ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [174]  Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme.
Tena   kho   pana   samayena   āyasmā   channo   āpattiṃ  āpajjitvā
na   icchati  āpattiṃ  passituṃ  .  ye  te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   āyasmā   channo
āpattiṃ    āpajjitvā    na    icchissati    āpattiṃ    passitunti  .
Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
     [175]  Athakho  bhagavā  etasmiṃ  nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ

--------------------------------------------------------------------------------------------- page76.

Sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passitunti . saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ .pe. kathaṃ hi nāma so bhikkhave moghapuriso āpattiṃ āpajjitvā na icchissati āpattiṃ passituṃ netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Vigarahitvā .pe. dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ karotu asambhogaṃ saṅghena . evañca pana bhikkhave kātabbaṃ . Paṭhamaṃ channo bhikkhu codetabbo codetvā sāretabbo sāretvā āpatti āropetabbā āpattiṃ āropetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {175.1} suṇātu me bhante saṅgho ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ . yadi saṅghassa pattakallaṃ saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ kareyya asambhogaṃ saṅghena. Esā ñatti. {175.2} Suṇātu me bhante saṅgho ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ . saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ karoti asambhogaṃ saṅghena . Yassāyasmato khamati channassa bhikkhuno āpattiyā adassane ukkhepanīyakammassa karaṇaṃ asambhogaṃ saṅghena so tuṇhassa yassa nakkhamati so bhāseyya. {175.3} Dutiyampi etamatthaṃ vadāmi .pe.

--------------------------------------------------------------------------------------------- page77.

Tatiyampi etamatthaṃ 1- vadāmi . suṇātu me bhante saṅgho ayaṃ channo bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ . saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ karoti asambhogaṃ saṅghena . yassāyasmato khamati channassa bhikkhuno āpattiyā adassane ukkhepanīyakammassa karaṇaṃ asambhogaṃ saṅghena so tuṇhassa yassa nakkhamati so bhāseyya. {175.4} Kataṃ saṅghena channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṃ asambhogaṃ saṅghena khamati saṅghassa tasmā tuṇhī . Evametaṃ dhārayāmīti. {175.5} Āvāsaparamparañca bhikkhave saṃsatha channo bhikkhu saṅghena 1- āpattiyā adassane ukkhepanīyakammakato asambhogaṃ saṅghenāti. [176] Tīhi bhikkhave aṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca asammukhā kataṃ hoti appaṭipucchā kataṃ hoti appaṭiññāya kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [177] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca anāpattiyā kataṃ hoti adesanāgāminiyā āpattiyā @Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page78.

Kataṃ hoti desitāya āpattiyā kataṃ hoti .pe. [178] Aparehipi .pe. acodetvā kataṃ hoti asāretvā kataṃ hoti āpattiṃ anāropetvā kataṃ hoti .pe. [179] Aparehipi .pe. asammukhā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti .pe. [180] Aparehipi .pe. appaṭipucchā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave .pe. [181] Aparehipi bhikkhave tīhaṅgehi samannāgataṃ .pe. Appaṭiññāya kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti .pe. [182] Aparehipi .pe. anāpattiyā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti .pe. [183] Aparehipi .pe. adesanāgāminiyā āpattiyā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti .pe. [184] Aparehipi .pe. desitāya āpattiyā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti .pe. [185] Aparehipi .pe. acodetvā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti .pe. [186] Aparehipi .pe. asāretvā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti .pe. [187] Aparehipi .pe. āpattiṃ anāropetvā kataṃ hoti

--------------------------------------------------------------------------------------------- page79.

Adhammena kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca . Āpattiyā adassane ukkhepanīyakamme adhammakammadvādasakaṃ niṭṭhitaṃ. [188] Tīhi bhikkhave aṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca sammukhā kataṃ hoti paṭipucchā kataṃ hoti paṭiññāya kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ āpattiyā adassane ukkhepanīyakammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca.


             The Pali Tipitaka in Roman Character Volume 6 page 75-79. https://84000.org/tipitaka/read/roman_item.php?book=6&item=174&items=15&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=6&item=174&items=15&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=6&item=174&items=15&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=174&items=15&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=6&i=174              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]