ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [248]   Athakho   bhagavā   saṅghamajjhe  ṭhitako  va  imā  gāthāyo
bhāsitvā   yena   bālakaloṇakārakagāmo   1-   tenupasaṅkami   .  tena
kho   pana   samayena   āyasmā   bhagu  bālakaloṇakārakagāme  viharati .
Addasā   kho   āyasmā  bhagu  bhagavantaṃ  dūrato  va  āgacchantaṃ  disvāna
āsanaṃ    paññāpesi    pādodakaṃ    pādapīṭhaṃ    pādakathalikaṃ    upanikkhipi
paccuggantvā    pattacīvaraṃ   paṭiggahesi   .   nisīdi   bhagavā   paññatte
āsane   nisajja   pāde  pakkhālesi  .  āyasmāpi  kho  bhagu  bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
     {248.1}   Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ   bhaguṃ   bhagavā
etadavoca   kacci   bhikkhu   khamanīyaṃ   kacci  yāpanīyaṃ  kacci  piṇḍakena  na
kilamasīti  .  khamanīyaṃ  bhagavā  yāpanīyaṃ  bhagavā  na  cāhaṃ  bhante  piṇḍakena
kilamāmīti    .   athakho   bhagavā   āyasmantaṃ   bhaguṃ   dhammiyā   kathāya
sandassetvā      samādapetvā      samuttejetvā      sampahaṃsetvā
uṭṭhāyāsanā yena pācīnavaṃsadāyo tenupasaṅkami.
     {248.2}  Tena  kho  pana  samayena āyasmā ca anuruddho āyasmā
ca   nandiyo   āyasmā   ca  kimbilo  2-  pācīnavaṃsadāye  viharanti .
Addasā  kho  dāyapālo  bhagavantaṃ  dūrato  va  āgacchantaṃ disvāna bhagavantaṃ
etadavoca   mā   samaṇa  etaṃ  dāyaṃ  pāvisi  santettha  tayo  kulaputtā
@Footnote: 1 Yu. bālakaloṇakāragāmo. Ma. bālakaloṇakagāmo. 2 Ma. kimilo.

--------------------------------------------------------------------------------------------- page338.

Attakāmarūpā viharanti mā tesaṃ aphāsumakāsīti . assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiṃ mantayamānassa sutvāna dāyapālaṃ etadavoca mā āvuso dāyapāla bhagavantaṃ vāresi satthā no bhagavā anuppattoti . athakho āyasmā anuruddho yenāyasmā ca nandiyo āyasmā ca kimbilo tenupasaṅkami upasaṅkamitvā āyasmantañca nandiyaṃ āyasmantañca kimbilaṃ etadavoca abhikkamathāyasmanto abhikkamathāyasmanto satthā no bhagavā anuppattoti. {248.3} Athakho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo bhagavantaṃ paccuggantvā eko bhagavato pattacīvaraṃ paṭiggahesi eko āsanaṃ paññāpesi eko pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipi . nisīdi bhagavā paññatte āsane nisajja [1]- pāde pakkhālesi . tepi kho āyasmanto 2- bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnaṃ kho āyasmantaṃ anuruddhaṃ bhagavā etadavoca kacci vo anuruddhā khamanīyaṃ kacci yāpanīyaṃ kacci piṇḍakena na kilamathāti . khamanīyaṃ bhagavā yāpanīyaṃ bhagavā na ca mayaṃ bhante piṇḍakena kilamāmāti. {248.4} Kacci pana vo anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathāti . taggha te 3- mayaṃ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā @Footnote: 1 Po. Ma. kho bhagavā. 2 Sī. Po. Yu. āyasmantā. 3 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page339.

Aññamaññaṃ piyacakkhūhi sampassantā viharāmāti . yathākathaṃ pana tumhe anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathāti . idha mayhaṃ bhante evaṃ hoti lābhā vata me suladdhaṃ vata me yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmīti tassa mayhaṃ bhante imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvi ceva raho ca mettaṃ vacīkammaṃ mettaṃ manokammaṃ paccupaṭṭhitaṃ āvi ceva raho ca tassa mayhaṃ bhante evaṃ hoti yannūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyyanti so kho ahaṃ bhante sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi nānā hi kho no bhante kāyā ekañca pana maññe cittanti. {248.5} Āyasmāpi kho nandiyo āyasmāpi kho kimbilo bhagavantaṃ etadavoca mayhaṃpi kho bhante evaṃ hoti lābhā vata me suladdhaṃ vata me yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmīti tassa mayhaṃ bhante imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvi ceva raho ca mettaṃ vacīkammaṃ mettaṃ manokammaṃ paccupaṭṭhitaṃ āvi ceva raho ca tassa mayhaṃ bhante evaṃ hoti yannūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyyanti so kho ahaṃ bhante sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi

--------------------------------------------------------------------------------------------- page340.

