati   ogāhañcassa   5-  otiṇṇassa  hatthiniyo  kāyaṃ
upanighaṃsantiyo   gacchanti   .   athakho   tassa   hatthināgassa   etadahosi
ahaṃ  kho  ākiṇṇo  viharāmi  hatthīhi  hatthinīhi  hatthikalabhehi  hatthicchāpehi
chinnaggāni     ceva     tiṇāni     khādāmi    obhaggobhaggañca    me
@Footnote: 1 Ma. Yu. phāsu. 2 Ma. Yu. kosambakehi. 3 Ma. Yu. hatthikaḷabhehi. 4 Yu.
@hatthicchāpakehi. 5 Po. Ma. ogāhācassa. Yu. ogāhantassa.
Sākhābhaṅgaṃ   khādanti   āvilāni   ca  pānīyāni  pivāmi  ogāhañca  1-
me   otiṇṇassa   hatthiniyo   kāyaṃ   upanighaṃsantiyo   gacchanti  yannūnāhaṃ
eko   va  gaṇasmā  vūpakaṭṭho  vihareyyanti  .  athakho  so  hatthināgo
yūthā    apakkamma    yena   pārileyyakaṃ   rakkhitavanasaṇḍo   bhaddasālamūlaṃ
yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    soṇḍāya    bhagavato
pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti apaharitañca karoti.
     {249.2}  Athakho  tassa  hatthināgassa  etadahosi  ahaṃ  kho pubbe
ākiṇṇo    na    phāsuṃ    vihāsiṃ    hatthīhi    hatthinīhi    hatthikalabhehi
hatthicchāpehi    chinnaggāni    ceva    tiṇāni   khādiṃ   obhaggobhaggañca
me   sākhābhaṅgaṃ   khādiṃsu   āvilāni   ca  pānīyāni  apāyiṃ  ogāhañca
me    otiṇṇassa    hatthiniyo   kāyaṃ   upanighaṃsantiyo   agamaṃsu   somhi
etarahi   eko   adutiyo   sukhaṃ   phāsuṃ   viharāmi   aññatreva  hatthīhi
hatthinīhi hatthikalabhehi hatthicchāpehīti.
     {249.3}  Athakho  bhagavā  attano  ca  pavivekaṃ  viditvā  tassa ca
hatthināgassa     cetasā     cetoparivitakkamaññāya     tāyaṃ    velāyaṃ
imaṃ udānaṃ udānesi
     etaṃ 2- nāgassa nāgena      īsādantassa hatthino
     sameti cittaṃ cittena             yadeko ramatī vaneti.
     [250]  Athakho  bhagavā  pārileyyake  yathābhirantaṃ  viharitvā  yena
sāvatthī    tena    cārikaṃ    pakkāmi   anupubbena   cārikaṃ   caramāno
@Footnote: 1 Yu. ogāhantassa. 2 Yu. evaṃ.
Yena  sāvatthī  tadavasari  .  tatra  sudaṃ  bhagavā  sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme.
     [251]  Athakho  kosambikānaṃ  upāsakānaṃ 1- etadahosi 2- ime kho
ayyā   kosambikā   bhikkhū   bahuno  amhākaṃ  anatthassa  kārakā  imehi
ubbāḷho   bhagavā   pakkanto   handa   mayaṃ   ayye  kosambike  bhikkhū
neva   abhivādeyyāma   na   paccuṭṭheyyāma   na  añjalikammaṃ  sāmīcikammaṃ
kareyyāma  na  sakkareyyāma  na  garukareyyāma  na  māneyyāma [3]- na
pūjeyyāma  upagatānaṃpi  piṇḍakaṃ  4-  na dajjeyyāma 5- evaṃ ime amhehi
asakkariyamānā    agarukariyamānā    amāniyamānā   [6]-   apūjiyamānā
asakkārapakatā   pakkamissanti   vā   vibbhamissanti   vā   bhagavantaṃ   vā
pasādessantīti.
