ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [159]   Tena   kho   pana   samayena   chabbaggiyā   bhikkhū   bahuṃ
lohabhaṇḍaṃ    kaṃsabhaṇḍaṃ    sannicayaṃ   karonti   .   manussā   vihāracārikaṃ
āhiṇḍantā    passitvā    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma    samaṇā    sakyaputtiyā    bahuṃ    lohabhaṇḍaṃ   kaṃsabhaṇḍaṃ   sannicayaṃ
@Footnote: 1 Ma. Yu. potthakesu ayaṃ kaṇṇamalaharaṇiyoti pāṭho na dissati.

--------------------------------------------------------------------------------------------- page63.

Karissanti seyyathāpi kaṃsapattharikāti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave lohabhaṇḍaṃ kaṃsabhaṇḍaṃ sannicayo kātabbo yo kareyya āpatti dukkaṭassāti. [160] Tena kho pana samayena bhikkhū añjanimpi añjanisalākampi kaṇṇamalaharaṇimpi bandhanamattaṃ kukkuccāyanti . bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave añjaniṃ añjanisalākaṃ kaṇṇamalaharaṇiṃ bandhanamattanti. [161] Tena kho pana samayena chabbaggiyā bhikkhū saṅghāṭipallatthikāya nisīdanti . saṅghāṭiyā pattā lujjanti . bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave saṅghāṭipallatthikāya nisīditabbaṃ yo nisīdeyya āpatti dukkaṭassāti. [162] Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa vinā āyogā 1- na phāsu hoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave āyoganti . athakho bhikkhūnaṃ etadahosi kathaṃ nu kho āyogo veditabboti 2-. Bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave tantakaṃ vemakaṃ vaṭaṃ salākaṃ sabbaṃ tantabhaṇḍakanti. [163] Tena kho pana samayena aññataro bhikkhu akāyabandhano gāmaṃ piṇḍāya pāvisi . tassa rathiyā 3- antaravāsako pabhassittha. @Footnote: 1 Ma. Yu. āyogena. 2 Ma. Yu. kātabboti. 3 Ma. Yu. rathiyāya.

--------------------------------------------------------------------------------------------- page64.

Manussā passitvā 1- ukkuṭṭhimakaṃsu . so bhikkhu maṅku ahosi . Athakho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi . Bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave akāyabandhanena gāmo pavisitabbo yo paviseyya āpatti dukkaṭassa anujānāmi bhikkhave kāyabandhananti. [164] Tena kho pana samayena chabbaggiyā bhikkhū uccāvacāni kāyabandhanāni dhārenti kalābukaṃ deḍḍubhakaṃ 2- murajjaṃ maddaviṇaṃ 3-. Manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave uccāvacāni kāyabandhanāni dhāretabbāni kalābukaṃ deḍḍubhakaṃ murajjaṃ maddaviṇaṃ yo dhāreyya āpatti dukkaṭassa anujānāmi bhikkhave dve kāyabandhanāni paṭṭikaṃ sūkarantakanti .pe. kāyabandhanassa dasā jiranti 4- .pe. anujānāmi bhikkhave murajjaṃ maddaviṇanti 3-. Kāyabandhanassa anto jirati 4- .pe. anujānāmi bhikkhave sobhakaṃ gaṇakanti 5- . kāyabandhanassa pavananto jirati .pe. anujānāmi bhikkhave vithanti 6-. [165] Tena kho pana samayena chabbaggiyā bhikkhū uccāvace vithe dhārenti sovaṇṇamayaṃ rūpiyamayaṃ . manussā ujjhāyanti @Footnote: 1 Ma. Yu. Rā. passitvāti pāṭho na dissati. 2 Ma. deṭṭhbhakaṃ. 3 Ma. maddavīṇaṃ. @4 Ma. Yu. jīranti. 5 Ma. Yu. sobhaṇaṃ guṇakanti. 6 Ma. Yu. vidhanati.

--------------------------------------------------------------------------------------------- page65.

Khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe. Bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave uccāvacā vithā 1- dhāretabbā yo dhāreyya āpatti dukkaṭassa anujānāmi bhikkhave vithe 2- aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ .pe. Saṅkhanābhimayaṃ suttamayanti. [166] Tena kho pana samayena āyasmā ānando lahukā saṅghāṭiyo pārupitvā gāmaṃ piṇḍāya pāvisi . Tassa 3- vātamaṇḍalikāya saṅghāṭiyo ukkhipiyiṃsu . athakho āyasmā ānando ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi . bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Anujānāmi bhikkhave gaṇṭhikaṃ pāsakanti. [167] Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā gaṇṭhikāyo dhārenti sovaṇṇamayaṃ rūpiyamayaṃ . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe. Bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave uccāvacā gaṇṭhikā dhāretabbā yo dhāreyya āpatti dukkaṭassa anujānāmi bhikkhave gaṇṭhikaṃ 4- aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayaṃ suttamayanti. [168] Tena kho pana samayena bhikkhū gaṇṭhikampi pāsakampi @Footnote: 1 Ma. Yu. vidhā. 2 Ma. Yu. vitheti saddo natthi. 3 Ma. Yu. tassāti saddo natthi. @4 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page66.

Cīvare appenti . cīvaraṃ jīrati . bhagavato etamatthaṃ ārocesuṃ .pe. Anujānāmi bhikkhave gaṇṭhikaphalakaṃ pāsakaphalakanti . gaṇṭhikaphalakampi pāsakaphalakampi ante appenti . koṇo 1- vivariyati . bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave gaṇṭhikaphalakaṃ ante appetuṃ pāsakaphalakaṃ sattaṅgulaṃ vā aṭṭhaṅgulaṃ vā ogāhetvā appetunti. [169] Tena kho pana samayena chabbaggiyā bhikkhū gihinivatthaṃ nivāsenti hatthisoṇḍikaṃ 2- macchavāḷakaṃ catukkaṇṇakaṃ tālavaṇṭakaṃ satavallikaṃ . manussā ujjhāyanti khīyanti vipācenti .pe. Seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave gihinivatthaṃ nivāsetabbaṃ hatthisoṇḍikaṃ 2- macchavāḷakaṃ catukkaṇṇakaṃ tālavaṇṭakaṃ satavallikaṃ yo nivāseyya āpatti dukkaṭassāti. [170] Tena kho pana samayena chabbaggiyā bhikkhū gihipārutaṃ pārupanti . manussā ujjhāyanti khīyanti vipācenti .pe. Seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave gihipārutaṃ pārupitabbaṃ yo pārupeyya āpatti dukkaṭassāti. [171] Tena kho samayena chabbaggiyā bhikkhū saṃvelliyaṃ nivāsenti . manussā ujjhāyanti khīyanti vipācenti .pe. @Footnote: 1 Ma. koco 2 Ma. Yu. hatthisoṇḍakaṃ.

--------------------------------------------------------------------------------------------- page67.

Seyyathāpi rañño muṇḍavaṭṭīti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave saṃvelliyaṃ nivāsetabbaṃ yo nivāseyya āpatti dukkaṭassāti. [172] Tena kho pana samayena chabbaggiyā bhikkhū ubhatokājaṃ haranti . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi rañño muṇḍavaṭṭīti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. Na bhikkhave ubhatokājaṃ haritabbaṃ yo hareyya āpatti dukkaṭassa anujānāmi bhikkhave ekatokājaṃ antarākājaṃ sīsabhāraṃ khandhabhāraṃ kaṭibhāraṃ olambakanti. [173] Tena kho pana samayena bhikkhū dantakaṭṭhaṃ na khādanti. Mukhaṃ duggandhaṃ hoti . bhagavato etamatthaṃ ārocesuṃ .pe. Pañcime bhikkhave ādīnavā dantakaṭṭhassa akhādane acakkhussaṃ mukhaṃ duggandhaṃ hoti rasaharaṇiyo na visujjhanti pittaṃpi semhaṃpi bhattaṃ pariyonaddhati 1- bhattamassa na chādeti ime kho bhikkhave pañca ādīnavā dantakaṭṭhassa akhādane . pañcime bhikkhave ānisaṃsā dantakaṭṭhassa khādane cakkhussaṃ mukhaṃ na duggandhaṃ hoti rasaharaṇiyo visujjhanti pittaṃpi semhaṃpi bhattaṃ na pariyonaddhati 1- bhattamassa chādeti ime kho bhikkhave pañca ānisaṃsā dantakaṭṭhassa khādane. Anujānāmi bhikkhave dantakaṭṭhanti. @Footnote: 1 Ma. Yu. pittaṃ semhaṃ bhattaṃ pariyonandhati.


             The Pali Tipitaka in Roman Character Volume 7 page 62-67. https://84000.org/tipitaka/read/roman_item.php?book=7&item=159&items=15&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=159&items=15&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=159&items=15&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=159&items=15&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=159              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]