Nānā hi kho no bhante kāyā ekañca pana maññe cittanti evaṃ kho mayaṃ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmāti. {248.6} Kacci pana vo anuruddhā appamattā ātāpino pahitattā viharathāti . taggha mayaṃ bhante appamattā ātāpino pahitattā viharāmāti . yathākathaṃ pana tumhe anuruddhā appamattā ātāpino pahitattā viharathāti. {248.7} Idha bhante amhākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati so āsanaṃ paññāpeti pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipati avakkārapātiṃ dhovitvā upaṭṭhāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti yo pacchā gāmato piṇḍāya paṭikkamati sace hoti bhuttāvaseso sace ākaṅkhati bhuñjati no ce ākaṅkhati apaharite vā chaḍḍeti appāṇake vā udake opilāpeti so āsanaṃ uddharati pādodakaṃ pādapīṭhaṃ pādakathalikaṃ paṭisāmeti avakkārapātiṃ dhovitvā paṭisāmeti pānīyaṃ paribhojanīyaṃ paṭisāmeti bhattaggaṃ sammajjati yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeti sacassa hoti avisayhaṃ hatthavikārena dutiyaṃpi 1- āmantetvā hatthavilaṅghakena upaṭṭhāpema na tveva mayaṃ bhante tappaccayā vācaṃ bhindāma pañcāhikaṃ kho pana mayaṃ bhante sabbarattiyā dhammiyā kathāya sannisīdāma evaṃ kho mayaṃ bhante appamattā ātāpino pahitattā viharāmāti . @Footnote: 1 Ma. Yu. pisaddo natthi.

--------------------------------------------------------------------------------------------- page341.

Athakho bhagavā āyasmantañca anuruddhaṃ āyasmantañca nandiyaṃ āyasmantañca kimbilaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā yena pārileyyakaṃ tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena pārileyyakaṃ tadavasari . tatra sudaṃ bhagavā pārileyyake viharati rakkhitavanasaṇḍe bhaddasālamūle. [249] Athakho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi ahaṃ kho pubbe ākiṇṇo na phāsuṃ 1- vihāsiṃ tehi kosambikehi 2- bhikkhūhi bhaṇḍanakārakehi kalahakārakehi vivādakārakehi bhassakārakehi saṅghe adhikaraṇakārakehi somhi etarahi eko adutiyo sukhaṃ phāsuṃ viharāmi aññatreva tehi kosambikehi bhikkhūhi bhaṇḍanakārakehi kalahakārakehi vivādakārakehi bhassakārakehi saṅghe adhikaraṇakārakehīti. {249.1} Aññataropi kho hatthināgo ākiṇṇo viharati hatthīhi hatthinīhi hatthikalabhehi 3- hatthicchāpehi 4- chinnaggāni ceva tiṇāni khādati obhaggobhaggañcassa sākhābhaṅgaṃ khādanti āvilāni ca pānīyāni pivati ogāhañcassa 5- otiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti . athakho tassa hatthināgassa etadahosi ahaṃ kho ākiṇṇo viharāmi hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi chinnaggāni ceva tiṇāni khādāmi obhaggobhaggañca me @Footnote: 1 Ma. Yu. phāsu. 2 Ma. Yu. kosambakehi. 3 Ma. Yu. hatthikaḷabhehi. 4 Yu. @hatthicchāpakehi. 5 Po. Ma. ogāhācassa. Yu. ogāhantassa.

--------------------------------------------------------------------------------------------- page342.