     {251.1}   Athakho  kosambikā  upāsakā  kosambike  bhikkhū  neva
abhivādesuṃ   na   paccuṭṭhesuṃ   na   añjalikammaṃ   sāmīcikammaṃ   akaṃsu   na
sakkariṃsu  na  garukariṃsu  na  mānesuṃ  [7]-  na  pūjesuṃ upagatānaṃpi piṇḍakaṃ na
adaṃsu  .  athakho  kosambikā  bhikkhū  kosambikehi upāsakehi asakkariyamānā
agarukariyamānā    amāniyamānā    [8]-   apūjiyamānā   asakkārapakatā
evamāhaṃsu   handa   mayaṃ   āvuso   sāvatthiṃ  gantvā  bhagavato  santike
imaṃ  adhikaraṇaṃ  vūpasameyyāmāti  9-  .  athakho  kosambikā bhikkhū senāsanaṃ
saṃsāmetvā pattacīvaramādāya yena sāvatthī tenupasaṅkamiṃsu.
     [252]   Assosi  kho  āyasmā  sārīputto  te  kira  kosambikā
@Footnote: 1 Ma. Yu. kosambakā upāsakā. 2 Ma. Yu. etadahosīti pāṭhadvayaṃ na dissati.
@3 Ma. na bhajeyyāma. 4 Yu. piṇḍapātaṃ. 5 Po. na ghagatāpiṇḍikaṃ dadeyyāma.
@6-8 Ma. abhajiyamānā. 7 Ma. na bhajesuṃ. 9 Yu. vūpasamemāti.
Bhikkhū   bhaṇḍanakārakā   kalahakārakā   vivādakārakā   bhassakārakā  saṅghe
adhikaraṇakārakā   sāvatthiṃ   āgacchantīti  .  athakho  āyasmā  sārīputto
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho  āyasmā  sārīputto
bhagavantaṃ   etadavoca   te  kira  bhante  kosambikā  bhikkhū  bhaṇḍanakārakā
kalahakārakā    vivādakārakā    bhassakārakā    saṅghe    adhikaraṇakārakā
sāvatthiṃ   āgacchanti   kathāhaṃ   bhante   tesu   bhikkhūsu  paṭipajjāmīti .
Tenahi   tvaṃ  sārīputta  yathā  dhammo  tathā  patiṭṭhāhīti  1-  .  kathāhaṃ
bhante jāneyyaṃ dhammaṃ vā adhammaṃ vāti.
     {252.1}    Aṭṭhārasahi    kho   sārīputta   vatthūhi   adhammavādī
jānitabbo   idha   sārīputta   bhikkhu   adhammaṃ   dhammoti   dīpeti   dhammaṃ
adhammoti   dīpeti   avinayaṃ   vinayoti   dīpeti   vinayaṃ  avinayoti  dīpeti
abhāsitaṃ    alapitaṃ   tathāgatena   bhāsitaṃ   lapitaṃ   tathāgatenāti   dīpeti
bhāsitaṃ    lapitaṃ   tathāgatena   abhāsitaṃ   alapitaṃ   tathāgatenāti   dīpeti
anāciṇṇaṃ    tathāgatena    āciṇṇaṃ    tathāgatenāti    dīpeti   āciṇṇaṃ
tathāgatena      anāciṇṇaṃ      tathāgatenāti     dīpeti     appaññattaṃ
tathāgatena    paññattaṃ    tathāgatenāti    dīpeti   paññattaṃ   tathāgatena
appaññattaṃ      tathāgatenāti      dīpeti      anāpattiṃ     āpattīti
dīpeti     āpattiṃ     anāpattīti     anāpattīti     dīpeti     lahukaṃ
āpattiṃ    garukā    āpattīti    dīpeti    garukaṃ    āpattiṃ    lahukā
āpattīti   dīpeti   sāvasesaṃ   āpattiṃ   anavasesā   āpattīti  dīpeti
@Footnote: 1 Ma. Yu. tiṭṭhāhīti.
Anavasesaṃ   āpattiṃ   sāvasesā   āpattīti   dīpeti   duṭṭhullaṃ  āpattiṃ
aduṭṭhullā     āpattīti    dīpeti    aduṭṭhullaṃ    āpattiṃ    duṭṭhullā
āpattīti   dīpeti  imehi  kho  sārīputta  aṭṭhārasahi  vatthūhi  adhammavādī
jānitabbo
     {252.2}   aṭṭhārasahi   ca   kho   sārīputta   vatthūhi  dhammavādī
jānitabbo    idha    sārīputta    bhikkhu    adhammaṃ    adhammoti   dīpeti
dhammaṃ   dhammoti   dīpeti   avinayaṃ   avinayoti   dīpeti   vinayaṃ   vinayoti
dīpeti      abhāsitaṃ     alapitaṃ     tathāgatena     abhāsitaṃ     alapitaṃ
tathāgatenāti    dīpeti    bhāsitaṃ    lapitaṃ   tathāgatena   bhāsitaṃ   lapitaṃ
tathāgatenāti      dīpeti      anāciṇṇaṃ      tathāgatena     anāciṇṇaṃ
tathāgatenāti    dīpeti   āciṇṇaṃ   tathāgatena   āciṇṇaṃ   tathāgatenāti
dīpeti    appaññattaṃ    tathāgatena   appaññattaṃ   tathāgatenāti   dīpeti
paññattaṃ    tathāgatena    paññattaṃ    tathāgatenāti    dīpeti   anāpattiṃ
anāpattīti    dīpeti    āpattiṃ    āpattīti   dīpeti   lahukaṃ   āpattiṃ
lahukā   āpattīti   dīpeti   garukaṃ   āpattiṃ   garukā  āpattīti  dīpeti
sāvasesaṃ   āpattiṃ   sāvasesā   āpattīti   dīpeti  anavasesaṃ  āpattiṃ
anavasesā     āpattīti     dīpeti    duṭṭhullaṃ    āpattiṃ    duṭṭhullā
āpattīti   dīpeti   aduṭṭhullaṃ   āpattiṃ   aduṭṭhullā   āpattīti  dīpeti
imehi kho sārīputta aṭṭhārasahi vatthūhi dhammavādī jānitabboti.
     [253]    Assosi    kho   āyasmā   mahāmoggallāno   .pe.
Assosi    kho    āyasmā    mahākassapo   assosi   kho   āyasmā
Mahākaccāno   assosi   kho   āyasmā   mahākoṭṭhito   assosi  kho
āyasmā     mahākappino    assosi    kho    āyasmā    mahācundo
assosi   kho   āyasmā   anuruddho   assosi  kho  āyasmā  revato
assosi   kho   āyasmā   upāli   assosi   kho  āyasmā  ānando
assosi    kho    āyasmā   rāhulo   te   kira   kosambikā   bhikkhū
bhaṇḍanakārakā     kalahakārakā    vivādakārakā    bhassakārakā    saṅghe
adhikaraṇakārakā sāvatthiṃ āgacchantīti.
     {253.1}   Athakho  āyasmā  rāhulo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho  āyasmā  rāhulo  bhagavantaṃ  etadavoca  te  kira  bhante
kosambikā     bhikkhū     bhaṇḍanakārakā     kalahakārakā    vivādakārakā
bhassakārakā    saṅghe    adhikaraṇakārakā   sāvatthiṃ   āgacchanti   kathāhaṃ
bhante  tesu  bhikkhūsu  paṭipajjāmīti  .  tenahi  tvaṃ  rāhula  yathā  dhammo
tathā   patiṭṭhāhīti  1-  .  kathāhaṃ  bhante  jāneyyaṃ  dhammaṃ  vā  adhammaṃ
vāti  .  aṭṭhārasahi  kho  rāhula  vatthūhi  adhammavādī  jānitabbo  .pe.
Imehi  kho  rāhula  aṭṭhārasahi  vatthūhi  adhammavādī  jānitabbo aṭṭhārasahi
ca  kho  rāhula  vatthūhi  dhammavādī  jānitabbo  .pe.  imehi  kho rāhula
aṭṭhārasahi vatthūhi dhammavādī jānitabboti.
     [254]   Assosi   kho  mahāpajāpatī  gotamī  te  kira  kosambikā
bhikkhū   bhaṇḍanakārakā   kalahakārakā   vivādakārakā   bhassakārakā  saṅghe
@Footnote: 1 Ma. Yu. tiṭṭhāhīti.