Sākhābhaṅgaṃ khādanti āvilāni ca pānīyāni pivāmi ogāhañca 1- me otiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti yannūnāhaṃ eko va gaṇasmā vūpakaṭṭho vihareyyanti . athakho so hatthināgo yūthā apakkamma yena pārileyyakaṃ rakkhitavanasaṇḍo bhaddasālamūlaṃ yena bhagavā tenupasaṅkami upasaṅkamitvā soṇḍāya bhagavato pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti apaharitañca karoti. {249.2} Athakho tassa hatthināgassa etadahosi ahaṃ kho pubbe ākiṇṇo na phāsuṃ vihāsiṃ hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi chinnaggāni ceva tiṇāni khādiṃ obhaggobhaggañca me sākhābhaṅgaṃ khādiṃsu āvilāni ca pānīyāni apāyiṃ ogāhañca me otiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo agamaṃsu somhi etarahi eko adutiyo sukhaṃ phāsuṃ viharāmi aññatreva hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehīti. {249.3} Athakho bhagavā attano ca pavivekaṃ viditvā tassa ca hatthināgassa cetasā cetoparivitakkamaññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi etaṃ 2- nāgassa nāgena īsādantassa hatthino sameti cittaṃ cittena yadeko ramatī vaneti. [250] Athakho bhagavā pārileyyake yathābhirantaṃ viharitvā yena sāvatthī tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno @Footnote: 1 Yu. ogāhantassa. 2 Yu. evaṃ.

--------------------------------------------------------------------------------------------- page343.

Yena sāvatthī tadavasari . tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. [251] Athakho kosambikānaṃ upāsakānaṃ 1- etadahosi 2- ime kho ayyā kosambikā bhikkhū bahuno amhākaṃ anatthassa kārakā imehi ubbāḷho bhagavā pakkanto handa mayaṃ ayye kosambike bhikkhū neva abhivādeyyāma na paccuṭṭheyyāma na añjalikammaṃ sāmīcikammaṃ kareyyāma na sakkareyyāma na garukareyyāma na māneyyāma [3]- na pūjeyyāma upagatānaṃpi piṇḍakaṃ 4- na dajjeyyāma 5- evaṃ ime amhehi asakkariyamānā agarukariyamānā amāniyamānā [6]- apūjiyamānā asakkārapakatā pakkamissanti vā vibbhamissanti vā bhagavantaṃ vā pasādessantīti. {251.1} Athakho kosambikā upāsakā kosambike bhikkhū neva abhivādesuṃ na paccuṭṭhesuṃ na añjalikammaṃ sāmīcikammaṃ akaṃsu na sakkariṃsu na garukariṃsu na mānesuṃ [7]- na pūjesuṃ upagatānaṃpi piṇḍakaṃ na adaṃsu . athakho kosambikā bhikkhū kosambikehi upāsakehi asakkariyamānā agarukariyamānā amāniyamānā [8]- apūjiyamānā asakkārapakatā evamāhaṃsu handa mayaṃ āvuso sāvatthiṃ gantvā bhagavato santike imaṃ adhikaraṇaṃ vūpasameyyāmāti 9- . athakho kosambikā bhikkhū senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthī tenupasaṅkamiṃsu. [252] Assosi kho āyasmā sārīputto te kira kosambikā @Footnote: 1 Ma. Yu. kosambakā upāsakā. 2 Ma. Yu. etadahosīti pāṭhadvayaṃ na dissati. @3 Ma. na bhajeyyāma. 4 Yu. piṇḍapātaṃ. 5 Po. na ghagatāpiṇḍikaṃ dadeyyāma. @6-8 Ma. abhajiyamānā. 7 Ma. na bhajesuṃ. 9 Yu. vūpasamemāti.

--------------------------------------------------------------------------------------------- page344.

Bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantīti . athakho āyasmā sārīputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā sārīputto bhagavantaṃ etadavoca te kira bhante kosambikā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchanti kathāhaṃ bhante tesu bhikkhūsu paṭipajjāmīti . Tenahi tvaṃ sārīputta yathā dhammo tathā patiṭṭhāhīti 1- . kathāhaṃ bhante jāneyyaṃ dhammaṃ vā adhammaṃ vāti. {252.1} Aṭṭhārasahi kho sārīputta vatthūhi adhammavādī jānitabbo idha sārīputta bhikkhu adhammaṃ dhammoti dīpeti dhammaṃ adhammoti dīpeti avinayaṃ vinayoti dīpeti vinayaṃ avinayoti dīpeti abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti appaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti paññattaṃ tathāgatena appaññattaṃ tathāgatenāti dīpeti anāpattiṃ āpattīti dīpeti āpattiṃ anāpattīti anāpattīti dīpeti lahukaṃ āpattiṃ garukā āpattīti dīpeti garukaṃ āpattiṃ lahukā āpattīti dīpeti sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti @Footnote: 1 Ma. Yu. tiṭṭhāhīti.