Adhikaraṇakārakā   sāvatthiṃ   āgacchantīti   .  athakho  mahāpajāpatī  gotamī
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   aṭṭhāsi   .   ekamantaṃ   ṭhitā   kho   mahāpajāpatī  gotamī
bhagavantaṃ   etadavoca   te  kira  bhante  kosambikā  bhikkhū  bhaṇḍanakārakā
kalahakārakā   vivādakārakā  bhassakārakā  saṅghe  adhikaraṇakārakā  sāvatthiṃ
āgacchanti   kathāhaṃ   bhante  tesu  bhikkhūsu  paṭipajjāmīti  .  tenahi  tvaṃ
gotami   ubhayattha   dhammaṃ   suṇa   ubhayattha   dhammaṃ   sutvā   ye   tattha
bhikkhū    dhammavādino    tesaṃ   diṭṭhiñca   khantiñca   ruciñca   ādāyañca
rocehi   yaṃ   ca   kiñci  bhikkhunīsaṅghena  bhikkhusaṅghato  paccāsiṃsitabbaṃ  1-
sabbantaṃ dhammavādito va paccāsiṃsitabbanti.
     [255]   Assosi  kho  anāthapiṇḍiko  gahapati  te  kira  kosambikā
bhikkhū   bhaṇḍanakārakā   kalahakārakā   vivādakārakā   bhassakārakā  saṅghe
adhikaraṇakārakā    sāvatthiṃ    āgacchantīti    .   athakho   anāthapiṇḍiko
gahapati     yena     bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  anāthapiṇḍiko
gahapati   bhagavantaṃ   etadavoca   te   kira   bhante   kosambikā   bhikkhū
bhaṇḍanakārakā     kalahakārakā    vivādakārakā    bhassakārakā    saṅghe
adhikaraṇakārakā   sāvatthiṃ   āgacchanti   kathāhaṃ   bhante   tesu   bhikkhūsu
paṭipajjāmīti   .   tenahi   tvaṃ   gahapati  ubhayattha  dānaṃ  dehi  ubhayattha
dānaṃ   datvā   ubhayattha   dhammaṃ   suṇa   ubhayattha   dhammaṃ   sutvā   ye
@Footnote: 1 Po. Ma. paccāsīsitabbaṃ.
Tattha    bhikkhū    dhammavādino    tesaṃ    diṭṭhiñca    khantiñca    ruciñca
ādāyañca rocehīti.
     [256]   Assosi  kho  visākhā  migāramātā  te  kira  kosambikā
bhikkhū   bhaṇḍanakārakā   kalahakārakā   vivādākārakā  bhassakārakā  saṅghe
adhikaraṇakārakā   sāvatthiṃ   āgacchantīti  .  athakho  visākhā  migāramātā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnā  kho  visākhā migāramātā bhagavantaṃ
etadavoca    te    kira    bhante   kosambikā   bhikkhū   bhaṇḍanakārakā
kalahakārakā   vivādakārakā  bhassakārakā  saṅghe  adhikaraṇakārakā  sāvatthiṃ
āgacchanti   kathāhaṃ   bhante   tesu   bhikkhūsu   paṭipajjāmīti   .  tenahi
tvaṃ   visākhe   ubhayattha   dānaṃ   dehi  ubhayattha  dānaṃ  datvā  ubhayattha
dhammaṃ   suṇa   ubhayattha   dhammaṃ   sutvā   ye   tattha  bhikkhū  dhammavādino
tesaṃ diṭṭhiñca khantiñca ruciñca ādāyañca rocehīti.
     [257]   Athakho   kosambikā   bhikkhū   anupubbena   yena  sāvatthī
tadavasariṃsu    1-   .   athakho   āyasmā   sārīputto   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   āyasmā   sārīputto   bhagavantaṃ  etadavoca
te    kira    bhante   kosambikā   bhikkhū   bhaṇḍanakārakā   kalahakārakā
vivādakārakā   bhassakārakā   saṅghe  adhikaraṇakārakā  sāvatthiṃ  anuppattā
@Footnote: 1 Sī. Ma. Yu. tadavasaruṃ.