--------------------------------------------------------------------------------------------- page345.

Anavasesaṃ āpattiṃ sāvasesā āpattīti dīpeti duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti imehi kho sārīputta aṭṭhārasahi vatthūhi adhammavādī jānitabbo {252.2} aṭṭhārasahi ca kho sārīputta vatthūhi dhammavādī jānitabbo idha sārīputta bhikkhu adhammaṃ adhammoti dīpeti dhammaṃ dhammoti dīpeti avinayaṃ avinayoti dīpeti vinayaṃ vinayoti dīpeti abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti appaññattaṃ tathāgatena appaññattaṃ tathāgatenāti dīpeti paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti anāpattiṃ anāpattīti dīpeti āpattiṃ āpattīti dīpeti lahukaṃ āpattiṃ lahukā āpattīti dīpeti garukaṃ āpattiṃ garukā āpattīti dīpeti sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpeti anavasesaṃ āpattiṃ anavasesā āpattīti dīpeti duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti imehi kho sārīputta aṭṭhārasahi vatthūhi dhammavādī jānitabboti. [253] Assosi kho āyasmā mahāmoggallāno .pe. Assosi kho āyasmā mahākassapo assosi kho āyasmā

--------------------------------------------------------------------------------------------- page346.

Mahākaccāno assosi kho āyasmā mahākoṭṭhito assosi kho āyasmā mahākappino assosi kho āyasmā mahācundo assosi kho āyasmā anuruddho assosi kho āyasmā revato assosi kho āyasmā upāli assosi kho āyasmā ānando assosi kho āyasmā rāhulo te kira kosambikā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantīti. {253.1} Athakho āyasmā rāhulo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca te kira bhante kosambikā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchanti kathāhaṃ bhante tesu bhikkhūsu paṭipajjāmīti . tenahi tvaṃ rāhula yathā dhammo tathā patiṭṭhāhīti 1- . kathāhaṃ bhante jāneyyaṃ dhammaṃ vā adhammaṃ vāti . aṭṭhārasahi kho rāhula vatthūhi adhammavādī jānitabbo .pe. Imehi kho rāhula aṭṭhārasahi vatthūhi adhammavādī jānitabbo aṭṭhārasahi ca kho rāhula vatthūhi dhammavādī jānitabbo .pe. imehi kho rāhula aṭṭhārasahi vatthūhi dhammavādī jānitabboti. [254] Assosi kho mahāpajāpatī gotamī te kira kosambikā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe @Footnote: 1 Ma. Yu. tiṭṭhāhīti.

--------------------------------------------------------------------------------------------- page347.

Adhikaraṇakārakā sāvatthiṃ āgacchantīti . athakho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca te kira bhante kosambikā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchanti kathāhaṃ bhante tesu bhikkhūsu paṭipajjāmīti . tenahi tvaṃ gotami ubhayattha dhammaṃ suṇa ubhayattha dhammaṃ sutvā ye tattha bhikkhū dhammavādino tesaṃ diṭṭhiñca khantiñca ruciñca ādāyañca rocehi yaṃ ca kiñci bhikkhunīsaṅghena bhikkhusaṅghato paccāsiṃsitabbaṃ 1- sabbantaṃ dhammavādito va paccāsiṃsitabbanti. [255] Assosi kho anāthapiṇḍiko gahapati te kira kosambikā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantīti . athakho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho anāthapiṇḍiko gahapati bhagavantaṃ etadavoca te kira bhante kosambikā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchanti kathāhaṃ bhante tesu bhikkhūsu paṭipajjāmīti . tenahi tvaṃ gahapati ubhayattha dānaṃ dehi ubhayattha dānaṃ datvā ubhayattha dhammaṃ suṇa ubhayattha dhammaṃ sutvā ye @Footnote: 1 Po. Ma. paccāsīsitabbaṃ.

--------------------------------------------------------------------------------------------- page348.