Kathaṃ  nu  kho  bhante  tesu  bhikkhūsu  senāsanaṃ 1- paṭipajjitabbanti. Tenahi
tayā  2-  sārīputta  vivittaṃ  senāsanaṃ  dātabbanti  .  sace  pana bhante
vivittaṃ   na   hoti   kathaṃ   paṭipajjitabbanti  .  tenahi  sārīputta  vivittaṃ
katvāpi  dātabbaṃ  na  tvevāhaṃ  sārīputta  kenaci  pariyāyena  vuḍḍhatarassa
bhikkhuno    senāsanaṃ    paṭibāhitabbanti    vadāmi    yo    paṭibāheyya
āpatti   dukkaṭassāti  .  āmise  pana  bhante  kathaṃ  paṭipajjitabbanti .
Āmisaṃ kho sārīputta sabbesaṃ samakaṃ bhājetabbanti.
     [258]   Athakho   tassa   ukkhittakassa   bhikkhuno  dhammañca  vinayañca
paccavekkhantassa    etadahosi    āpatti    esā   nesā   anāpatti
āpannomhi    namhi    anāpanno    ukkhittomhi    namhi   anukkhitto
dhammikenamhi   kammena   ukkhitto   akuppena  ṭhānārahenāti  .  athakho
so   ukkhittako   bhikkhu   yena   ukkhittānuvattakā   bhikkhū  tenupasaṅkami
upasaṅkamitvā   ukkhittānuvattake   bhikkhū   etadavoca   āpatti   esā
āvuso     nesā     anāpatti    āpannomhi    namhi    anāpanno
ukkhittomhi    namhi    anukkhitto    dhammikenamhi   kammena   ukkhitto
akuppena    ṭhānārahena   etha   maṃ   āyasmanto   osārethāti  .
Athakho   te   ukkhittānuvattakā   bhikkhū   taṃ   ukkhittakaṃ  bhikkhuṃ  ādāya
yena    bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ
etadavocuṃ    ayaṃ    bhante    ukkhittako   bhikkhu   evamāha   āpatti
@Footnote: 1 Ma. senāsane. 2 Ma. ayaṃ pāṭho natthi.
Esā   āvuso   nesā   anāpatti   āpannomhi   namhi   anāpanno
ukkhittomhi    namhi    anukkhitto    dhammikenamhi   kammena   ukkhitto
akuppena   ṭhānārahena   etha   maṃ   āyasmanto   osārethāti   kathaṃ
nu   kho   bhante   paṭipajjitabbanti  .  āpatti  esā  bhikkhave  nesā
anāpatti    āpanno    eso    bhikkhu    neso   bhikkhu   anāpanno
ukkhitto   eso   bhikkhu   neso  bhikkhu  anukkhitto  dhammikena  kammena
ukkhitto   akuppena   ṭhānārahena   yato  ca  kho  so  bhikkhave  bhikkhu
āpanno   ca   ukkhitto   ca   passati   ca  tenahi  bhikkhave  taṃ  bhikkhuṃ
osārethāti.
     {258.1}   Athakho   te   ukkhittānuvattakā  bhikkhū  taṃ  ukkhittakaṃ
bhikkhuṃ     osāretvā    yena    ukkhepakā    bhikkhū    tenupasaṅkamiṃsu
upasaṅkamitvā   ukkhepake   bhikkhū   etadavocuṃ   yasmiṃ  āvuso  vatthusmiṃ
ahosi   saṅghassa  bhaṇḍanaṃ  kalaho  viggaho  vivādo  saṅghabhedo  saṅgharāji
saṅghavavatthānaṃ    saṅghanānākaraṇaṃ    so   eso   bhikkhu   āpanno   ca
ukkhitto  ca  passi  ca  osārito  ca  handa  mayaṃ  āvuso tassa vatthussa
vūpasamāya saṅghasāmaggiṃ karomāti.
     {258.2}  Athakho  te  ukkhepakā  bhikkhū yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā  kho  te  ukkhepakā  1-  bhikkhū  bhagavantaṃ  etadavocuṃ te bhante
ukkhittānuvattakā  bhikkhū  evamāhaṃsu  yasmiṃ  āvuso vatthusmiṃ ahosi saṅghassa
bhaṇḍanaṃ   kalaho   viggaho   vivādo  saṅghabhedo  saṅgharāji  saṅghavavatthānaṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Saṅghanānākaraṇaṃ  so  eso  bhikkhu  āpanno  ca  ukkhitto  ca  passi  ca
osārito    ca    handa   mayaṃ   āvuso   tassa   vatthussa   vūpasamāya
saṅghasāmaggiṃ   karomāti   kathaṃ   nu   kho   bhante   paṭipajjitabbanti  .
Yato  ca  kho  so  bhikkhave  bhikkhu  āpanno  ca  ukkhitto  ca  passi ca
osārito   ca   tenahi   bhikkhave   saṅgho   tassa   vatthussa  vūpasamāya
saṅghasāmaggiṃ  karotu  .  evañca  pana  bhikkhave  kātabbā  .  sabbeheva
ekajjhaṃ   sannipatitabbaṃ   gilānehi  ca  agilānehi  ca  na  kehici  chando
dātabbo    .   sannipatitvā   byattena   bhikkhunā   paṭibalena   saṅgho
ñāpetabbo
     {258.3}   suṇātu   me   bhante  saṅgho  yasmiṃ  vatthusmiṃ  ahosi
saṅghassa    bhaṇḍanaṃ   kalaho   viggaho   vivādo   saṅghabhedo   saṅgharāji
saṅghavavatthānaṃ    saṅghanānākaraṇaṃ    so   eso   bhikkhu   āpanno   ca
ukkhitto   ca   passi   ca   osārito  ca  .  yadi  saṅghassa  pattakallaṃ
saṅgho   tassa   vatthussa   vūpasamāya   saṅghasāmaggiṃ   kareyya  .  esā
ñatti.
     {258.4}   Suṇātu   me   bhante  saṅgho  yasmiṃ  vatthusmiṃ  ahosi
saṅghassa    bhaṇḍanaṃ   kalaho   viggaho   vivādo   saṅghabhedo   saṅgharāji
saṅghavavatthānaṃ    saṅghanānākaraṇaṃ    so   eso   bhikkhu   āpanno   ca
ukkhitto   ca   passi   ca   osārito   ca  .  saṅgho  tassa  vatthussa
vūpasamāya   saṅghasāmaggiṃ   karoti  .  yassāyasmato  khamati  tassa  vatthussa
vūpasamāya    saṅghasāmaggiyā    karaṇaṃ    so   tuṇhassa   yassa   nakkhamati
so bhāseyya.
     {258.5}   Katā  saṅghena  tassa  vatthussa  vūpasamāya  saṅghasāmaggī
Nīhato    saṅghabhedo   nīhatā   saṅgharāji   nīhataṃ   saṅghavavatthānaṃ   nīhataṃ
saṅghanānākaraṇaṃ   1-   .   khamati   saṅghassa  tasmā  tuṇhī  .  evametaṃ
dhārayāmīti     .     tāvadeva    uposatho    kātabbo    pātimokkhaṃ
uddisitabbanti.
     [259]   Athakho   āyasmā   upāli   yena   bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā   upāli   bhagavantaṃ   etadavoca  yasmiṃ  bhante
vatthusmiṃ   hoti   saṅghassa   bhaṇḍanaṃ  kalaho  viggaho  vivādo  saṅghabhedo
saṅgharāji     saṅghavavatthānaṃ     saṅghanānākaraṇaṃ    saṅgho    taṃ    vatthuṃ
avinicchinitvā   amūlā   mūlaṃ   gantvā  saṅghasāmaggiṃ  karoti  dhammikā  nu
kho sā bhante saṅghasāmaggīti.
     {259.1}   Yasmiṃ  upāli  vatthusmiṃ  hoti  saṅghassa  bhaṇḍanaṃ  kalaho
viggaho   vivādo   saṅghabhedo   saṅgharāji  saṅghavavatthānaṃ  saṅghanānākaraṇaṃ
saṅgho  taṃ  vatthuṃ  avinicchinitvā  amūlā  mūlaṃ  gantvā  saṅghasāmaggiṃ karoti
adhammikā sā upāli saṅghasāmaggīti.