Tattha bhikkhū dhammavādino tesaṃ diṭṭhiñca khantiñca ruciñca ādāyañca rocehīti. [256] Assosi kho visākhā migāramātā te kira kosambikā bhikkhū bhaṇḍanakārakā kalahakārakā vivādākārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantīti . athakho visākhā migāramātā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnā kho visākhā migāramātā bhagavantaṃ etadavoca te kira bhante kosambikā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchanti kathāhaṃ bhante tesu bhikkhūsu paṭipajjāmīti . tenahi tvaṃ visākhe ubhayattha dānaṃ dehi ubhayattha dānaṃ datvā ubhayattha dhammaṃ suṇa ubhayattha dhammaṃ sutvā ye tattha bhikkhū dhammavādino tesaṃ diṭṭhiñca khantiñca ruciñca ādāyañca rocehīti. [257] Athakho kosambikā bhikkhū anupubbena yena sāvatthī tadavasariṃsu 1- . athakho āyasmā sārīputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho āyasmā sārīputto bhagavantaṃ etadavoca te kira bhante kosambikā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ anuppattā @Footnote: 1 Sī. Ma. Yu. tadavasaruṃ.

--------------------------------------------------------------------------------------------- page349.

Kathaṃ nu kho bhante tesu bhikkhūsu senāsanaṃ 1- paṭipajjitabbanti. Tenahi tayā 2- sārīputta vivittaṃ senāsanaṃ dātabbanti . sace pana bhante vivittaṃ na hoti kathaṃ paṭipajjitabbanti . tenahi sārīputta vivittaṃ katvāpi dātabbaṃ na tvevāhaṃ sārīputta kenaci pariyāyena vuḍḍhatarassa bhikkhuno senāsanaṃ paṭibāhitabbanti vadāmi yo paṭibāheyya āpatti dukkaṭassāti . āmise pana bhante kathaṃ paṭipajjitabbanti . Āmisaṃ kho sārīputta sabbesaṃ samakaṃ bhājetabbanti. [258] Athakho tassa ukkhittakassa bhikkhuno dhammañca vinayañca paccavekkhantassa etadahosi āpatti esā nesā anāpatti āpannomhi namhi anāpanno ukkhittomhi namhi anukkhitto dhammikenamhi kammena ukkhitto akuppena ṭhānārahenāti . athakho so ukkhittako bhikkhu yena ukkhittānuvattakā bhikkhū tenupasaṅkami upasaṅkamitvā ukkhittānuvattake bhikkhū etadavoca āpatti esā āvuso nesā anāpatti āpannomhi namhi anāpanno ukkhittomhi namhi anukkhitto dhammikenamhi kammena ukkhitto akuppena ṭhānārahena etha maṃ āyasmanto osārethāti . Athakho te ukkhittānuvattakā bhikkhū taṃ ukkhittakaṃ bhikkhuṃ ādāya yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ ayaṃ bhante ukkhittako bhikkhu evamāha āpatti @Footnote: 1 Ma. senāsane. 2 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page350.

Esā āvuso nesā anāpatti āpannomhi namhi anāpanno ukkhittomhi namhi anukkhitto dhammikenamhi kammena ukkhitto akuppena ṭhānārahena etha maṃ āyasmanto osārethāti kathaṃ nu kho bhante paṭipajjitabbanti . āpatti esā bhikkhave nesā anāpatti āpanno eso bhikkhu neso bhikkhu anāpanno ukkhitto eso bhikkhu neso bhikkhu anukkhitto dhammikena kammena ukkhitto akuppena ṭhānārahena yato ca kho so bhikkhave bhikkhu āpanno ca ukkhitto ca passati ca tenahi bhikkhave taṃ bhikkhuṃ osārethāti. {258.1} Athakho te ukkhittānuvattakā bhikkhū taṃ ukkhittakaṃ bhikkhuṃ osāretvā yena ukkhepakā bhikkhū tenupasaṅkamiṃsu upasaṅkamitvā ukkhepake bhikkhū etadavocuṃ yasmiṃ āvuso vatthusmiṃ ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ so eso bhikkhu āpanno ca ukkhitto ca passi ca osārito ca handa mayaṃ āvuso tassa vatthussa vūpasamāya saṅghasāmaggiṃ karomāti. {258.2} Athakho te ukkhepakā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te ukkhepakā 1- bhikkhū bhagavantaṃ etadavocuṃ te bhante ukkhittānuvattakā bhikkhū evamāhaṃsu yasmiṃ āvuso vatthusmiṃ ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ @Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page351.

Saṅghanānākaraṇaṃ so eso bhikkhu āpanno ca ukkhitto ca passi ca osārito ca handa mayaṃ āvuso tassa vatthussa vūpasamāya saṅghasāmaggiṃ karomāti kathaṃ nu kho bhante paṭipajjitabbanti . Yato ca kho so bhikkhave bhikkhu āpanno ca ukkhitto ca passi ca osārito ca tenahi bhikkhave saṅgho tassa vatthussa vūpasamāya saṅghasāmaggiṃ karotu . evañca pana bhikkhave kātabbā . sabbeheva ekajjhaṃ sannipatitabbaṃ gilānehi ca agilānehi ca na kehici chando dātabbo . sannipatitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {258.3} suṇātu me bhante saṅgho yasmiṃ vatthusmiṃ ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ so eso bhikkhu āpanno ca ukkhitto ca passi ca osārito ca . yadi saṅghassa pattakallaṃ saṅgho tassa vatthussa vūpasamāya saṅghasāmaggiṃ kareyya . esā ñatti. {258.4} Suṇātu me bhante saṅgho yasmiṃ vatthusmiṃ ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ so eso bhikkhu āpanno ca ukkhitto ca passi ca osārito ca . saṅgho tassa vatthussa vūpasamāya saṅghasāmaggiṃ karoti . yassāyasmato khamati tassa vatthussa vūpasamāya saṅghasāmaggiyā karaṇaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {258.5} Katā saṅghena tassa vatthussa vūpasamāya saṅghasāmaggī

--------------------------------------------------------------------------------------------- page352.

Nīhato saṅghabhedo nīhatā saṅgharāji nīhataṃ saṅghavavatthānaṃ nīhataṃ saṅghanānākaraṇaṃ 1- . khamati saṅghassa tasmā tuṇhī . evametaṃ dhārayāmīti . tāvadeva uposatho kātabbo pātimokkhaṃ uddisitabbanti. [259] Athakho āyasmā upāli yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca yasmiṃ bhante vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ saṅgho taṃ vatthuṃ avinicchinitvā amūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti dhammikā nu kho sā bhante saṅghasāmaggīti. {259.1} Yasmiṃ upāli vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ saṅgho taṃ vatthuṃ avinicchinitvā amūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti adhammikā sā upāli saṅghasāmaggīti. {259.2} Yasmiṃ pana bhante vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ saṅgho taṃ vatthuṃ vinicchinitvā mūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti dhammikā nu kho sā bhante saṅghasāmaggīti . @Footnote: 1 Sī. Yu. katā saṅghena tassa vatthussa vūpasamāya saṅghasāmaggī nīhatā saṅgharāji @nīhato saṅghabhedo.

--------------------------------------------------------------------------------------------- page353.

Yasmiṃ upāli vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ saṅgho taṃ vatthuṃ vinicchinitvā mūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti dhammikā sā upāli saṅghasāmaggīti. {259.3} Kati nu kho bhante saṅghasāmaggiyoti. Dve 1- upāli saṅghasāmaggiyo atthi upāli saṅghasāmaggī atthāpetā byañjanupetā atthi upāli saṅghasāmaggī atthupetā ca byañjanupetā ca . Katamā ca upāli saṅghasāmaggī atthāpetā byañjanupetā. {259.4} Yasmiṃ upāli vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ saṅgho taṃ vatthuṃ avinicchinitvā amūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti ayaṃ vuccati upāli saṅghasāmaggī atthāpetā byañjanupetā . katamā ca upāli saṅghasāmaggī atthupetā ca byañjanupetā ca . Yasmiṃ upāli vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ saṅgho taṃ vatthuṃ vinicchinitvā mūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti ayaṃ vuccati upāli saṅghasāmaggī atthupetā ca byañjanupetā ca. Imā kho upāli dve saṅghasāmaggiyoti. {259.5} Athakho āyasmā upāli uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ gāthāya ajjhabhāsi @Footnote: 1 Ma. dvemā.

--------------------------------------------------------------------------------------------- page354.