     {259.2}   Yasmiṃ   pana   bhante  vatthusmiṃ  hoti  saṅghassa  bhaṇḍanaṃ
kalaho    viggaho    vivādo    saṅghabhedo    saṅgharāji   saṅghavavatthānaṃ
saṅghanānākaraṇaṃ   saṅgho   taṃ   vatthuṃ   vinicchinitvā   mūlā  mūlaṃ  gantvā
saṅghasāmaggiṃ   karoti   dhammikā   nu  kho  sā  bhante  saṅghasāmaggīti .
@Footnote: 1 Sī. Yu. katā saṅghena tassa vatthussa vūpasamāya saṅghasāmaggī nīhatā saṅgharāji
@nīhato saṅghabhedo.
Yasmiṃ   upāli  vatthusmiṃ  hoti  saṅghassa  bhaṇḍanaṃ  kalaho  viggaho  vivādo
saṅghabhedo   saṅgharāji   saṅghavavatthānaṃ   saṅghanānākaraṇaṃ  saṅgho  taṃ  vatthuṃ
vinicchinitvā   mūlā   mūlaṃ   gantvā   saṅghasāmaggiṃ  karoti  dhammikā  sā
upāli saṅghasāmaggīti.
     {259.3}  Kati  nu  kho  bhante saṅghasāmaggiyoti. Dve 1- upāli
saṅghasāmaggiyo   atthi   upāli   saṅghasāmaggī  atthāpetā  byañjanupetā
atthi  upāli  saṅghasāmaggī  atthupetā  ca  byañjanupetā  ca . Katamā ca
upāli saṅghasāmaggī atthāpetā byañjanupetā.
     {259.4}   Yasmiṃ  upāli  vatthusmiṃ  hoti  saṅghassa  bhaṇḍanaṃ  kalaho
viggaho   vivādo   saṅghabhedo   saṅgharāji  saṅghavavatthānaṃ  saṅghanānākaraṇaṃ
saṅgho  taṃ  vatthuṃ  avinicchinitvā  amūlā  mūlaṃ  gantvā  saṅghasāmaggiṃ karoti
ayaṃ   vuccati  upāli  saṅghasāmaggī  atthāpetā  byañjanupetā  .  katamā
ca  upāli  saṅghasāmaggī  atthupetā  ca  byañjanupetā  ca . Yasmiṃ upāli
vatthusmiṃ  hoti  saṅghassa  bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji
saṅghavavatthānaṃ   saṅghanānākaraṇaṃ   saṅgho   taṃ   vatthuṃ   vinicchinitvā  mūlā
mūlaṃ   gantvā   saṅghasāmaggiṃ   karoti   ayaṃ  vuccati  upāli  saṅghasāmaggī
atthupetā ca byañjanupetā ca. Imā kho upāli dve saṅghasāmaggiyoti.
     {259.5}  Athakho  āyasmā upāli uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ
karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ gāthāya ajjhabhāsi
@Footnote: 1 Ma. dvemā.
     [260] Saṅghassa kiccesu ca mantanāsu ca
            atthesu jātesu vinicchayesu ca
            kathampakārodha naro mahatthiko
            bhikkhu kathaṃ hotidha paggahārahoti.
            Anānuvajjo paṭhamena sīlato
            avekkhitācārasusaṃvutindriyo
            paccatthikā nopavadanti dhammato
            na hissa taṃ hoti vadeyyu yena naṃ 1-.
            So tādiso sīlavisuddhiyā ṭhito
            visārado hoti visayha bhāsati
            nacchambhati parisagato na vedhati
            atthaṃ na hāpeti anuyyutaṃ bhaṇaṃ
            tatheva pañhaṃ parisāsu pucchito
            na cāpi 2- pajjhāyati na maṅku hoti.
            So kālāgataṃ byākaraṇārahaṃ vaco
            rañjeti viññūparisaṃ vicakkhaṇo
            sagāravo vuḍḍhataresu bhikkhusu
            ācerakamhi 3- ca sake visārado
            alaṃ pametuṃ paguṇo kathetave
            paccatthikānañca viraddhikovido 4-
@Footnote: 1 Po. taṃ. 2 Ma. Yu. ceva. 3 Po. ācārakamhi. 4 Po. visaṇdhikovido.
            Paccatthikā yena vajanti niggahaṃ
            mahājano paññāpanañca 1- gacchati
            sakañca ādāyamayaṃ na riñcati
            veyyākaraṃ 2- pañhamanūpaghātikaṃ
            dūteyyakammesu alaṃ samuggaho
            saṅghassa kiccesu ca āhunaṃ yathā
            karaṃvaco bhikkhugaṇena pesito
            ahaṃ karomīti na tena maññati
            āpajjati yāvatakesu vatthusu
            āpattiyā hoti yathā ca vuṭṭhiti 3-
            ete vibhaṅgā ubhayassa sāgatā 4-
            āpattivuṭṭhānapadassa kovido
            nissāraṇaṃ gacchati yāni cācaraṃ
            nissārito hoti yathā ca vatthunā 5-
            osāraṇaṃ taṃvusitassa jantuno
            etaṃpi jānāti vibhaṅgakovido
            sagāravo vuḍḍhataresu bhikkhusu
            navesu theresu ca majjhimesu ca
            mahājanassatthacarodha paṇḍito
            so tādiso bhikkhu idha paggahārahoti.
@Footnote: 1 Ma. saññapanañca. 2 Po. veyyānaṃ karaṃ. 2 Ma. viyākaraṃ. Sī. so byākaraṃ.
@Yu. vayākaraṇaṃ. 3 Yu. vuṭṭhāti. 4 Ma. svāgatā. 5 Po. Ma. vattanā.
                          Kosambikkhandhakaṃ dasamaṃ 1-.
                                     ---------
                                    Tassuddānaṃ
     [261] Kosambiyaṃ jinavaro                  vivādāpattidassane
            ukkhipeyya yasmiṃ tasmiṃ               tassa 2- yāpatti desaye.
            Antosīmāya tattheva                 bālakañceva vaṃsadā 3-
            pārileyyā ca sāvatthī               sārīputto ca kolito
            mahākassapakaccāno                 koṭṭhito kappinena 4- ca
            mahācundo ca 5- anuruddho         revato upālivhayo 6-
            ānando rāhulo ceva                gotamīnāthapiṇḍiko 7-
            visākhā migāramātā ca 8-
            senāsanaṃ vivittañca                   āmisaṃ samakaṃpi ca
            na kehi 9- chando dātabbo        upāli paripucchito
            anupavajjo sīlena 10-               sāmaggī jinasāsaneti 11-.
                                  Mahāvaggo samatto 12-.
                                             ---------
@Footnote: 1 Po. kosambikā niṭṭhitā. Ma. kosambakakkhandhako sadaso. Yu. kosambakkhandhako
@dasamo. 2 Ma. saddhā. 3 Po. kosambiyaṃ jinavaro .pe. bālakañceva vaṃsadāti
@divaḍḍhagāthā na dissati "suttantiko vinayadharo ukkhittā ceva pakkhikāti aḍḍhagāthā
@pana dissati. 4 Po. kappinopi ca. 5 Po. Ma. Yu. casaddo natthi.
@6 Po. revatopālisambiyo. Ma. upāli cubho. 7 Po. gotamīsudatena ca.
@8 Po. Ma. visākhā migāramātācāti ime pāṭhā na dissanti. 9 Po. na kehipi.
@Yu. na kena. 10 Po. anuvajjo ca vimalo. Ma. anānuvajjo sīlena. Yu. anupavajji
@visīlena. 11 Po. jinasāsananti. 12 Po. mahāvaggapāṭho niṭṭhito. Ma. mahāvaggapāli
@niṭaṭhitā. Yu. mahāvaggaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 5 page 337-356. https://84000.org/tipitaka/read/roman_item.php?book=5&item=248&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=248&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=248&items=14              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=248&items=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=248              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]