[260] Saṅghassa kiccesu ca mantanāsu ca atthesu jātesu vinicchayesu ca kathampakārodha naro mahatthiko bhikkhu kathaṃ hotidha paggahārahoti. Anānuvajjo paṭhamena sīlato avekkhitācārasusaṃvutindriyo paccatthikā nopavadanti dhammato na hissa taṃ hoti vadeyyu yena naṃ 1-. So tādiso sīlavisuddhiyā ṭhito visārado hoti visayha bhāsati nacchambhati parisagato na vedhati atthaṃ na hāpeti anuyyutaṃ bhaṇaṃ tatheva pañhaṃ parisāsu pucchito na cāpi 2- pajjhāyati na maṅku hoti. So kālāgataṃ byākaraṇārahaṃ vaco rañjeti viññūparisaṃ vicakkhaṇo sagāravo vuḍḍhataresu bhikkhusu ācerakamhi 3- ca sake visārado alaṃ pametuṃ paguṇo kathetave paccatthikānañca viraddhikovido 4- @Footnote: 1 Po. taṃ. 2 Ma. Yu. ceva. 3 Po. ācārakamhi. 4 Po. visaṇdhikovido.

--------------------------------------------------------------------------------------------- page355.

Paccatthikā yena vajanti niggahaṃ mahājano paññāpanañca 1- gacchati sakañca ādāyamayaṃ na riñcati veyyākaraṃ 2- pañhamanūpaghātikaṃ dūteyyakammesu alaṃ samuggaho saṅghassa kiccesu ca āhunaṃ yathā karaṃvaco bhikkhugaṇena pesito ahaṃ karomīti na tena maññati āpajjati yāvatakesu vatthusu āpattiyā hoti yathā ca vuṭṭhiti 3- ete vibhaṅgā ubhayassa sāgatā 4- āpattivuṭṭhānapadassa kovido nissāraṇaṃ gacchati yāni cācaraṃ nissārito hoti yathā ca vatthunā 5- osāraṇaṃ taṃvusitassa jantuno etaṃpi jānāti vibhaṅgakovido sagāravo vuḍḍhataresu bhikkhusu navesu theresu ca majjhimesu ca mahājanassatthacarodha paṇḍito so tādiso bhikkhu idha paggahārahoti. @Footnote: 1 Ma. saññapanañca. 2 Po. veyyānaṃ karaṃ. 2 Ma. viyākaraṃ. Sī. so byākaraṃ. @Yu. vayākaraṇaṃ. 3 Yu. vuṭṭhāti. 4 Ma. svāgatā. 5 Po. Ma. vattanā.

--------------------------------------------------------------------------------------------- page356.

Kosambikkhandhakaṃ dasamaṃ 1-. --------- Tassuddānaṃ [261] Kosambiyaṃ jinavaro vivādāpattidassane ukkhipeyya yasmiṃ tasmiṃ tassa 2- yāpatti desaye. Antosīmāya tattheva bālakañceva vaṃsadā 3- pārileyyā ca sāvatthī sārīputto ca kolito mahākassapakaccāno koṭṭhito kappinena 4- ca mahācundo ca 5- anuruddho revato upālivhayo 6- ānando rāhulo ceva gotamīnāthapiṇḍiko 7- visākhā migāramātā ca 8- senāsanaṃ vivittañca āmisaṃ samakaṃpi ca na kehi 9- chando dātabbo upāli paripucchito anupavajjo sīlena 10- sāmaggī jinasāsaneti 11-. Mahāvaggo samatto 12-. --------- @Footnote: 1 Po. kosambikā niṭṭhitā. Ma. kosambakakkhandhako sadaso. Yu. kosambakkhandhako @dasamo. 2 Ma. saddhā. 3 Po. kosambiyaṃ jinavaro .pe. bālakañceva vaṃsadāti @divaḍḍhagāthā na dissati "suttantiko vinayadharo ukkhittā ceva pakkhikāti aḍḍhagāthā @pana dissati. 4 Po. kappinopi ca. 5 Po. Ma. Yu. casaddo natthi. @6 Po. revatopālisambiyo. Ma. upāli cubho. 7 Po. gotamīsudatena ca. @8 Po. Ma. visākhā migāramātācāti ime pāṭhā na dissanti. 9 Po. na kehipi. @Yu. na kena. 10 Po. anuvajjo ca vimalo. Ma. anānuvajjo sīlena. Yu. anupavajji @visīlena. 11 Po. jinasāsananti. 12 Po. mahāvaggapāṭho niṭṭhito. Ma. mahāvaggapāli @niṭaṭhitā. Yu. mahāvaggaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 5 page 337-356. https://84000.org/tipitaka/read/roman_item.php?book=5&item=248&items=14&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=5&item=248&items=14&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=5&item=248&items=14&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=248&items=14&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=248              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]